कैवल्यपादः - विभूतिपादः - समाधिपादः - साधनापादः
हठप्रदीपिका - घेरण्डसंहिता - शिवसंहिता - वसिष्ठसंहिता - हठरत्नावली - योगतारावली
तेजोबिन्दूपनिषद् - क्षुरिकोपनिषद् - त्रिशिखिब्राह्मणोपनिषद् - दर्शनोपनिषद् - ध्यानबिन्दूपनिषद् - नादबिन्दूपनषिद् - ब्रह्मविद्योपनिषद्
साङ्ख्ययोगः - राजयोगः - कर्मयोगः - ज्ञानयोगः - नादयोगः - भक्तियोगः - हठयोगः - हास्ययोगः - अष्टाङ्गयोगः
भगवद्गीता
भगवतः गीता भगवद्गीता । एतस्य गीतोपदेशः इत्यपि नामान्तरं वर्तते । श्रीकृष्ण: अत्र उपदेशकः श्रोता अर्जुनः । हैन्दवानां धर्मग्रन्थत्वेन विद्यते एषा भगवद्गीता । गीतायाम् अष्टादश अध्यायाः सन्ति । अस्य मोक्षशास्त्रम् इत्यपि नाम वर्तते । प्रत्येकस्यापि अध्यायस्य पृथक् नाम वर्तते । कृष्णार्जुनयोः संवादानुसारम् अध्यायाः विभक्ताः । श्रीमदभगवद्गीताख्यं शास्त्रं वैदिकवाङ्मये सम्पूर्णवेदस्थानीयमिति शास्त्रविदां मतम् । वेदवत् त्रिकाण्डात्मकत्वात्, समस्तवेदार्थसारसंग्रहभूतत्वात्, सर्वशास्त्रमयत्वात्, सर्वसाधारणलोकोपकारकत्वाच्च । प्रसिद्धिश्चैतादृश्येव –
(अधिकवाचनाय »)
प्रवेशद्वारम्:योगदर्शनम्/योगसंस्थाः
प्रवेशद्वारम्:योगदर्शनम्/बाह्यसम्पर्काः