अरियलूर् मण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
अरियलूर् जनपदम्
—  जनपदम्  —
View of अरियलूर् जनपदम्, India
निर्देशाङ्काः
देशः भारतम्
राज्यम् तमिऴ्‌नाडु
मण्डलम् अरियलूर्
उपमण्डलम् अरियलूर् उपमण्डलं, सेन्दुरै उपजनपदम्, उदयारपाल्यम् उपजनपदम्
केन्द्रप्रदेशः अरियलूर्
समीपतमं नगरम् तिरुचिरापल्लि
जनसङ्ख्या

• सान्द्रता

७,५२,४८१[१] (2011)

386 /किमी2 (1,000 /वर्ग मील)

व्यावहारिकभाषा(ः) तमिऴ्, आङ्ग्लभाषा
समयवलयः IST (UTC+05:30)
विस्तीर्णम् 1,949.31 वर्ग किलोमीटर (752.63 वर्ग मील)
World Heritage Site गङ्गैकोंडचोलपुरम्
जालस्थानम् www.ariyalur.tn.nic.in

अरियलूर् जनपदम् (Ariyalur district) (तमिऴ् - அரியலூர் மாவட்டம்) भारतस्य तमिऴ्‌नाडुराज्यस्य मण्डलेषु अरियलूरुजनपदम् अन्यतमम् । अस्य केन्द्रस्थानम् अरियलूर् पत्तनम् ।

इतिहासः[सम्पादयतु]

द्राविड मुण्णेट्र कऴगस्य(Dravida Munnetra Kazhagam,DMK) प्रशासनकाले २००१ तमवर्षस्य जनवरी प्रथमदिनाङ्के पेरम्बलूरुमण्डलतः भागान् स्वीकृत्य अरियलूरुमण्डलस्य निर्माणम् अभवत् । तदनन्तरम् अखिलभारत अण्णा द्राविड मुण्णेट्र कऴगस्य प्रशासने आर्थिकताकारणैः मार्च् ३१, २००२ दिने पुनः इदं मण्डलं पेरम्बलूरुमण्डलेन सह संलीनम् । २००७ तमवर्षस्य नवम्बर् २३ दिनाङ्के अरियलूरुमण्डलस्य पुनर्जन्मः अभवत् । अरियलूरुपत्तने ऐटिऐ क्रीडाङ्गणे ग्रामाभिवृद्धिस्थलीयप्रशासनसचिवेन एम्.के.स्टालिनेन तमिऴ्‌नाडुराज्यस्य एकत्रिंशम् अरियलूरुजनपदम् उद्घाटितम् ।

भौगोलिकम्[सम्पादयतु]

अरियलूरुमण्डलस्य विस्तारः १,९४९.३१ चतुरस्रकिलोमीटर् । अस्य मण्डलस्य उत्तर, ईशान्यदिशयोः कडलूरुजनपदम्, पूर्वदिशि नागपट्टिनमण्डलं, दक्षिण, आग्नेयदिशयोः तञ्जावूरुमण्डलं, नैर्ऋत्यभागे तिरुचिरापळ्ळिमण्डलं, पश्मिमे पेरम्बलूरुमण्डलं च अस्ति । मण्डले आहत्य १६ आरक्षकालयाः सन्ति ।

जनसंख्या[सम्पादयतु]

२०११ जनगणनानुगुणम् अस्य मण्डलस्य जनसंख्या ७,५२,४८१ आसीत् । भारतस्य ६४० मण्डलेषु जनसंख्यादृष्ट्या अरियलूरुमण्डलस्य ४९१ तमं स्थानम् । अस्य जनसान्द्रता प्रतिचतुरस्रकिलोमीटर् ३८७ (१००० प्रतिचतुरस्रमैल्) । २००१-२०११ दशके जनसंख्यावृद्धिः ८.१९% आसीत् । अरियलूरे पुं, स्त्री अनुपातः १०००:१०१६ अस्ति । साक्षरताप्रमाणम् ७१.९९% ।

वाणिज्यम्[सम्पादयतु]

अरियलूरु मण्डले कर्करस्य(Lime Stone) बृहत् सञ्चयाः सन्ति । अतः अत्र अनेके अश्मचूर्णनिर्माणागाराः सन्ति । अरसु सिमेण्ट्स्, बिर्ला सिमेण्ट्स्, शक्ति सिमेण्ट्स्, दाल्मिया सिमेण्ट्स्, तमिऴ्‌नाडु सिमेण्ट्स् इत्यादीनां मूलस्थानम् एतदेव । अतः अरियलूरुमण्डले यातायातसम्मर्दः अत्यधिकः । अस्मिन् मण्डले लिग्नैट् विधस्य अङ्गारस्य खनयः अपि अधिकतया सन्ति ।

