तूतुकुडिमण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
तूतुकुडिमण्डलम्
मण्डलम्
तूतुकुडिप्रदेशस्य मत्स्योद्यमः (1662)
तूतुकुडिप्रदेशस्य मत्स्योद्यमः (1662)
तमिळ्नाडु राज्ये तूतुकुडिमण्डलम्
तमिळ्नाडु राज्ये तूतुकुडिमण्डलम्
राष्ट्रम्  India
State तमिळ्नाडु
उपमण्डलानि तूत्तुकुडिः, तिरुच्चेन्दूरुः, सतङ्गुळम्, श्रीवैकुण्ठम्, ओट्टपिडारम्, कोविल्पाट्टि, एट्टैयापुरम्, विळात्तिकुळम्
Government
 • Collector आशिश् कुमार्, IAS
Area
 • Total ४,६२१ km
भाषाः
 • व्यावहारिक तमिळ्
Time zone UTC+5:30 (भारतीय कालमानम्, IST)
PIN
628xxx
Telephone code 0461
Vehicle registration </ref>
Central location: ८°४८′ उत्तरदिक् ७८°८′ पूर्वदिक् / 8.800°उत्तरदिक् 78.133°पूर्वदिक् / ८.८००; ७८.१३३
Website thoothukudi.nic.in

तूत्तुकुडिमण्डलं (Thoothukudi District) (तमिऴ्: தூத்துகுடி மாவட்டம்) दक्षिणभारतस्य तमिऴ्नाडुराज्यस्य ३२ मण्डलेषु अन्यतमम् । ‘ट्युटिकारिन् मण्डलम्’ इति अस्य मण्डलस्य ब्रिटिश्कालिकं नाम वदन्ति । अस्य केन्द्रस्थानं तूत्तुकुडिनगरम् । इदं नगरं मौक्तिकानाम् उत्पादनेन प्रसिद्धम् अस्ति । ‘तमिऴ्नाडुराज्यस्य द्वारम्’ इति विख्यातम् इदम् ।

भौगोलिकम्[सम्पादयतु]

तूत्तुकुडिमण्डलं तमिऴ्नाडुराज्यस्य आग्नेयकोणान्ते अस्ति । अस्य उत्तरभागे तिरुनेल्वेलि, विरुदुनगरं, रामनाथपुरमण्डलानि सन्ति । पूर्वभागे आग्नेयदिशि च मन्नारसमुद्रकुक्षिः अस्ति । पश्चिमे नैर्ऋत्ये च तिरुनेल्वेलीमण्डलम् अस्ति । मण्डलस्य विस्तारः ४६२१ चतुरश्रकिलोमीटर् अस्ति।

इतिहासः[सम्पादयतु]

तूत्तुकुडिमण्डलं १९८६ तमे वर्षे अक्टोबरमासस्य २० दिनाङ्के तिरुनेल्वेलिमण्डलतः पृथक्कृतम् । तूत्तुकुडिनगरं भारतस्य प्रमुखेषु नौकानिः स्थानेषु अन्यतमम् । इतिहासे क्रिस्तीयषष्ठशतकाद् अपि अस्य उल्लेखः दृश्यते । भारतस्य स्वातन्त्र्यसङ्ग्रामस्य अनेके वीराः तूत्तुकुडिमण्डले उत्पन्नाः । तेषु प्रमुखाः महाकविः सुब्रह्मण्य भारती, वी. ओ. चिदम्बरं पिळ्ळै, ऊमैतुरै, वीरपाण्ड्यकट्टबोम्मन्, वेळ्ळैयतेवन्, वीरन् सुन्दरलिङ्गम् इत्यादयः ।

जनसंख्या[सम्पादयतु]

२०११ तमवर्षस्य जनगणनानुगुणं तूत्तुकुडिमण्डलस्य जनसंख्या १,७३८,३७६ अस्ति । भारतस्य ६४० मण्डलेषु जनसंख्यादृष्ट्या अस्य मण्डलस्य २७७ तमं स्थानम् । अस्मिन् मण्डले जनसान्द्रता प्रतिचतुरश्रकिलोमीटर् ३७८ (९८० प्रतिचतुरश्रमैल्) अस्ति । २००१-२०११ दशके जनसंख्यावृद्धेः प्रमाणं ९.१४% आसीत् । तूत्तुकुडिमण्डले पुं, स्त्री अनुपातः १०००:१०२४, साक्षरताप्रमाणं च ८६.५२% अस्ति । अत्र भाषमानासु तमिऴ्भाषा प्रमुखा । आङ्ग्लभाषा अपि अधिकतया उपयुज्यते ।

