०४. ज्ञानकर्मसंन्यासयोगः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
गीतोपदेशः

चतुर्थाध्यायस्य नाम ज्ञानविज्ञानयोगः इति उच्यते ।

अध्यायसारः[सम्पादयतु]

श्लोकानाम् आवलिः[सम्पादयतु]

१) इमं विवस्वते योगं...

२) एवं परम्पराप्राप्तम्...

३) स एवायं मया तेऽद्य...

४) अपरं भवतो जन्म...

भगवद्गीतायाः अध्यायाः
  1. अर्जुनविषादयोगः
  2. सांख्ययोगः
  3. कर्मयोगः
  4. ज्ञानकर्मसंन्यासयोगः
  5. कर्मसंन्यासयोगः
  6. आत्मसंयमयोगः
  7. ज्ञानविज्ञानयोगः
  8. अक्षरब्रह्मयोगः
  9. राजविद्याराजगुह्ययोगः
  10. विभूतियोगः
  11. विश्वरूपदर्शनयोगः
  12. भक्तियोगः
  13. क्षेत्रक्षेत्रज्ञविभागयोगः
  14. गुणत्रयविभागयोगः
  15. पुरुषोत्तमयोगः
  16. दैवासुरसंपद्विभागयोगः
  17. श्रद्धात्रयविभागयोगः
  18. मोक्षसंन्यासयोगः

५) बहूनि मे व्यतीतानि...

६) अजोऽपि सन्नव्ययात्मा...

७) यदा यदा हि धर्मस्य...

८) परित्राणाय साधूनां...

९) जन्म कर्म च मे दिव्यम्...

१०) वीतरागभयक्रोधा...

११) ये यथा मां प्रपद्यन्ते...

१२) काङ्क्षन्तः कर्मणां सिद्धिं...

१३) चातुर्वर्ण्यं मया सृष्टं...

१४) न मां कर्माणि लिम्पन्ति...

१५) एवं ज्ञात्वा कृतं कर्म...

१६) किं कर्म किमकर्मेति...

१७) कर्मणो ह्यपि बोद्धव्यं...

१८) कर्मण्यकर्म यः पश्येद्...

१९) यस्य सर्वे समारम्भाः...

२०) त्यक्त्वा कर्मफलासङ्गं...

२१) निराशीर्यतचित्तात्मा...

२२) यदृच्छालाभसन्तुष्टो...

२३) गतसङ्गस्य मुक्तस्य...

२४) ब्रह्मार्पणं ब्रह्म हविः...

२५) दैवमेवापरे यज्ञं...

२६) श्रोत्रादीनीन्द्रियाण्यन्ये...

२७) सर्वाणीन्द्रियकर्माणि...

२८) द्रव्ययज्ञास्तपोयज्ञा...

२९) अपाने जुह्वति प्राणं...

३०) अपरे नियताहाराः...

३१) यज्ञशिष्टामृतभुजो...

३२) एवं बहुविधा यज्ञा...

३३) श्रेयान्द्रव्यमयाद्यज्ञात्...

३४) तद्विद्धि प्रणिपातेन...

३५) यज्ज्ञात्वा न पुनर्मोहम्...

३६) अपि चेदसि पापेभ्यः...

३७) यथैधांसि समिद्धोऽग्निः...

३८) न हि ज्ञानेन सदृशं...

३९) श्रद्धावॉंल्लभते ज्ञानं...

४०) अज्ञश्चाश्रद्दधानश्च...

४१) योगसंन्यस्तकर्माणं...

४२) तस्मादज्ञानसम्भूतं...

सम्बद्धसम्पर्कतन्तुः[सम्पादयतु]