यदृच्छालाभसन्तुष्टो...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

श्लोकः[सम्पादयतु]

गीतोपदेशः
यदृच्छालाभसन्तुष्टो द्वन्द्वातीतो विमत्सरः ।
समः सिद्धावसिद्धौ च कृत्वापि न निबध्यते ॥ २२ ॥

अयं भगवद्गीतायाः चतुर्थोध्यायस्य ज्ञानकर्मसंन्यासयोगस्य द्वाविशतितमः (२२) श्लोकः ।

पदच्छेदः[सम्पादयतु]

यदृच्छालाभसन्तुष्टः द्वन्द्वातीतः विमत्सरः समः सिद्धौ असिद्धौ च कृत्वा अपि न निबध्यते ॥ २२ ॥

अन्वयः[सम्पादयतु]

विमत्सरः द्वन्द्वातीतः यदृच्छालाभसन्तुष्टः सिद्धौ असिद्धौ च समः कर्म कृत्वा अपि न निबध्यते ।

शब्दार्थः[सम्पादयतु]

विमत्सरः = वैरशून्यः
द्वन्द्वातीतः = सुखदुःखादिद्वन्द्वशून्यः
यदृच्छालाभसन्तुष्टः = अप्रार्थितोपस्थितेन सन्तुष्टः
सिद्धौ = प्रयोजनस्य लाभे
असिद्धौ च = तस्य अलाभे अपि
समः = तुल्यमनस्कः
कृत्वा अपि = कर्म विधाय अपि
न निबध्यते = बद्धः न भवति ।

अर्थः[सम्पादयतु]

निरपेक्षत्वात् यावत् उपस्थितं भवति तावता एव सन्तुष्टः, हर्षशोकादिद्वन्द्वात् दूरे स्थितः, मद-मत्सरासूयाविहीनः, सिद्धौ असिद्धौ निर्विकारः च, कर्मयोगी कर्माणि कृत्वापि बद्धः न भवति ।

शाङ्करभाष्यम्[सम्पादयतु]

त्यक्तसर्वपरिग्रहस्य यतेरन्नादेः शरीरस्थितिहेतोः परिग्रहस्याभावाद्याचनादिना शारीरस्थितौ कर्तव्यतायां प्राप्तायाम् 'अयाचितमसंक्लृप्तमुपपन्नं यदृच्छया' इत्यादिनावचनेनानुज्ञातं यतेः शरीरस्थितिहेतोरन्नादेः प्राप्तिद्वारमाविष्कुर्वन्नाह-यदृच्छेति। यदृच्छालाभसंतुष्ट अप्रार्थितोपनतो लाभो यदृच्छालाभस्तेन संतुष्टः संजातालंप्रत्ययः।द्वन्द्वातीतः द्वन्द्वैः शीतोष्णादिभिर्हन्यमानोऽविश्ण्णचित्तो द्वन्द्वातीत उच्यते। विमत्सरोविगतमत्सरो निर्वैरबुद्धिः समस्तुल्योयदृच्छया लाभस्यापि सिद्धावसिद्धौ च य एवंभूतो यतिरन्नादेःशरीरस्थितिहेतोर्लाभालाभयोः समो हर्षविषादवर्जितः कर्मादावकर्मादिदर्शी यथाभूतीत्मदर्शननिष्ठः शरीरस्थितिमात्रप्रयोजनेभिक्षाटनादिकर्माणि शरीरादिनिर्वर्त्यं नैव किंचित्करोम्यहं 'गुणा गुणेषु वर्तन्ते' इत्येवं सदा संपरिचक्षाण आत्मनः कर्तृत्वाभावं पश्यन्नैव किंचिद्भिक्षाटनादिकंकर्म करोति, लोकव्यवहारसामान्यदर्शनेन तु लौकिकैरारोपितकर्तृत्वे भिक्षाटनादौ कर्मणि कर्ता भवति, भिक्षाटनादिचेष्टास्वप्यकर्तृत्वाद्यनुसंधानमेव विदुषः स्वानुभवेनतु शास्रप्रमाणादिजनितेनाकर्तैव, स एवं पराध्यारोपितकर्तृत्वं शरीरस्थितिमात्रप्रयोजनं भिक्षाटनादिकं कर्म कृत्वापि न निबध्यते बन्धहेतोः कर्मणः सहेतुकस्य ज्ञानाग्निनादग्धत्वादित्यनिवाद एवैषः।।22।।


श्रीमद्भगवद्गीतायाः श्लोकाः
पूर्वतनः
निराशीर्यतचित्तात्मा...
यदृच्छालाभसन्तुष्टो... अग्रिमः
गतसङ्गस्य मुक्तस्य...
ज्ञानकर्मसंन्यासयोगः

१) इमं विवस्वते योगं... २) एवं परम्पराप्राप्तम्... ३) स एवायं मया तेऽद्य... ४) अपरं भवतो जन्म... ५) बहूनि मे व्यतीतानि... ६) अजोऽपि सन्नव्ययात्मा... ७) यदा यदा हि धर्मस्य... ८) परित्राणाय साधूनां... ९) जन्म कर्म च मे दिव्यम्... १०) वीतरागभयक्रोधा... ११) ये यथा मां प्रपद्यन्ते... १२) काङ्क्षन्तः कर्मणां सिद्धिं... १३) चातुर्वर्ण्यं मया सृष्टं... १४) न मां कर्माणि लिम्पन्ति... १५) एवं ज्ञात्वा कृतं कर्म... १६) किं कर्म किमकर्मेति... १७) कर्मणो ह्यपि बोद्धव्यं... १८) कर्मण्यकर्म यः पश्येद्... १९) यस्य सर्वे समारम्भाः... २०) त्यक्त्वा कर्मफलासङ्गं... २१) निराशीर्यतचित्तात्मा... २२) यदृच्छालाभसन्तुष्टो... २३) गतसङ्गस्य मुक्तस्य... २४) ब्रह्मार्पणं ब्रह्म हविः... २५) दैवमेवापरे यज्ञं... २६) श्रोत्रादीनीन्द्रियाण्यन्ये... २७) सर्वाणीन्द्रियकर्माणि... २८) द्रव्ययज्ञास्तपोयज्ञा... २९) अपाने जुह्वति प्राणं... ३०) अपरे नियताहाराः... ३१) यज्ञशिष्टामृतभुजो... ३२) एवं बहुविधा यज्ञा... ३३) श्रेयान्द्रव्यमयाद्यज्ञात्... ३४) तद्विद्धि प्रणिपातेन... ३५) यज्ज्ञात्वा न पुनर्मोहम्... ३६) अपि चेदसि पापेभ्यः... ३७) यथैधांसि समिद्धोऽग्निः... ३८) न हि ज्ञानेन सदृशं... ३९) श्रद्धावॉंल्लभते ज्ञानं... ४०) अज्ञश्चाश्रद्दधानश्च... ४१) योगसंन्यस्तकर्माणं... ४२) तस्मादज्ञानसम्भूतं...


सम्बद्धाः लेखाः[सम्पादयतु]

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

उद्धरणम्[सम्पादयतु]

अधिकवाचनाय[सम्पादयतु]