उपमण्डलानि[सम्पादयतु]

तूत्तुकुडिमण्डले ८ उपमण्डलानि सन्ति । तानि -

१) तूत्तुकुडिः
२) तिरुच्चेन्दूरुः
३) सतङ्गुळम्
४) श्रीवैकुण्ठम्
५) ओट्टपिडारम्
६) कोविल्पाट्टि
७) एट्टैयापुरम्
८) विळात्तिकुळम्


कृषिः वाणिज्यं च[सम्पादयतु]

मण्डले बृहन्तः जलाशयाः न सन्ति इत्यतह् तिरुनेल्वेलिमण्डले विद्यमानौ पापनाशं मणिमुत्तारुजलबन्धौ कृषेः जलमूलत्वेन उपयुज्यन्ते । तूत्तुकुडिमण्डले प्रवहन्त्यः वैपारु, करुमेनि, पाळैयकायल्नद्यः अपि जलं प्रयच्छन्ति ।

श्रीवैकुण्ठ, सतङ्गुळ, तिरुच्चेन्दूरु उपमण्डलेषु तण्डुलः रुह्यते । कोविल्पाट्टि, ओट्टपिडार, तूत्तुकुडि उपमण्डलेषु कार्पासस्य कृषिः दृश्यते । कुम्बु, जोळम्, कुदिरैवलि इति स्थलीयभाषायां ज्ञातानां सस्यानां कृषिः अपि अधिकतया भवति । श्रीवैकुण्ठ, तिरुच्चेन्दूरु उपमण्डलयोः कदलीफलानां शाकानां च कृषिः भवति । तमिऴ्नाडुराज्ये कदलीनाम् अत्यधिकं परस्थलविक्रयणं तूत्तुकुडिमण्डलादेवः भवति । तमिऴ्नाडुराज्यस्य ७०%, भारतस्य ३०% लवणोत्पादनम् अस्मिन् मण्डले एव भवति । भारते लवणोत्पादकेषु तूत्तुकुडिमण्डलस्य द्वितीयं स्थानम् । सिद्धवस्त्राणाम् उत्पादनेन पुदियम्पुत्तूरुग्रामः सुप्रसिद्धः । इतः आराज्यं, मुम्बयीप्रभृतिभ्यः प्रदेशेभ्यः च सिद्धवस्त्राणि प्रेष्यन्ते । अत्र दशसहस्राधिकेभ्यः उद्योगः लभ्यते ।

वीक्षणीयस्थलानि[सम्पादयतु]

सुब्रह्मण्यस्वामिदेवालयः, तिरुच्चेन्दूरुः[सम्पादयतु]

बङ्गालसमुद्रस्य तीरे अयं देवालयः अस्ति । कार्त्तिकेयस्य ‘आरुपडैवीडु’ क्षेत्रेषु इदं द्वितीयम् । अत्र मुरुगः ‘सेन्दिलाण्डवर्’ इति नाम्ना आराध्यते । इदं क्षेत्रं बहु जनप्रियम् अस्ति ।

अरुळमिगु मुत्तारम्मन् देवालयः, कुलशेखरपत्तनम्[सम्पादयतु]

अस्मिन् देवालये आचर्यमाणः नवरात्रोत्सवः बहु प्रसिद्धः । अस्मिन् समये ‘दसरा कुऴु’ इत्येतत् प्रामुख्यं भजते ।

तूत्तुकुडि क्रैस्तदेवालयः (अवर् लेडि आफ़् स्नोस् बेसिलिका)[सम्पादयतु]

अयं क्रैस्तदेवालयः षोडशशतके निर्मितः । अत्र पोर्चुगीसशैल्याः निर्माणं दृश्यते । सन्त फ़्रान्सिस् ज़ेवियरः १५४२ तमे वर्षे इमं देवालयं सन्दर्शितवान् । १९८२ तमे वर्षे अस्य देवालयस्य ४०० तमवार्षिकोत्सवस्य समये पोपेन द्वितीयजानपालेन अस्य बेसिलिकापदविः प्रदत्ता ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

  1. (Excel).  Missing or empty |title= (help)
"https://sa.wikipedia.org/w/index.php?title=तूतुकुडिमण्डलम्&oldid=480430" इत्यस्माद् प्रतिप्राप्तम्