खजुराहो

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
खजुराहो
विश्वपरम्परास्थानानि

खुजुराहोमन्दिरम्
राष्ट्रम् भारतम्भारतम्,
प्रकारः सांस्कृतिकम्
मानदण्डः
अनुबन्धाः २४०
क्षेत्रम् एषियापेसिफिक्
निर्देशाङ्कः i, iii
शिलाभिलेखस्य इतिहासः
शिलाभिलेखाः क्रि.श.१९८६  (दशमं सत्रम्)
* विश्वपरम्परावल्याम् अङ्कितानि नामानि ।
^ यूनेस्को द्वारा वर्गीकृतक्षेत्रम्

खजुराहो (हिन्दी: खजुराहो, आङ्ग्ल: Khajuraho) भारतस्य मध्यप्रदेशस्य छतरपुरमण्डले स्थितं नगरम् अस्ति यत् स्वस्य प्राचीनानां मध्यकालीनानां मन्दिरणां विषये विश्वविख्यातम् । एतत् स्थानं मध्ययुगे क्रिस्ताब्दे ९५० तः १६५० पर्यन्तं बुन्देलखण्डे प्रशासनं कृतवतां चन्देलराजपुत्राणां राजधानी आसीत् । देवालयानां केन्द्रम् अपि आसीत् । अत्र आहत्य ८५ देवालयाः आसन् इति चीनीप्रवासी ह्यू येन् त्स्याङ्ग् स्वपुस्तके लिखितवान् अस्ति । इदानीं विंशतिदेवालयाः सन्ति ।

सर्वधर्मसमन्वयकेन्द्रमेतत् । शैव-वैष्णव-जैन-बौद्धानां मन्दिराणि अत्र सन्ति । सर्वाणि मन्दिराणि अपूर्वाणि कलात्मकानि दर्शनीयानि च सन्ति । स्वयमपूर्णाः उत्तमवास्तुकलायुक्ताः देवालयाः इदानीमपि मनमोहकाः सन्ति ।

देवालयात् बहिः भित्तौ अलङ्करणं देवालयस्य सौन्दर्यवर्धकमस्ति । अत्र देवाः, प्राणिनः, सैनिकाः, सङ्गीतवादकाः, गायकाः, मिथुनशिल्पानि इण्डो-आर्यन्- शैल्या रचितानि सन्ति । देवालयेषु लक्ष्मणदेवालयः, लक्ष्मीः-वराहः- महादेवः- जगदम्बादेवालयाः पश्चिमभागे सन्ति । चित्रगुप्तदेवालयः सूर्याय अर्पितः अस्ति । अत्र नर्तक्यः, मृगयादृश्यम् इत्यादीनि अपूर्वाणि शिल्पानि सन्ति । गर्भगृहे सप्ताश्वरथम् चलयतः सूर्यस्य शिल्पम् आकर्षकम् अस्ति ।

एकादशशिरस्कः श्रीहरिविग्रहः अत्र विशिष्टः अस्ति । मध्ये विद्यमानं शिरः विष्णोः अस्ति । इतराणि दशावतारस्य शीर्षाणि सन्ति । महादेवमन्दिरे त्रिपट्टिकास्तरेषु देवतामूर्तयः, सुन्दरस्रियः, सङ्गीतज्ञाः मिथुनशिल्पानि च चित्रितानि सन्ति । बृहन्नन्दी अपि आकर्षकः अस्ति । दशमे शतके अस्य निर्माणम् अभवत् । लक्ष्मणदेवालयस्य पार्श्वे मतङ्गेश्वरदेवालये अष्टपादोन्नतं शिवलिङ्गं द्रष्टुं शक्नुमः । देवालयसङ्कीर्णात् बहिः एषः देवालयः अस्ति ।

