फतेह्-पुर्-सिक्री

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
फतेहपुरसीकरी
विश्वपरम्परास्थानानि

फतेहपुरसीकरीप्रवेशद्वारम्
राष्ट्रम् भारतम्भारतम्,
प्रकारः सांस्कृतिकम्
मानदण्डः
अनुबन्धाः २५५
क्षेत्रम् एषियापेसिफिक्
निर्देशाङ्कः ii,iii, iv
शिलाभिलेखस्य इतिहासः
शिलाभिलेखाः क्रि.श.१९८६  (दशमं सत्रम्)
* विश्वपरम्परावल्याम् अङ्कितानि नामानि ।
^ यूनेस्को द्वारा वर्गीकृतक्षेत्रम्
नवाब इस्लम् खानस्य समाधिः
अनुप सरः मध्ये गानवेदिका
राजप्रवेशमहाद्वारम्
राज्ञ्याः प्रासादस्य प्रवेशद्वारम्
पञ्चाट्टभवनम्

फतेहपुरसीकरी इत्यस्य विजयशिखरमित्यर्थः । अक्बरचक्रवर्ती गुजरातविजयानन्तरं क्रिस्ताब्दस्य १५७०तः १५८६वर्षाभ्यन्तरे एतत् निर्मितवान् । तस्मिन् समये अक्बरस्य पुंसन्तानं नासीत् । सः अत्र आगत्य शेख् सलीं चिस्थी नामानं योगिनं दृष्टवान् । सः अक्बरमहोदयस्य पुत्राः भवन्तीति भविष्यं कथितवान् । ततः अक्बरस्य एकः पुत्रः सञ्जातः । तस्य सलीम् इति नामकरणं कृतम् । एषः एव अग्रे जहाङ्गीरः इति प्रसिद्धः अभवत् । अक्बरचक्रवर्ती राजधानीम् अत्र आनीतवान् । इतः एव प्रशासनम् अकरोत् । सर्वधर्मसमन्वयसाधकं दीन् इलाही धर्मं प्रतिष्ठापितवान् । अस्मिन् नगरे शाही दर्वाजा , बुलन्ददर्वाजा इत्यादिविशिष्टानि शिल्पानि निर्मितानि । शाही दर्वाजा दुर्गस्य महाद्वारमस्ति । बुलान्द दर्वाजा (मसज़िद्) प्रार्थनामन्दिरद्वारम् अस्ति । अत्र सप्तद्वाराणि सन्ति । ५४ मीटर् उन्नतद्वारमेतदस्ति । एशियाखण्डे एव अत्युन्नतद्वारमस्ति (Gate of Victory) । अस्मिन् महाद्वारे शासननि सन्ति । सोपानैः उपरि गन्तव्यं भवति । शासनेषु प्रापञ्चिकविषयाः निरूपिताः सन्ति । प्रार्थनामन्दिरे शेख् चिस्थी स्मारकम् अस्ति । अत्र लक्षजनाः प्रार्थनां कर्तुं शक्नुवन्ति । फतेहपुरसीकरी स्थाने जोधाबायीराजगृहं , बीरबल् भवनं , पञ्चमहल् , दिवानि खास् , दिवानि आं, हीरन् महल् , नौबतखान् , सुन्दर महल् इत्यादीनि स्थानानि आकर्षकाणि सन्ति । फतेहपुरसीकरी तु क्रि.श. १६तमशतके मोघलचक्रवर्ती अक्बरेण निर्मिता राजधानी । एतत् आग्रानगरस्य समीपे अस्ति । साम्प्रदयिकराजधानीत्वेन अस्य स्थानस्य उपयोगं कृतवान् अतः दुर्गादिभिः रक्षणं नास्ति । अक्बरस्य व्यक्तित्वेन आदर्शैः च प्रभावितम् एतन्नगरं विशिष्टविन्यासयुक्तम् अस्ति । अक्बरः धार्मिकसहिष्णुः धर्मसमन्वये विश्वस्तः आसीत् । अयं विविधमतधर्माणां चिन्तनयुक्तं दीन् इलाही इति मतमपि आरब्धवान् । एषः हैन्दवैः सह राजनैतिकं वैयक्तिकं च बान्धव्यं रक्षितवान् । अक्बरः अस्य नगरस्य विन्यासकर्ता । अतः तस्य आदर्शान् अस्मिन् नगरे दृष्टुं शक्नुमः। नगरस्य विन्यासक्रमे विशाले स्थले भवनानि निर्मीय वैशाल्यभावं प्रकटयितुं प्रज्ञापूर्वकं यत्नः कृतः दृश्यते । गुजरातस्य पश्चिमबङ्गालस्य च विन्यासाः अनेकेषु भवनेषु अन्तर्भाविताह् सन्ति । अस्य मुख्यकारणं तु अक्बरः कुशलान् कर्मकरान् भारतस्य विविधभागतः आनीय भवननिर्माणे योजितवान् आसीत् । हैन्दवानां महम्मदीयानां क्रैस्तानां च शैल्याः मिश्रणमपि अत्र दृश्यते । भवननिर्माणास्य मूलसामग्री रक्तशिला ।


