तिब्बतीलिपिः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
तिब्बतीलिपिः
प्रकारः अबुगिडा
भाषा(ः) तिब्बती
भुटानी
लादाखी
सिक्किमी
बाल्टी
तमाङ्ग
शेरपा
साङ्गलाभाषा
गुरुङ्गभाषा
स्थितिकालः क्रैस्तवीय ६५०–वर्तमानकालः
जननस्रोतः
जन्यलिपयः लिम्बुलिपिः
लेप्चालिपिः
फागस्पालिपिः
युनिकोड सूची U+0F00–U+0FFF

तिब्बतीलिपिः अबुगिडा लेखनपद्धतेः एका लिपिः । भारतीयलिपिः ब्राह्मीलिपितः अस्याः लिपेरुत्पत्तिः । मुख्यरूपेण तिब्बतीभाषया लेखनार्थम् इयं लिपिः तिब्बतीजनैः उपयुज्यते । परन्तु भुटानी-सिक्क्मी-लदाखी भाषास्वपि एषा लिपिः व्यवहृता भवति । अस्याः लिपेः मुद्रितरूपं युचेन् इति नाम्ना उच्यते (Tibetan: དབུ་ཅན་Wylie: dbu-can; "मात्रा सहित") तथा वक्रहस्तलिखितरूपस्य नाम उमे इति (Tibetan: དབུ་མེད་Wylie: dbu-med; "मात्रा रहित")।

तिब्बतीयसंस्कृते वाहिका लिपिरियं तिब्बतदेशान्तरेष्वपि प्रचारिता आसीत् यथा- भुटान्-देशः, नेपालदेशः, भारतदेशः, पाकिस्थानदेशः इत्यादि[१]लिम्बु-लेप्चालिपयोः जननी एषा तिब्बतीलिपिः[२]

साम्प्रतिककाले तिब्बतीलिपेः रोमन्-लिप्यन्तरीकरणं बहुधाप्रकारेण कृतमस्ति [३]

इतिहासः[सम्पादयतु]

प्रायः क्रैस्तवीयसप्तमशताब्द्यी तिब्बतीलिपेः आविर्भावकालः । ऐतिहासिककथायं वर्णितमस्ति यत्, 'थोन्मि-सम्भोता' इति एकः राजाधिकारी लेखनशैलीं शिक्षणार्थं राज्ञैः प्रषितमासीत् (५६९-६४९)। तस्य प्रत्यागमनस्य अनन्तरं वर्णमाला तत्र रचिताऽसीत् । प्रारम्भिकस्तरे वर्णानाम् आकारः भारतीयलिपिसदृशः आसीत् [४]। तिब्बतीलिपेः परिवर्तनस्य धारात्रयम् वर्तन्ते । तेषु प्रमुखधारा बौद्धपुस्तकानां सङ्कलनमासीत् (नवमशताब्द्यायाः प्रथमभागः) । लिपेः स्तरपरिवर्तनं नासीत् तदा किन्तु कथ्यभाषायां परिवर्तितासीत् । यथा संयुक्तोच्चारणस्य लोपः ।

विवरणम्[सम्पादयतु]

तिब्बतीलिपेः वर्णमालायां त्रिंशतव्यञ्जनवर्णाः सन्ति [२]

/ká/ /kʰá/ /kà, kʰà/ /ŋà/
ཨོཾ/tʃá/ /tʃʰá/ /tʃà/ /ɲà/
/tá/ /tʰá/ /tà, tʰà/ /nà/
/pá/ /pʰá/ /pà, pʰà/ /mà/
tsa /tsá/ tsha /tsʰá/ dza /tsà/ wa /wà/ (वस्तुतः वर्नमालायाः अंशः न)[५]
zha /ʃà/[६] za /sà/ 'a /hà/[७]
/jà/ /rà/ /là/
/ʃá/[६] /sá/ /há/[८]
a /á/
तिब्बती व्यञ्जनवर्णाः
तिब्बती व्यञ्जनवर्णाः
(मध्यतः) तिब्बतीयबौद्धधर्मस्य मूलमन्त्रम् ॐ मणि पद्मे ॐ (Oṃ Maṇi Padme Hūṃ) (Tibetan: ༀམཎིཔདྨེཧཱུྃWylie: oMmanipad+mehU~M) (वामतः मध्यपर्यन्तम्) ॐ वज्रसत्त्व ॐ ("Oṃ Vajrasattva Hūm") (Tibetan: ༀབཛྲསཏྭཧཱུཾWylie: oM badzrasatwa hUM),

इतरभारतीयलिपिसदृशः तिब्बतीयव्यञ्जनवर्णाः स्वरयोजिताः भवन्ति । अस्याः लिपेर्वैशिष्ट्यम् यत् वर्णाः मूलरूपेण वा भिन्नथाऽपि लेखितुं शक्याः । तथा विशेषवर्णाः, उपवर्णाः सन्ति ।

स्वरवर्णाः[सम्पादयतु]

देवनागरी ऐ ए एस् टि तीब्बती Dependent vowel signs   देवनागरी ऐ ए एस् टि तीब्बती स्वरचिह्नानि
a   au ཨཽ
ā ཨཱ རྀ
i ཨི རཱྀ
ī ཨཱི ལྀ
u ཨུ ལཱྀ
ū ཨཱུ अं aṃ ཨཾ
e ཨེ अँ ཨྃ
ai ཨཻ अः aḥ ཨཿ ཿ
o ཨོ  

व्यञ्जनवर्णाः[सम्पादयतु]