देवालयावरणे एव वस्तुसङ्ग्रहालयः अस्ति । तत्र नर्तनगणेश- हरिहर-भूवराह- शेषशायिविष्णुः-बुद्धः-अप्सर-सदाशिव-मौनीहरीत्यादयः विग्रहाः सन्ति । कन्दर्यमहादेवदेवालयः भारतीयशिल्पकलाद्योतकः अतीवसुन्दरःच अस्ति । गोपुर ११ मीटर मितोन्नत’ अत्र ८७२ विग्रहाः सन्ति । शिखरम् अतीव सुन्दरम् अस्ति । पूर्वभागे पार्श्वनाथ-आदिनाथ-शान्तिनाथानां मन्दिराणि सन्ति । पार्श्वनाथमन्दिरे स्थितानि शिल्पानि बेलूरुशिलाबालिकासदृशानि सन्ति । दक्षिणभागे चतुर्भुजदेवालयः अस्ति ।

प्राचीनकाले अस्य नगरस्य खर्जूरपुरम् अथवा खर्जूरवाहिका इति नाम आसीत् । अत्र अधिकसङ्ख्यया हैन्दवानां जैनानां च मन्दिराणि सन्ति । समग्रे विश्वे शिलानिर्मितमन्दिराणां विषये खुजुराहो नगरं प्रसिद्धम् । अत्रस्थम् अप्रतिमं प्रेमकलावैभवम् अनुभवितुं न केवलं भारतीयाः वैदेशिकाः पर्यटकाः अपि निरन्तरम् आगच्छन्तः भवन्ति । कुशलाः शिल्पिनः स्थपतयः मध्यकाले च सनातनसंस्कृतिं शिल्पकलामाध्यमेन अत्र शिलासु उदकारीन् । रतिक्रीडायाः विविधानि आसनानि अत्र शिल्पेषु चित्रितानि ।

इतिहासः[सम्पादयतु]

खुजुराहो शिल्पवैभवस्य इतिहासः सहस्राधिकवर्षेभ्यः पूर्वतनः । एतन्नगरं चन्देलसाम्राज्यस्य प्रथमा राजधानी आसीत् । चन्देलवंशस्य खुजुराहोनगरस्य च संस्थापकः चन्द्रवर्मा राजा यः बुन्देलखण्डस्य प्रशासिता राजपुत्रवंशस्य (रजपुत्) राजा आसीत् । सः आत्मानं चन्द्रवंशीयराजः इति मन्यते स्म । एते राजानः दशमशतकात् एकादशशतकपर्यन्तं मध्यभारते प्रशासनम् अकुर्वन् । खुजुराहोमन्दिराणां निर्माणं क्रि.श. ९५०तः क्रि.श. १०५०तमवर्षमध्ये चन्देलराजैः कृतम् । मन्दिरनिर्माणस्य पश्चात् चन्देलराजाः राजधानीं महोबानगरान्तरम् अकुर्वन् । तथापि खुजुराहो महत्त्वं रक्षितम् एव अभवत् । मध्यकालीनः आस्थानकविः चन्द्रवरदायी इत्याख्यः पृथ्वीराज रासो इति काव्ये चन्देलवंशस्य उत्पत्तेः कथावर्णनं कृतवान् । एषः तत्र लिखितवान् यत् वाराणस्याः राजपण्डितस्य पुत्री हेमवती अपूर्वसौन्दर्यस्य स्वामिनी आसीत् । कदाचित् ग्रीष्मकालस्य रात्रौ सा कमलपुष्पैः पूर्णे सरसि स्नानं कुर्वती आसीत् ।

