विकिपीडिया:मुखपुटस्य प्रारूपम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


 सुस्वागतम्


संस्कृतविकिपीडियायां सम्प्रति १२,१५४ लेखाः सन्ति।

संस्कृतविकिपीडिया संस्कृतभाषायां विद्यमानः स्वतन्त्रः विश्वकोशः। विकिपीडियानामा विश्वकोशोऽयं बह्वीषु भाषासु उपलभ्यते। अस्य सम्पादनं भवद्भिः स्वयमेव कर्तुं शक्यते। सम्पादनविषये साहाय्यार्थं 'लेखसाहाय्यम्' पश्यन्तु। टङ्कनार्थं 'टङ्कनसाहाय्यम्' पश्यन्तु। एतावता १२,१५४ लेखाः लिखिताः सन्ति।
२०२४ मार्च् २९
सङ्गणकीयशब्दाः शूलयन्ति किम्? उपयुज्यताम् -आङ्ग्लसंस्कृतसङ्गणकशब्दकोशः।    

 मुखपृष्ठ विशेष

वन्दे मातरम्

वन्दे मातरम्, वन्दे मातरम् ,

सुजलां सुफलां मलयजशीतलाम्|

सस्यश्यामलां मातरम् |

वन्दे मातरम् |

शुभ्र-ज्योत्स्ना-पुलकित-यामिनीम्,

फुल्ल-कुसुमित-द्रुमदल-शोभिनीम् |

सुहासिनीं, सुमधुरभाषिणीम्,

सुखदां वरदां मातरम्।

वन्दे मातरम् |

-- बंकिम-चन्द्र-चट्टोपाध्यायाः

 अद्यस्य छायाचित्र

इगुवास्सुजलपातः

इगुवास्सु जलपातः (पुर्तगाली: Cataratas do Iguaçu; स्पैनिश: Cataratas del Iguazú; इगुवासु एवम् इगुवाझ् अन्यनामानि) दक्षिण-अमेरिकाभूभागस्य ब्रेजिल- अर्जेण्टिनादेशयोः सीमामध्ये प्रवहति इगुवास्सुनदी। तस्याः अनेके समूहजलपाताः सन्ति। विश्वस्य नैसर्गिक-अद्भुतेषु अन्यतमम् इति परिगणयन्ति। एते जलपाताः इगुवस्सुनदीम् उपरितनीय-इगुवास्सु एवम् अधस्तरीय-इगुवास्सु इति विभाजयन्ति। बाह्यप्रपञ्चं प्रति अस्य जलपातस्य परिचयश्रेयः बोसेल्लि नामकस्य युरोपीयस्य भवति।

५,००० स्य स्तरः

सद्यः संस्कृत-विकिपीडियायां लेखानां संख्या १२,१५४ अस्ति। संस्कृत विकिपीडिया ५,००० लेखानां स्तरं प्राप्नुयात्, तदर्थं केवलम् −७,१५४ लेखाः इतः पश्चात् आवश्यकाः


ज्ञायते किं भवता?

दिनविशेषम्

प्रमुखचित्रम्

इगुवास्सुजलपातः

इगुवास्सु जलपातः (पुर्तगाली: Cataratas do Iguaçu; स्पैनिश: Cataratas del Iguazú; इगुवासु एवम् इगुवाझ् अन्यनामानि) दक्षिण-अमेरिकाभूभागस्य ब्रेजिल- अर्जेण्टिनादेशयोः सीमामध्ये प्रवहति इगुवास्सुनदी। तस्याः अनेके समूहजलपाताः सन्ति। विश्वस्य नैसर्गिक-अद्भुतेषु अन्यतमम् इति परिगणयन्ति। एते जलपाताः इगुवस्सुनदीम् उपरितनीय-इगुवास्सु एवम् अधस्तरीय-इगुवास्सु इति विभाजयन्ति। बाह्यप्रपञ्चं प्रति अस्य जलपातस्य परिचयश्रेयः बोसेल्लि नामकस्य युरोपीयस्य भवति।