देवनागरी ऐ ए एस् टि तीब्बती   देवनागरी ऐ ए एस् टि तीब्बती
ka da
kha dha དྷ
ga na
gha གྷ pa
ṅa pha
ca ba
cha bha བྷ
ja ma
jha ཛྷ ya
ña ra
ṭa la
ṭha va
ḍa śa
ḍha ཌྷ ṣa
ṇa sa
ta ha
tha क्ष kṣa ཀྵ

देवनागरी वर्णमालायां मूर्धन्यवर्णाः 'ट ठ ड ण ष' (ṭa, ṭha, ḍa, ṇa, ṣa) तिब्बतीलिप्यां तालव्यवर्णैः द्योत्यन्ते 'त थ द ध न श'ཏ ཐ ད ན ཤ (ta, tha, da, na, sha)। तालव्यवर्णानां तिब्बतीय-अनुवादस्य प्राचीननियमानुसारं 'च छ ज झ' (ca cha ja jha) ཙ ཚ ཛ ཛྷ (tsa tsha dza dzha), वर्णैः परिवर्तते । परन्तु वर्तमानकाले ཅ ཆ ཇ ཇྷ (ca cha ja jha) प्रयोगोऽपि दृश्यते ।

यूनिकोड संस्करणम्[सम्पादयतु]

यूनिकोड प्रथमसंस्करणेषु लिपिषु तिब्बती लिपिः एका (१९९१), यूनिकोडसूचिः U+1000–U+104F। यद्यपि १९९३ संवत्सरे सम्स्करणं १.१ परिवर्तितासीत् । तिब्बतीलिपिः पुनर्संयोजनम् १९९६ तमे सम्वत्सरे जुलै मासे अभवत् (यूनिकोड संस्करणम् २.०) ।

यूनिकोडसूच्यां तिब्बतीलिपिः U+0F00–U+0FFF मध्ये अस्ति । अत्र वर्णाः, संख्याः एवं उच्चारणचिह्नानि, धार्मिकग्रन्थेषु विद्यमानाः विशेषचिह्नानि च सन्ति ।

तीब्बतीलिपिः
Unicode.org chart (PDF)
  0 1 2 3 4 5 6 7 8 9 A B C D E F
U+0F0x
U+0F1x
U+0F2x
U+0F3x ༿
U+0F4x
U+0F5x
U+0F6x
U+0F7x ཿ
U+0F8x
U+0F9x
U+0FAx
U+0FBx ྿
U+0FCx
U+0FDx
U+0FEx
U+0FFx
टिप्पणी
१. यूनिकोड संस्करणम् ६.३ अनुसारम्

लिप्यन्तरीकरणम्[सम्पादयतु]

बह्वनुवादकतन्त्राणि तथा तिब्बतीलिप्यन्तीकरणतन्त्राणि वर्तमानकाले उपलभ्यन्ते । तेषु अधिकव्यवहृतम् तन्त्रमस्ति वैली लिप्यन्तरीकरणविधिः (Wylie transliteration)।

टिप्पणी[सम्पादयतु]

  1. Chamberlain 2008
  2. २.० २.१ Daniels, Peter T. and William Bright. The World’s Writing Systems. New York: Oxford University Press, 1996.
  3. अधिकवचनाय अनुशीलयतु [१] [२]
  4. Which specific Indic script inspired the Tibetan alphabet remains controversial. Recent study suggests Tibetan script was based on an adaption from Khotan of the Indian Brahmi and Gupta scripts taught to Thonmi Sambhota in Kashmir (Berzin, Alexander. A Survey of Tibetan History - Reading Notes Taken by Alexander Berzin from Tsepon, W. D. Shakabpa, Tibet: A Political History. New Haven, Yale University Press, 1967: http://www.berzinarchives.com/web/en/archives/e-books/unpublished_manuscripts/survey_tibetan_history/chapter_1.html).
  5. Old Tibetan had no letter w, which was instead a digraph for 'w.
  6. ६.० ६.१ In the case of zh and sh the h signifies palatalization.
  7. The h or apostrophe (’) usually signifies aspiration.
  8. The single letter h represents a voiceless glottal fricative.

उद्धरणानि[सम्पादयतु]

  • Asher, R. E. ed. The Encyclopedia of Language and Linguistics. Tarrytown, NY: Pergamon Press, 1994. 10 vol.
  • Beyer, Stephan V. (1993). The Classical Tibetan Language. Reprinted by Delhi: Sri Satguru.
  • Chamberlain, Bradford Lynn. 2008. Script Selection for Tibetan-related Languages in Multiscriptal Environments. International Journal of the Sociology of Language 192:117–132.
  • Csoma de Kőrös, Alexander. (1983). A Grammar of the Tibetan Language. Reprinted by Delhi: Sri Satguru.
  • Csoma de Kőrös, Alexander (1980–1982). Sanskrit-Tibetan-English Vocabulary. 2 vols. Reprinted by Delhi: Sri Satguru.
  • Daniels, Peter T. and William Bright. The World’s Writing Systems. New York: Oxford University Press, 1996.
  • Das, Sarat Chandra: “The Sacred and Ornamental Characters of Tibet”. Journal of the Asiatic Society of Bengal, vol. 57 (1888), pp. 41–48 and 9 plates.
  • Das, Sarat Chandra. (1996). An Introduction to the Grammar of the Tibetan Language. Reprinted by Delhi: Motilal Banarsidass.
  • Jacques, Guillaume 2012. A new transcription system for Old and Classical Tibetan, Linguistics of the Tibeto-Burman Area, 35.3:89-96.
  • Jäschke, Heinrich August. (1989). Tibetan Grammar. Corrected by Sunil Gupta. Reprinted by Delhi: Sri Satguru.

बाह्यजालस्थानानि[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=तिब्बतीलिपिः&oldid=480418" इत्यस्माद् प्रतिप्राप्तम्