अर्जुनविषादयोगः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(०१. अर्जुनविषादयोगः इत्यस्मात् पुनर्निर्दिष्टम्)
गीतोपदेशः

प्रस्तावना[सम्पादयतु]

गीतायाः प्रथमः अध्यायः एषः वर्तते । अस्मिन् अध्याये सञ्जयधृतराष्ट्रयोः संवादः, अर्जुनस्य शोकप्रदर्शनम् इत्यादयः विचाराः सन्ति । प्रथमाध्यायस्य तावत् भाष्यं नास्ति ।

हिन्दुधर्मः

हिन्दुधर्मःइतिहासः

Portal:Hinduism

प्रवेशद्वारम्:सनातनधर्मः
प्रवेशद्वारम्:सनातनाध्यत्मिकप्रवेशः

श्लोकानाम् आवलिः[सम्पादयतु]

भगवद्गीतायाः अध्यायाः
  1. अर्जुनविषादयोगः
  2. सांख्ययोगः
  3. कर्मयोगः
  4. ज्ञानकर्मसंन्यासयोगः
  5. कर्मसंन्यासयोगः
  6. आत्मसंयमयोगः
  7. ज्ञानविज्ञानयोगः
  8. अक्षरब्रह्मयोगः
  9. राजविद्याराजगुह्ययोगः
  10. विभूतियोगः
  11. विश्वरूपदर्शनयोगः
  12. भक्तियोगः
  13. क्षेत्रक्षेत्रज्ञविभागयोगः
  14. गुणत्रयविभागयोगः
  15. पुरुषोत्तमयोगः
  16. दैवासुरसंपद्विभागयोगः
  17. श्रद्धात्रयविभागयोगः
  18. मोक्षसंन्यासयोगः
१.१ धर्मक्षेत्रे कुरुक्षेत्रे…
१.२ दृष्ट्वा तु पाण्ड…
१.३ पश्यैतां पाण्डु…
१.४ अत्र शुरा महेश्वा…
१.५ धृष्टकेतुः चेकितानः…
१.६ युधामन्युः च…
१.७ अस्माकं तु…
१.८ भवान्भीष्मः च…
१.९ अन्ये च बहवः…
१.१० अपर्याप्तम् तत्…
१.११ अयनेषु च सर्वेषु…
१.१२ तस्य स्ञ्जनयन्…
१.१३ ततः शङ्खाः च…
१.१४ ततः श्वेतैः हयैः…
१.१५ पाञ्चजन्यं…
१.१६ अनन्तविजयम्…
१.१७ काश्यश्च…
१.१८ दृपदो द्रौपदेयाः…
१.१९ स घोषो धार्त…
१.२० अथ व्यवस्थितान्…
१.२१ हृषीकेषं तदा…
१.२२ यावदेतान्…
१.२३ योत्स्यमानान्…
१.२४ एवमुक्तो…
१.२५ भीष्मद्रोणप्रमुखतः…
१.२६ तत्रापश्यत्…
१. २७ तान्समीक्ष्य स कौन्तेयः...
१.२८ दृष्ट्वेमं स्वजनं कृष्ण...
१.२९ सिदन्ति मम…
१.३० गाण्डीवं स्रंसते…
१.३१ निमित्तानि च…
१.३२ न काङ्क्षे विजयम्…
१.३३ येषामर्थे काङ्क्षितं…
१.३४ आचार्याः पितरः…
१.३५ एतान्न हन्तुम्…
१.३६ निहत्य धार्तराष्ट्रान्…
१.३७ तस्मान्नार्हाः…
१.३८ यद्यप्येते न…
१.३९ कथं न ज्ञेयम्…
१.४० कुलक्षये प्रणश्य…
१.४१ अधर्माभिभवात्…
१.४२ सङ्करो नरकाय…
१.४३ दोषैरेतैः कुल…
१.४४ उत्सन्नकुल…
१.४५ अहो बत महत्…
१.४६ यदि मामप्र…
१.४७ एवमुक्त्वार्जुनः…

सम्बद्धसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=अर्जुनविषादयोगः&oldid=479773" इत्यस्माद् प्रतिप्राप्तम्