फलकम्:अक्षरब्रह्मयोगः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


भगवद्गीतायाः अध्यायाः
०१._अर्जुनविषादयोगः | ०२._साङ्ख्ययोगः | ०३._कर्मयोगः | ०४._ज्ञानकर्मसंन्यासयोगः | ०५._कर्मसंन्यासयोगः | ०६._आत्मसंयमयोगः | ०७._ज्ञानविज्ञानयोगः | ०८._अक्षरब्रह्मयोगः | ०९._राजविद्याराजगुह्ययोगः | १०._विभूतियोगः | ११._विश्वरूपदर्शनयोगः | १२._भक्तियोगः | १३._क्षेत्रक्षेत्रज्ञविभागयोगः | १४._गुणत्रयविभागयोगः | १५._पुरुषोत्तमयोगः | १६._दैवासुरसम्पद्विभागयोगः | १७._श्रद्धात्रयविभागयोगः |१८._मोक्षसंन्यासयोगः
अक्षरब्रह्मयोगः
८.१ किं तदब्रह्म किम्....|८.२ अधियज्ञः कर्थं....|८.३ अक्षरं ब्रह्म परमं....|८.४ अधिभूतं क्षरोभावः....|८.५ अन्तकाले च मामेव....|८.६ यं यं वापि स्मरन्....|८.७ तस्मात् सर्वेषु....|८.८ अभ्यासयोगं....|८.९ कविं पुराणमनुशां....|८.१० प्रयाणकाले मनसा....|८.११ यदक्षरं वेदविदो....|८.१२ सर्वद्वारणि....|८.१३ ॐ इत्येकाक्षरं...|८.१४ अनन्यचेताः..|८.१५ मापुपेत्य पुनर्जन्म..|८.१६ आब्रह्मभुवनां....|८.१७ सहस्रयुगपर्यन्तम्....|८.१८ अव्यक्तात् व्यक्तयः....|८.१९ भूतग्रामः स एव....|८.२० परस्तस्मात्तु भावो....|८.२१ अव्यक्तोक्षर....|८.२२ पुरुषः स परः....|८.२३ यत्र काले त्वं....|८.२४ अग्निर्ज्योतिरहः....|८.२५ धूमोरात्रिः तथा....|८.२६ शुक्लकृष्णे....|८.२७ नैते सृती पार्थ....|८.२८ वेदेषु यज्ञेषु ....|}