खण्डवामण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
खण्डवामण्डलम्

Khandva District
खण्डवा जिला
खण्डवामण्डलम्
खण्डवामण्डलस्य नयनाभिरामदृश्यम्
मध्यप्रदेश राज्यस्य मानचित्रे खण्डवामण्डलम्
मध्यप्रदेश राज्यस्य मानचित्रे खण्डवामण्डलम्
देशः  India
राज्यम् मध्यप्रदेशः
उपमण्डलानि खण्डवा, पुनासा, हरसुद, पन्धाना, खलवा
विस्तारः ७,३५२ च. कि. मी.
जनसङ्ख्या (२०११) १३,१०,०६१
Time zone UTC+५:३० (भारतीयमानसमयः (IST))
साक्षरता ६६.३९%
भाषाः हिन्दी, आङ्ग्लं
लिङ्गानुपातः पु.-५०%, स्त्री.-४७%
Website http://khandwa.nic.in/

खण्डवामण्डलम् ( /ˈkhəndəvɑːməndələm/) (हिन्दी: खंडवा जिला, आङ्ग्ल: Khandwa district) इत्येतत् भारतस्य मध्यभागे स्थितस्य मध्यप्रदेशराज्यस्य इन्दौरविभागे अन्तर्गतं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति खण्डवा इति नगरम् ।

भौगोलिकम्[सम्पादयतु]

खण्डवामण्डलस्य विस्तारः ७३५२ चतुरस्रकिलोमीटर्मितः अस्ति । मध्यप्रदेशराज्यस्य पश्चिमभागे इदं मण्डलम् अस्ति । अस्य मण्डलस्य पूर्वे बैतूलमण्डलं, पश्चिमे खरगौनमण्डलम्, उत्तरे देवासमण्डलं, दक्षिणे बुरहानपुरमण्डलम् अस्ति । तत्र नर्मदा नदी वर्तते ।

जनसङ्ख्या[सम्पादयतु]

२०११ जनगणनानुगुणं खण्डवामण्डलस्य जनसङ्ख्या १३,१०,०६१ अस्ति । अत्र ६,७४,३२९ पुरुषाः, ६,३५,७३२ महिलाः च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते १७८ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् १७८ जनाः। २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः २१.५०% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९४३ अस्ति । अत्र साक्षरता ६६.३९% अस्ति ।

उपमण्डलानि[सम्पादयतु]

अस्मिन् मण्डले पञ्च उपमण्डलानि सन्ति । तानि- खण्डवा, पुनासा, हरसुद, पन्धाना, खलवा ।

वीक्षणीयस्थलानि[सम्पादयतु]

ओङ्कारेश्वरमन्दिरम्[सम्पादयतु]

इदं स्थलं नर्मदायाः तटे अस्ति । इदं मन्दिरं खण्डवा-नगरात् ७५ कि. मी. दूरे स्थितमस्ति । इदं हिन्दुजनानां पवित्रस्थलम् अस्ति । द्वादशज्योतिर्लिङ्गेषु अन्यतमम् अस्ति तत्रस्थं शिवलिङ्गम् । बहवः भक्तजनाः प्रतिवर्षं दर्शनार्थं तत्र गच्छन्ति । वैदेशिकाः अपि तत्र भ्रमणार्थं गच्छन्ति । तत्रैव आद्यगुरुशङ्कराचार्यस्य गुहा अस्ति । इदं स्थलं द्वीपवत् जलावृतम् अस्ति ।

सागर-जलबन्धः[सम्पादयतु]

अयं जलबन्धः पुनासा-उपमण्डलस्य समीपे नर्मदानगरे अस्ति । अयं जलबन्धः खण्डवा-नगरात् ६१ कि. मी. दूरे अस्ति । जलबन्धस्य दृश्यं रमणीयम् अस्ति ।

तुलजाभवानीमाता-मन्दिरम्[सम्पादयतु]

इदं मन्दिरं ’दादाजी दरबार’ इत्यस्य पार्श्वे स्थितमस्ति । अस्मिन् मन्दिरे तुलजाभवानीमातुः सुन्दरा प्रतिमा अस्ति । अस्य मन्दिरस्य विषये अनेकाः पौराणिककथाः सन्ति । इदं मन्दिरं भगवतः रामस्य कालस्य अस्ति । प्रतिवर्षं नवरात्रिपर्वणि तत्र नवदिवसीयः उत्सवः भवति । अनेकाः भक्तजनाः तत्र दर्शनार्थं गच्छन्ति ।

नागचुन-जलबन्धः[सम्पादयतु]

अयं जलबन्धः खण्डवा-नगरात् ७ कि. मी. दूरे अस्ति । अयं जलबन्धः नगरस्य निकटतमं विहारस्थलमस्ति । ततः खण्डवा-नगरजनाः पेयजलं प्राप्नुवन्ति । जलबन्धं परितः विहारार्थम् अन्यान्यपि स्थलानि सन्ति । अस्मिन् मण्डले नवचण्डीदेवी धाम, दादा धूनी वाले बाबा खण्डवा इत्यादीनि प्रमुखानि वीक्षणीयस्थलानि सन्ति ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

http://khandwa.nic.in/
http://www.census2011.co.in/census/district/333-east-nimar.html
http://www.bharatbrand.com/english/mp/districts/Khandwa/Khandwa.html

"https://sa.wikipedia.org/w/index.php?title=खण्डवामण्डलम्&oldid=463976" इत्यस्माद् प्रतिप्राप्तम्