तस्या अनुपमं सौन्दर्यं दृष्ट्वा भगवान् चन्द्रः तस्याम् अनुरक्तः अभवत् । सः मानवरूपेण अवतीर्य हिमवत्याः अपहरणम् अकरोत् । एकपुत्रवती सा हेमवती दौर्भाग्येन विधवा आसीत् । सा चन्द्रदेवस्य उपरि जीवनं मानं च नाशितवान् इति आक्षेपं कृतवती । स्वापराधात् पश्चात्तपम् अनुभवन् चन्द्रदेवः वीरपुत्रजननी भव इति हेमवत्यै वरमेकम् दत्त्वा एवम् अवदत् "तं पुत्रं खर्जूरपुरं नयतु । तत्र सः महान् राजा भविष्यति, राजा भूत्वा उद्यानैः सरोभिः परिवृतानानां मन्दिराणां निर्माणं करिष्यति । पश्चात् कस्यचित् महायज्ञस्य आयोजनं करिष्यति येन भवत्याः सर्वपापनि क्षयं गमिष्यन्ति" इति । चन्द्रस्य निदेशनम् अनुसरन्ती हेमवती गृहं त्यक्त्वा कुग्राममेकं गत्वा पुत्रं प्रसूतवती । हेमवत्याः पुत्रः चन्द्रवर्मा स्वपित्रा समं तेजस्वी शूरः शक्तिशाली अभवत् । सप्तदशे वयसि शस्त्रैः विना सिंहं व्याघ्रं च हन्तुं शक्नोति स्म । पुत्रस्य अप्रतिमं शौर्यं दृष्ट्वा हेमवती चन्द्रदेवस्य आराधनम् आरभत । भक्त्या प्रसन्नः चन्द्रदेवः चन्द्रवर्मणे [[स्पर्शमणिः|स्पर्शमणिम्] (अनेन मणिना स्पर्शमात्रेणैव अन्यलोहाः स्वर्णायन्ते ।) उपहाररूपेण दत्त्वा खुजरहोनगरस्य राजानम् अकरोत् । चन्द्रवर्मा अनेकेषु युद्देषु निरन्तरं जयम् अवप्नोत् । एषः कालिन्दरप्रदेशे दीर्घं कोटं निर्मितवान् । मातुः आशयानुसारं खुजुराहोप्रदेशे सरोभिः उद्यानैः च परिवृतानि ८५मन्द्रिराणि निर्मितवान् । कञ्चित् यज्ञम् अनुष्ठितवान् येन माता पापमुक्ता अभवत् । तस्य उत्तराधिकारिणः राजनः अपि तत्र मन्दिराणां निर्माणम् अकुर्वन् ।

दर्शनीयस्थानानि[सम्पादयतु]

पश्चिममन्दिरसमूहः[सम्पादयतु]