धार्मिकालयाः जात्यतीतभवनानि च[सम्पादयतु]

  • नौबत् खान - मुख्यानाम् आगमनम् उद्घोषयित्ं प्रवेशद्वारस्य पार्श्वे एव एतत् भवनं भवति ।
  • दिवान् ए आम् - एतत् मोघलनिर्माणेषु सर्वत्र भवति । सामान्यजनानां चक्रवर्तिसन्दर्शनस्थानम् ।
  • दिवान् ए खास् - एतदपि विशिष्टं मोघलभवनम् । गण्यातिगण्यान् राजा अत्र सन्दर्शयति स्म । अत्र स्तम्भकेन्द्रं परितः असन्दाः भवन्ति । मध्ये अकबरः सिंहासने उपविशति स्म ।
  • बीरबलस्य गृहम् - एतत् अकबरस्य सचिवस्य बीरबलस्य गृहम् । अत्र निर्मितानि अट्टानि, छायार्थं भूसमान्तरेण निर्मिताः छदयः अस्य विशेषाः ।
  • जोधाबायीप्रासादः - अक्बरस्य पट्टमहिष्याः जोधायाः निलयः । कस्यचित् प्राङ्गणं परितः निर्मिते अस्मिन् गुजरातीशैल्याः प्रभावः अस्ति ।
  • पञ्चमहल् - पञ्चाट्टानां भवनम् ।
  • बुलन्द दर्वाजा - जमायवनदेवालयस्य प्रवेशद्वारेषु अन्यतमम् । बहिः विशालयुतं द्वारम् अन्ततो गत्वा मानवप्रमाणं प्राप्नोति ।
  • जामायवनमन्दिरम् - भारतीयविन्यासस्य यवनदेवालयः ।
  • अनेकवर्षाणां श्रमः फतेपुरसीकरीनगरनिर्माणे व्ययितः किन्तु बहुकालम् एतत् नोपयुक्तम् । प्रायः अस्य कारणम् अत्र जलाभावः आसीत् ।

वाहनमार्गः[सम्पादयतु]

आग्रा-जयपुर मार्गे ४० कि.मी. दूरे अस्ति ।

विमानमार्गः[सम्पादयतु]

आग्राविमानस्थानमस्ति । अनन्तरं वाहनमार्गः ।

धूमशकटमार्गः[सम्पादयतु]

देहलीतः चेन्नैमार्गे आग्रा निस्थानम् अस्ति । देहलीतः आग्रापर्यन्तं ताजएक्सप्रेस् धूमशकटस्थानमस्ति । वसत्याः कृते अत्र अनेकानि उपाहारवसतिगृहाणि सन्ति । सप्तम्बरमासतः एप्रिलपर्यन्तं दर्शनाय उत्तमकालः ।



बाह्यानुबन्धाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=फतेह्-पुर्-सिक्री&oldid=480623" इत्यस्माद् प्रतिप्राप्तम्