विश्वविज्ञानकोशः

भाषा च साहित्यम्

भाषा - संस्कृतम् - साहित्यम्

गणितम्

गणितम्

विज्ञानं च प्रविधिः

प्रकृतिशास्त्रं - भौतिकशास्त्रं - रसायनशास्त्रं - जीवशास्त्रं

भूमिशास्त्रं - आयुर्विज्ञानं - वनस्पतिविज्ञानं

कृषिशास्त्रं - वास्तुशास्त्रं - परिवहन - विज्ञानइतिहास:

संगणकशास्त्रं - यन्त्रशास्त्र - ऋणाणुशास्त्र


दर्शनशास्त्रं च समाजशास्त्रम्

दर्शनशास्त्रं -मानवविज्ञानं - पुरातत्त्व - अर्थशास्त्रं

भूगोलविद्या - इतिहास: - राजनीतिः

धर्म:

धर्म:

ललितकला च संस्कृतिः

नृत्यं - चलचित्रं - सङ्गीतं - कला - कविता

मनोरञ्जनं च क्रीडा

मनोरञ्जनं - दूरदर्शन - पर्यटन - पाकशास्त्रं - आन्तरजालम्‌ - खेला: क्रीडाश्च- रेडियो

अन्यानि

भारतम् - संस्कृतम् - सुभाषितानि - सूक्तय: - जीवनी - सूचिया: - शब्दकोशः -प्रारम्भिक-विषयाः

विकि समाजः

लेख-लेखनम्

स्वागतम् नवागन्तुका: - नीतिः - लेखाधिकार: ( Copyright statement in English) - सन्दर्भ:

प्रकल्प-तथ्या:

विकिपीडिया ज्ञप्ति - विकिमीडिया - घोषणा - साधारण-प्रश्नाः (English version) - सम्पर्कः (Contact us (link to English Wikipedia)) - ग्रामस्य चौपालम् - वार्ता - Mailing lists (link to English Wikipedia)- Moderator BBS - विकिपीडियन ( Wikipedians (English version)) - विकिपीडिया-मित्राणि ( Friends of Wikipedia (English version))- Utilities ( English version)- सोफ्टवेर - Statistics - आङ्ग्लभाषा (आङ्ग्लभाषा) - Download Wikipedia: download SQL dumps - database TomeRaider format - विकिपीडिया प्रेस कवरेज (आङ्ग्लभाषा): गूगल (संस्कृतम्‌) - बी.बी.सी. समाचार (हिन्दी) - हिन्दीभाषाया: वार्तापत्राणि

अन्य भाषासु

विकिपीडिया भाषासूची - अफ्रीकांस (Afrikaans) - ‮العربية‬ अरबी(Araby) - Aymar aru (Aymara) - असमिया (Asamiya) - Belarus - बांग्ला (Bengali) -चेस्क (Česká) - डोइच (Deutsch) - Ελληνικά यूनानी (Ellenika) - आङ्ग्‌ल (English) - Esperanto - एस्पन्योल (Español) - Suomi - फ्रांसी (Français) - गुजराती (Gujarati) - हिन्दी (Hindi) - Ido - भाषा इंदोनेशिया (Indonesia) - इतालियन (Italiano) - 日本語 निहंग (Nihongo) - ख्मेर (Khmer) - कन्‍नड (Kannada) - 한국어 (Hangukeo) - कश्मीरी (Kashmiri) - कुर्दी (Kurdish) - Latina - लाओ (Lao) - Magyar - Mâori - मलयाल (Malayalam) - मंगोल (Mongolian) - मराठी (Marathi) - भाषा मलय (Bahasa Melayu) - Myanmar - Nahuatl - नेपाली (Nepali) - Nederlands - Oriya - पंजाबी (Punjabi) - पोलिश (Polish) - फारसी (Persian) - Português - Runa Simi (Quechua) - Română - Русский रूसी (Russkiy) - सिन्धी (Sindhi) - सिंहली (Singhalese) - Slovenščina - Svenska - Swahili - द्रमिड (Tamil) - तेलुगु (Telugu) - थै/स्याम (Thai/Siam) - तगालोग (Tagalog) - तुर्की (Türkçe) - उर्दू (Urdu) - Tiếng Việt - चीनी (Chinese) - जूलू (Zulu)

अन्यानि संस्कृत-प्रकल्पानि