यदा आङ्ग्लेयः अभियन्ता टि.एस्.बर्ट् इत्येषः खुजुराहोस्थाने मन्दिराणां विशालं समूहमेकम् अन्विष्टवान् तदारभ्य अस्य पश्चिममन्दिरसमूहः इति ख्यातिः प्राप्ता । एतत् खुजराहोप्रदेशस्य अत्याकर्षकस्थानेषु अन्यतमम् अस्ति । एतत् स्थानं युनेस्को संस्थया क्रि.श. १९८६तमे वर्षे विश्वपरम्परास्थानम् इति उद्घुष्टम् । अस्य ताप्तर्यं यत् अस्य उद्धारस्य संरक्षणस्य दायित्वं समग्रविश्वस्य इति । शिवसागरनद्याः समीपे स्थितस्य अस्य स्थानस्य दर्शनेन एव पर्यटकानां यात्रा आरभ्यते । अत्र प्रवेशार्थं निश्चितशुल्कधनम् अर्पणीयं भवति । सैकल्यानेन सञ्चरन् खुजुराहोस्थानि मन्दिराणि दृष्टुं सौकर्यं भवति । अत्र प्रतिहोरा २०रूप्यकस्य भाटकेन सैकल्यानं लभ्यते । अस्मिन् परिसरे विशालमन्दिराणाम् अलङ्कारः अधिकः एव कृतः । इयं सज्जात अत्रत्यानां प्रशासकराजानां सामर्थ्यं प्रकटयति । एवम् अत्र तैः राजभिः सनातनदेवतानां विषये प्रकटितः भक्तिभावः इति इतिहासकाराणाम् अभिप्रायः । देवकुलस्य चित्रेषु विष्णुः अथवा शिवः प्रदर्शितः । अस्मिन् परिसरे स्थितं लक्ष्मणमन्दिरम् उन्नतस्तरस्य मन्दिरम् अस्ति । अत्र भगवान् विष्णुः वैकुण्ठे इव उपविष्टः अस्ति । षट्पादपरिमितोन्नतस्य विष्णुविग्रहस्य मुखत्रयम् अस्ति । तत्र एकं मनुष्यशिरः एकं सिंहशिरः, अपरं वराहशिरः । एषः विग्रहः काश्मीरस्य चम्बाकन्दरतः आनीतः इति लोकविश्वासः । अस्य विग्रहस्य दक्षिणपार्श्वे सामान्यजनजीवनस्य प्रतिदिनव्यवहारस्य गृहस्थजीवनस्य नर्तकानां च चित्राणि उत्कीर्णानि । मन्दिरस्य प्रधानवेदिकायाः चत्वाराः सहायकमञ्चाः सन्ति । एते क्रि.श. ९५४तमे वर्षस्य तान्त्रिकतायुत्तः देवलयाः । अस्य अग्रभागः द्विविधमूर्तिकलाभ्याम् अलङ्कृतः । मध्यभागः आलङ्गितमिथुनस्य शिल्पेन अलङ्कृतः । मन्दिरस्य पुरतः द्वे लघुवेदिके स्तः । एका देव्यै अपरा वराहाय च समर्पिता । बृहद्वाराहमूर्तिः एकयैव पीतशिलया निर्मिता अस्ति ।

वराहमन्दिरम्[सम्पादयतु]

लक्ष्मणमन्दिरम्[सम्पादयतु]

कन्दर्यमहादेवमन्दिरम्[सम्पादयतु]

खुजुराहोपश्चिममन्दिरसमूहे विशलतमः देवालयः कन्दर्यमहादेवालयः । एतन्मन्दिरं स्वस्य भव्यातार्थं प्रसिद्धम् । राजा महाचन्देलः महम्मदगज़नीं विरुध्य सङ्ग्रामे जयं प्राप्य तस्य स्मरणार्थं क्रि.श. १०५०तमे वर्षे अस्य देवालयस्य निर्माणं कृतवान् । तान्त्रिकसमुदायं प्रसन्नं कर्तुम् अस्य शैवमन्दिरस्य निर्माणं कृतम् । अस्य कन्दर्यमहादेवमन्दिरस्य औन्नत्यं सामान्यतः १०७पादपरिमितम् अस्ति । मकरतोरणम् अस्य वैशिष्ट्यम् । मन्दिरस्य अमृतशिलालिङ्गे अत्यधिकोर्जायुतं मिथुनम् अस्ति । अलेग्साण्डर् कनिङ्घम् इति पर्यटकस्य अवलोकनानुसारम् अत्र अत्यधिकसङ्ख्यायां मिथुनशिल्पानि सन्ति । एषः मन्दिरात् बहिः ६४६मिथुनाकृतयः, मन्दिरस्य अन्तः २४६ मिथुनाकृयः सन्तीति गणनाम् अवदत् ।

सिंहमन्दिरम्[सम्पादयतु]

एतन्मन्दिरं कन्दर्यमहादेवस्य देव्याः मन्दिरस्य च मध्ये निर्मितम् अस्ति ।

जगदम्बादेवीमन्दिरम्[सम्पादयतु]

