हरदामण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(हरदा मण्डलः इत्यस्मात् पुनर्निर्दिष्टम्)
हरदामण्डलम्

Harda District
हरदा जिला
हरदामण्डलम्
हरदामण्डलस्य नयनाभिरामदृश्यम्
मध्यप्रदेश राज्यस्य मानचित्रे हरदामण्डलम्
मध्यप्रदेश राज्यस्य मानचित्रे हरदामण्डलम्
देशः  India
राज्यम् मध्यप्रदेशः
उपमण्डलानि हरदा, तिमामी, हाण्डिया, खिरसिया, सिराली, राहरगांव
विस्तारः ३,३३४ च. कि. मी.
जनसङ्ख्या (२०११) ५,७०,४६५
Time zone UTC+५:३० (भारतीयमानसमयः (IST))
साक्षरता ७२.५०%
भाषाः हिन्दी, आङ्ग्लं
लिङ्गानुपातः पु.-५०%, स्त्री.-४७.५%
Website http://www.harda.nic.in/

हरदामण्डलम् ( /ˈhərədɑːməndələm/) (हिन्दी: हरदा जिला, आङ्ग्ल: Harda district) इत्येतत् भारतस्य मध्यभागे स्थितस्य मध्यप्रदेशराज्यस्य नर्मदापुरविभागे अन्तर्गतं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति हरदा इति नगरम् ।

भौगोलिकम्[सम्पादयतु]

हरदामण्डलस्य विस्तारः ३,३३४ चतुरस्रकिलोमीटर्मितः अस्ति । मध्यप्रदेशराज्यस्य दक्षिणभागे इदं मण्डलम् अस्ति । अस्य मण्डलस्य पूर्वे बैतूलमण्डलं, पश्चिमे खण्डवामण्डलम्, उत्तरे सीहोरमण्डलं, दक्षिणे बैतूलमण्डलम् अस्ति । अस्मिन् मण्डले नर्मदानदी प्रवहति ।

जनसङ्ख्या[सम्पादयतु]

२०११ जनगणनानुगुणं हरदामण्डलस्य जनसङ्ख्या ५,७०,४६५ अस्ति । अत्र २,९४,८३८ पुरुषाः, २,७५,६२७ महिलाः च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते १७१ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् १७१ जनाः। २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः ७२.५०% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९३५ अस्ति । अत्र साक्षरता ७२.५०% अस्ति ।

उपमण्डलानि[सम्पादयतु]

अस्मिन् मण्डले षड् उपमण्डलानि सन्ति । तानि- हरदा, तिमामी, हाण्डिया, खिरसिया, सिराली, राहरगांव।

वीक्षणीयस्थलानि[सम्पादयतु]

रिद्धेश्वर-मन्दिरं, नेमावर नर्मदा घाट, चरवा-मन्दिरं, महाभारत एरा चक्रव्यूह, चांपानेर घाट इत्येतानि अस्य मण्डलस्य प्रमुखानि वीक्षणीयस्थलानि सन्ति

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

http://www.harda.nic.in/ Archived २०१६-०४-२३ at the Wayback Machine
http://www.census2011.co.in/census/district/315-harda.html

"https://sa.wikipedia.org/w/index.php?title=हरदामण्डलम्&oldid=481129" इत्यस्माद् प्रतिप्राप्तम्