मण्डलामण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
मण्डलामण्डलम्

Mandla District
मण्डला जिला
मण्डलामण्डलम्
मण्डलामण्डलस्य अवस्थितिः
देशः  India
राज्यम् मध्यप्रदेशः
उपमण्डलानि मण्डला, नैनपुर, बिछिया, घुघरी, निवास, नारायणगञ्ज
विस्तारः ५,८०० च. कि. मी.
जनसङ्ख्या (२०११) १०,५४,९०५
Time zone UTC+५:३० (भारतीयमानसमयः (IST))
साक्षरता ६६.८७%
भाषाः हिन्दी, आङ्ग्लं
लिङ्गानुपातः पु.-५०%, स्त्री.-५०.४%
Website http://mandla.nic.in/

मण्डलामण्डलम् ( /ˈməndəlɑːməndələm/) (हिन्दी: मंडला जिला, आङ्ग्ल: Mandla district) इत्येतत् भारतस्य मध्यभागे स्थितस्य मध्यप्रदेशराज्यस्य जबलपुरविभागे अन्तर्गतं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति मण्डला इति नगरम् ।

भौगोलिकम्[सम्पादयतु]

मण्डलामण्डलस्य विस्तारः ५,८०० चतुरस्रकिलोमीटर्मितः अस्ति । मध्यप्रदेशराज्यस्य पूर्वभागे इदं मण्डलम् अस्ति । अस्य मण्डलस्य पूर्वे डिण्डोरीमण्डलं, पश्चिमे सिवनीमण्डलम्, उत्तरे जबलपुरमण्डलं, दक्षिणे बालाघाटमण्डलम् अस्ति । अस्मिन् मण्डले नर्मदानदी प्रवहति ।

जनसङ्ख्या[सम्पादयतु]

२०११ जनगणनानुगुणं मण्डलामण्डलस्य जनसङ्ख्या १०,५४,९०५ अस्ति । अत्र ५,२५,२७२ पुरुषाः, ५,२९,६३३ महिलाः च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते १८२ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् १८२ जनाः। २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १७.९७% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-१००८ अस्ति । अत्र साक्षरता ६६.८७% अस्ति ।

उपमण्डलानि[सम्पादयतु]

अस्मिन् मण्डले षड् उपमण्डलानि सन्ति । तानि- मण्डला, नैनपुर, बिछिया, घुघरी, निवास, नारायणगञ्ज ।

कृषिः वाणिज्यं च[सम्पादयतु]

अस्मिन् मण्डले काष्ठोत्पादनं, पर्णोत्पादनं, पशुपालनं, रज्जुनिर्माणम् इत्यादयः उद्यमाः सन्ति । अस्मिन् मण्डले ’मैङ्गनीज’ धातुः उत्पद्यते ।

वीक्षणीयस्थलानि[सम्पादयतु]

कान्हा राष्ट्रिय-उद्यानम्[सम्पादयतु]

कान्हा राष्ट्रिय-उद्यानं मण्डलामण्डले स्थितमस्ति । अस्मिने उद्याने शताधिकाः व्याघ्राः सन्ति । इदम् उद्यानं व्याघ्रभूमिः इति विख्यातमस्ति ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

http://mandla.nic.in/
http://www.census2011.co.in/census/district/321-mandla.html

"https://sa.wikipedia.org/w/index.php?title=मण्डलामण्डलम्&oldid=463978" इत्यस्माद् प्रतिप्राप्तम्