कन्द्ररियामहादेवस्य मन्दिरवेदिकायाः उत्तरभागे देव्याः जगदम्बायाः मन्दिरम् अस्ति । अस्य मन्दिरस्य निर्माणं क्रि.श. १०००तः क्रि.श. १०२५तमवर्षाणां मध्ये अभवत् । तदा एतत् विष्णुमन्दिरम् आसीत् । शताधिकवर्षाणां पश्चात् छतरपुरस्य महाराजः अस्यां देव्याः पार्वत्याः प्रतिमां प्रतिष्ठापितवान् । तदारभ्य एतत् देव्याः जगदम्बायाः मन्दिरम् इति प्रसिद्धम् । अत्रस्थेषु मिथुनशिल्पेषु गाढसंवेदनशीलता दृश्यते इति विशेषः । एतन्मन्दिरं शार्दूलानां काल्पनिकचित्रणार्थं प्रसिद्धम् अस्ति । अत्र शार्दूलः नाम शरीरं व्याघ्रस्य मुखं हस्तिनः अथवा वराहस्य भवति ।

सूर्यमन्दिरम्[सम्पादयतु]

खुजुराहोसूर्यमन्दिरस्य नाम चन्द्रगुप्तमन्दिरम् इति । अयं मन्दिरसमूहमञ्चे विद्यमानः चतुर्थः देवालयः । अस्य निर्माणं राज्ञः विद्याधरस्य काले अभवत् । अस्मिन् देवालये षट्पादपरिमितः सकवचः सूर्यविग्रहः अस्ति । अत्र सूर्यप्रतिमा सप्ताश्वरथे स्थापिता अस्ति । अत्र मन्दिरस्य शिल्पेषु मूर्तिकारः कश्चित् आसन्दे उपविष्टः इव चित्रितः अस्ति इति विशेषः । मन्दिरस्य दक्षिणपार्श्वस्य भित्तौ महाविष्णोः एकादशीर्षयुक्तः विग्रहः अस्ति । उद्यानस्य मार्गे पूर्वस्यां दिशि पार्वत्याः मन्दिरं तिष्ठति । अयं लघुदेवालयः पूर्वं विष्णोस्स्थानम् आसीत् । छतरपुरस्य महाराजः प्रतापसिंहः क्रि.श. १८४३तः क्रि.श. १८४७तमवर्षाणां मध्ये निर्मितवान् । अत्र गोधावाहनवत्याः पार्वत्याः प्रतिमा अस्ति । अस्य पार्वतीमन्दिरस्य दक्षिणदिशायां विश्वनाथमन्दिरम् अस्ति । एतत् खुजुराहोस्थानस्य अतिविशालं मन्दिरम् । अस्य मन्दिरस्य देवः भगवान् शङ्करः । क्रि.श. ९९९तमे वर्षे राजा धङ्गः निर्मितवान् । अस्मिन् मन्दिरे किञ्चित् शिवलिङ्गम्, पत्रं लिखन्तीनां सङ्गीतं कुर्वतीनाम् अप्सरसां चित्राणि सन्ति ।

विश्वनाथमन्दिरम्[सम्पादयतु]

शैवमन्दिरेषु अत्यन्तं महत्वपूर्णं विश्वनाथमन्दिरम् । अस्य निर्माणः क्रि.श. १००२-१००३वर्षयोः अभवत् । पश्चिमदेवालयसमूहेषु विद्यमानस्य अस्य मन्दिरस्य सौन्दर्यम् अनुपमम् अस्ति । मन्दिरस्य दैर्घ्यं ८९पादपरिमितं, विस्तीर्णः ४५वर्गपादपरिमितं चास्ति । पञ्चायतनशैल्या निर्मितः प्रासादः शिवभगवते समर्पितः अस्ति । गर्भगृहे शिवलिङ्गेन सह मध्यभागे नन्दीवाहनस्य शिवस्यापि मूर्तिः प्रतिष्ठापिता ।

नन्दीमन्दिरम्[सम्पादयतु]

विश्वनाथमन्दिरस्य पार्श्वे स्थितः नन्दिदेवालयः ।

पार्वतीमन्दिरम्[सम्पादयतु]

