मत्स्यपुराणम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(मत्स्य पुराण इत्यस्मात् पुनर्निर्दिष्टम्)
मत्स्यपुराणम्  
लेखक वेदव्यासः
देश भारतम्
भाषा संस्कृतम्
शृंखला पुराणम्
विषय विष्णुः भक्तिः
प्रकार वैष्णवग्रन्थः
पृष्ठ १४,००० श्लोकाः

अष्टादशसु महापुराणेषु चत्वारि पुराणानि प्राचीनतमानि सन्ति । तानि मत्स्य (MatsyaPurana)-ब्रह्माण्ड-वायु-विष्णुपुराणानि । महाप्रलयावसरे भगवान् श्री विष्णुः मत्स्यावतारं ('मत्स्यावतारिणं देवं मत्स्याकारं प्रकल्पयेत्')धृत्वा मनुम् उद्दिश्य दत्तं बोधनम् एव इदं पुराणम् । अस्मिन् हरिशिवयोः उभयोः अपि स्तुतिः विद्यते इत्येतत् वैशिष्ट्यम् । अस्मिन् पुराणे १४,००० श्लोकाः २९१ अध्यायेषु विद्यन्ते ।

अस्मिन् पुराणे एते विषयाः वर्णिताः सन्ति[सम्पादयतु]

अस्मिन् पुराणे सप्तकल्पानां विवरणम् उपलभ्यते । मनुमत्स्ययोः संवादतः अस्य पुराणस्य आरम्भः भवति । नृसिंनवर्णनं, ब्रह्माण्डवर्णनं, देवतानाम् असुराणां च प्रादुर्भावः, मरुद्गणस्य आविर्भावः,पृथुराज्यस्य वर्णनं, वैवस्वतमनोः उत्पत्तिः, अनेकव्रतादीनां विस्तृतविवरणं, मन्दिरप्रासादादीनां निर्माणक्रमादयः अत्र वर्णिताः सन्ति । अस्य पुराणस्य प्रथमाध्याये भगवतः मत्स्यावतारविषयः विवृतः अस्ति । कश्चन राजा मनुः कदाचित् तपस्याचरणाय मलयदेशं गतवान् । 'प्रलयावसरे समस्तस्य जीवजगतः सत्त्वबिजस्य रक्षणे समर्थो भव' इत्येतं वरं प्राप्तवान् ब्रह्मणः सकाशात् । कदाचित् पितृतर्पणस्य दानावसरे तेन कश्चन लघुः मत्स्यः करतले दृष्टः । सः तं मत्स्यं जलद्रोण्यां अस्थापयत् । दिनाभ्यन्तरे मत्स्यः आद्रोणीं व्याप्य अतिष्ठत् । ततः मनुः मत्स्यं कूपे अपातयत्, ततः सरोवरे, ततः सागरे तं मत्स्यम् अस्थापयत् । सागरम् अपि अभिव्याप्य स्थितं मत्स्यं दृष्ट्वा आश्चर्यान्वितः मनुः अवदत् - 'भवान् अस्ति साक्षात् महाविष्णुः । अन्यथा इदम् असाध्यम् एव' इति । तदा मत्स्यरूपी भगवान् अवदत् - 'हे राजन् ! भवता युक्तम् उक्तम् । अचिरात् एव जलप्रलयतः भूमिः जले निमग्ना भविष्यति । (एतदेकार्णवं सर्वं करिष्यन्ति जगत् त्रयम् । - मत्स्यपुराणम् २।१०) । तदा वेदनावं भवतः समीपम् आगमिष्यति । समस्तस्य जीवजगतः सत्त्वबिजस्य रक्ष्णं भवता कर्तव्यम्' इति । अग्रे सर्वं ततैव जातम् ।

बाह्यसम्पर्कतन्तु[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=मत्स्यपुराणम्&oldid=402544" इत्यस्माद् प्रतिप्राप्तम्