वीक्षणीयस्थलानि[सम्पादयतु]

गङ्गैकोण्डचोळपुरम्[सम्पादयतु]

प्रथमस्य राजराजचोळस्य पुत्रः राजेन्द्रचोळः उत्तरदेशे गङ्गानदीपर्यन्तं कृतस्य दिग्विजयस्य स्मरणार्थम् इदं पत्तनं निर्मितवान् । मूलतः तस्य राज्ञः नाम मधुरान्तकः इति आसीत् । पट्टाभिषेकसमये सः राजेन्द्रः इति विज्ञातः अभवत् । गङ्गैकोण्डचोळपुरस्य निर्माणानन्तरं सः गङ्गैकोण्डचोळः इत्येव ख्यातः । गङ्गैकोण्डचोळपुरदेवालये सः त्रिषु स्तरेषु गोपुरं निर्मितवान् । एतद्देवालयं परितः दुर्गसदृशी भित्तिः अपि तेन निर्मिता । ब्रिटिष् प्रशासनसमये कोल्लिडजलबन्धस्य निर्माणार्थं ग्रानैट्शिलाः प्राप्तुम् अस्य देवालयस्य बाह्यभित्तिः बहुधा नाशिता । राजेन्द्रचोळेन चोळगङ्गनामकं बृहत् सरः अपि निर्मितम् । अस्य विस्तीर्णं २२ किलोमीटर् । पानजलार्थं कृषिकार्यार्थं च अस्य जलम् उपयुज्यते ।

श्रीकलियुगवरदराजपेरुमाळ्देवालयः[सम्पादयतु]

अयं देवालयः अरियलूरुपत्तनतः ५ किलोमीटर् दूरे अस्ति । अस्मिन् देवालये प्रचाल्यमानः रथोत्सवः (प्रतिवर्षं मार्च्/एप्रिल् मासे) वहु प्रसिद्धः । महता वैभवेन अयम् उत्सवः अरियलूरुजनैः आचर्यते । प्रतिवर्षं पुरट्टासिमासस्य (कन्यामासस्य) शनिवासरेषु अत्र विशेषपूजाः, आरधना, अभिषेकाः च भवन्ति । इदमपि अस्य देवालयस्य आकर्षणम् । वरदराजदेवः भक्तान् समृद्ध्या श्रिया आरोग्येण आयुषा च अनुगृह्णाति इति जनाः विश्वसन्ति ।

वेत्तकुडि कारैवेट्टि पक्षिधाम[सम्पादयतु]

इदं पक्षिधाम अरियलूरुमण्डले तिरुचिरापळ्ळितः ६५ किलोमीटर् दूरे तञ्जावूरुतः ३५ किलोमीटर् उत्तरे अस्ति । अस्य विस्तारः प्रायः ४५४ हेक्टेर् । नवम्बर्‌ मासतः फ़ेब्रवरीमासस्य अवधौ अत्र बहवः जलपक्षिणः आगच्छन्ति । प्रायः ५० प्रभेदानां स्थलीयाः वैदेशिकाः च पक्षिणः अत्र दृष्टाः सन्ति ।

पेरुमाळ् कोविल्[सम्पादयतु]

अयम् अरियलूरुपत्तने स्थितः मुख्यः देवालयः । अत्र ‘दशावतारमण्डपः’ विद्यते, यत्र विष्णोः दशानाम् अवताराणां शिल्पाः शोभन्ते । विशिष्य नरसिंहावतारस्य शिल्पः मनोज्ञः अस्ति । श्रीसीतारामलक्ष्मणानां पञ्चलोहविग्रहाः अत्यन्तं कमनीयाः सन्ति । एते पञ्चलोहविग्रहाः विश्वे एव बृहत्तमाः इति श्रूयन्ते ।

शिवन् कोविल्[सम्पादयतु]

अरियलूरुपत्तने विद्यमानः शिवस्य देवालयः अपि जनप्रियः । अत्र प्रवर्तमानायां प्रदोषपूजायाम् अनेके भक्ताः नियतरूपेण भागं वहन्ति ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

  1. "2011 Census of India" (Excel). Indian government. 16 April 2011. 
"https://sa.wikipedia.org/w/index.php?title=अरियलूर्_मण्डलम्&oldid=482978" इत्यस्माद् प्रतिप्राप्तम्