छिन्दवाडामण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(छिंदवाडामण्डल इत्यस्मात् पुनर्निर्दिष्टम्)
छिन्दवाडामण्डलम्

Chhindwara District
छिन्दवाडा जिला
छिन्दवाडामण्डलम्
छिन्दवाडामण्डलस्य नयनाभिरामदृश्यम्
मध्यप्रदेश राज्यस्य मानचित्रे छिन्दवाडामण्डलम्
मध्यप्रदेश राज्यस्य मानचित्रे छिन्दवाडामण्डलम्
देशः  India
राज्यम् मध्यप्रदेशः
उपमण्डलानि छिन्दवाडा, तामिया, परासिया, अमरवाडा, चौरई , उमरेठ, जुन्नारदेव, मोहखेड़ , बिछुआ, सौसर , पांढुरना
विस्तारः ११,८१५ च. कि. मी.
जनसङ्ख्या (२०११) २०,९०,९२२
Time zone UTC+५:३० (भारतीयमानसमयः (IST))
साक्षरता ७१.१६%
भाषाः हिन्दी, आङ्ग्लं
लिङ्गानुपातः पु.-५०%, स्त्री.-४८.५%
Website http://chhindwara.nic.in/

छिन्दवाडामण्डलम् ( /ˈxhɪndəvɑːdɑːməndələm/) (हिन्दी: छिन्दवाडा जिला, आङ्ग्ल: Chhindwara district) इत्येतत् भारतस्य मध्यभागे स्थितस्य मध्यप्रदेशराज्यस्य जबलपुरविभागे अन्तर्गतं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति छिन्दवाडा इति नगरम् ।

भौगोलिकम्[सम्पादयतु]

छिन्दवाडामण्डलस्य विस्तारः ११,८१५ चतुरस्रकिलोमीटर्मितः अस्ति । मध्यप्रदेशराज्यस्य दक्षिणभागे इदं मण्डलम् अस्ति । अस्य मण्डलस्य पूर्वे सिवनीमण्डलं, पश्चिमे नरसिंहपुरमण्डलम्, उत्तरे बैतूलमण्डलं, दक्षिणे महाराष्ट्रराज्यम् अस्ति ।

जनसङ्ख्या[सम्पादयतु]

२०११ जनगणनानुगुणं छिन्दवाडामण्डलस्य जनसङ्ख्या २०,९०,९२२ अस्ति । अत्र १०,६४,४६८ पुरुषाः, १०,२६,४५४ महिलाः च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते १७७ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् १७७ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १३.०७% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९६४ अस्ति । अत्र साक्षरता ७१.१६% अस्ति ।

उपमण्डलानि[सम्पादयतु]

अस्मिन् मण्डले एकादश उपमण्डलानि सन्ति । तानि- छिन्दवाडा, तामिया, परासिया, अमरवाड़ा , चौरई , उमरेठ, जुन्नारदेव, मोहखेड़, बिछुआ, सौसर, पांढुरना।

वीक्षणीयस्थलानि[सम्पादयतु]

पातालकोट[सम्पादयतु]

पातालकोट तामिया-उपमण्डले स्थितमस्ति । अस्य स्थलस्य भौगोलिकं दार्शनिकं च वातावरणं सुन्दरम् अस्ति । अत्र १२००-१५०० फीट परिमितः गर्तः अस्ति । अतः अस्य स्थलस्य नाम पातालकोट अस्ति । उच्यते यत् अत्रैव राज्ञा मेघनाथेन भगवतः शिवस्य पूजा कृता । भगवतः शिवस्य कृपया राजा मेघनाथः पाताललोकम् अगच्छत् । जनाः वदन्ति यत् १८-१९ शताब्द्याम् अत्र राजशासनम् आसीत् । अस्मात् नगरात् पचमढीपर्यन्तं एकः सुरङ्गमार्गः आसीत् । अस्मिन् मण्डले छोटा महादेव गुफा, देवगढ-दुर्गः, कुकडीखापा एवं लिलाही जलप्रपातः, आदिवासी सङ्ग्रहालयः इत्यादीनि प्रमुखानि वीक्षणीयस्थलानि सन्ति ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

http://chhindwara.nic.in/
http://www.census2011.co.in/census/district/322-chhindwara.html

"https://sa.wikipedia.org/w/index.php?title=छिन्दवाडामण्डलम्&oldid=463955" इत्यस्माद् प्रतिप्राप्तम्