ध्वनिप्रकाशकार्यक्रमः[सम्पादयतु]

अस्मिन् मन्दिरपरिसरे सायम् अमिताभ बच्चन् द्वारा निर्मितः ध्वनिप्रकाशकार्यक्रमः प्रचलति । एतत् चित्रप्रदर्शनं खुजुराहोपूर्वेतिहासं जीवितं करोति । प्रवेशशुल्कं दत्त्वा पर्यटकः एतस्य कार्यक्रमस्य आनन्दम् अनुभवितुं शक्नोति । सेप्टम्बर् तः फेब्रवरीमासपर्यन्तम् सायं ७वदनतः ८वादनपर्यन्तम् अयं कार्यक्रमः आङ्ग्लभाषया भवति । पश्चात् प्रदर्शनं हिन्दीभाषया भवति । मार्चतः आगस्ट् पर्यन्तं प्रथमप्रदर्शनं हिन्दीभाषया भवति पश्चात् आङ्ग्लभाषया च ।

पूर्वमन्दिरसमूहः[सम्पादयतु]

पूर्वसमूहः द्विधा असमसमूहेन विभक्तः । यस्य उपस्थितिः अद्यतनीयगान्धिवर्गतः आरप्स्यते । अस्याः श्रेण्याः प्रथमचत्वारि मन्दिराणि प्राचीनखुजुराहोग्रामस्य समीपे सन्ति । द्वितीये समूहे जैनमन्दिरम् अस्ति यत् ग्रामस्य शालायः पृष्ठभागे स्थितम् । ग्रामस्य अन्यस्मिन् अन्त्यभागे स्थितं मन्दिरं दृष्ट्वा परिभ्रमणस्य आरम्भः भवति । समीपे एव वामनस्य जायरीमन्दिरं च दर्शनीये स्तः । क्रि.श. १०५०तः क्रि.श. १०७५वर्षमध्ये महाविष्णोः अवतारेषु अन्यतमस्य वामनस्य मन्दिरनिर्माणः कृतः । समीपे एव जयरीमन्दिरम् अस्ति यस्य निर्माणं क्रि.श. १०७५तः क्रि.श. ११००तमवर्षमध्ये अभवत् इति जनविश्वासः । एतन्मन्दिरम् अपि भगवतः विष्णोः अस्ति । एतयोः मन्दिरयोः समीपमेव भगवतः ब्रह्मणः मन्दिरम् अस्ति । अस्य निर्माणं क्रि.श. ९२५तमवर्षे अभवत् । अत्र चत्वारिमुखस्य लिङ्गम् अस्ति । अत्र ब्रह्मा शिवलिङ्गरूपेण स्थितः अस्ति ।

वामनमन्दिरम्[सम्पादयतु]

जवरीमन्दिरम्[सम्पादयतु]

जैनमन्दिराणि[सम्पादयतु]

एताणि जैनमन्दिराणि एकस्मिन् एव आवरणे अस्ति । जैनमतस्य दिगम्परपथस्य अनुयायिनः एतेषां मन्दिराणां समूहं निर्मितवन्तः । अयं सम्प्रदायः एव अस्य मन्दिरसमूहस्य निर्वहणं करोति । मन्दिरसमूहस्य बृहन्मन्दिरं तीर्थङ्कराय आदिनाथाय समर्पितम् । आदिनाथमन्दिरं पार्श्वनाथमन्दिरस्य उत्तरभागे निर्मितम् अस्ति । जैनमन्दिरसमूहस्य शान्तिनाथमन्दिरम् एकदशशतके निर्मितम् अस्ति ।


बाह्यानुबन्धः[सम्पादयतु]

खजुराहो : पत्थरों पर छवियां जीवन की

"https://sa.wikipedia.org/w/index.php?title=खजुराहो&oldid=481519" इत्यस्माद् प्रतिप्राप्तम्