एवं ज्ञात्वा कृतं कर्म...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

श्लोकः[सम्पादयतु]

गीतोपदेशः
एवं ज्ञात्वा कृतं कर्म पूर्वैरपि मुमुक्षुभिः ।
कुरु कर्मैव तस्मात्त्वं पूर्वैः पूर्वतरं कृतम् ॥ १५ ॥

अयं भगवद्गीतायाः चतुर्थोध्यायस्य ज्ञानकर्मसंन्यासयोगस्य पञ्चदशः(१५) श्लोकः ।

पदच्छेदः[सम्पादयतु]

एवं ज्ञात्वा कृतं कर्म पूर्वैः अपि मुमुक्षुभिः कुरु कर्म एव तस्मात् त्वं पूर्वैः पूर्वतरं कृतम् ॥ १५ ॥

अन्वयः[सम्पादयतु]

एवं ज्ञात्वा पूर्वैः मुमुक्षुभिः अपि कर्म कृतम् । तस्मात् पूर्वैः कृतं पूर्वतरं कर्म एव कुरु ।

शब्दार्थः[सम्पादयतु]

एवम् = इत्थम्
ज्ञात्वा = विज्ञाय
पूर्वैः = प्राचीनैः
मुमुक्षुभिः अपि = मोक्षार्थिभिः अपि
कर्म कृतम् = कर्म आचरितम्
तस्मात् = ततः
पूर्वैः = प्राचीनैः
कृतम् = आचरितम्
कर्म एव = क्रियाम् एव
पूर्वतरम् = अतिशयेन पूर्वाम्
कुरु = आचर ।

अर्थः[सम्पादयतु]

कर्मफलेच्छारहितं पुरुषं कर्माणि न लिम्पन्ति । इत्थं ज्ञात्वा प्राचीनकाले मुमुक्षुभिः पुरुषैः कर्म आचरितम् । अतः भवान् अपि प्राचीनैः यथा कर्म कृतं तथा कर्म आचरेत् ।

शाङ्करभाष्यम्[सम्पादयतु]

नाहं कर्ता न मे कर्मफले स्पृहेति-एवमिति। एवं ज्ञात्वा कृतं कर्म पूर्वैरप्यतिक्रान्तैर्मुमुक्षुभिः, कुरु तेन कर्मैव त्वं न तूष्णीमासनं नापि संन्यासः कर्तव्यस्तस्मात्त्वं


श्रीमद्भगवद्गीतायाः श्लोकाः
Orange animated left arrow.gif पूर्वतनः
न मां कर्माणि लिम्पन्ति...
एवं ज्ञात्वा कृतं कर्म... अग्रिमः
किं कर्म किमकर्मेति...
Orange animated right arrow.gif
ज्ञानकर्मसंन्यासयोगः

१) इमं विवस्वते योगं... २) एवं परम्पराप्राप्तम्... ३) स एवायं मया तेऽद्य... ४) अपरं भवतो जन्म... ५) बहूनि मे व्यतीतानि... ६) अजोऽपि सन्नव्ययात्मा... ७) यदा यदा हि धर्मस्य... ८) परित्राणाय साधूनां... ९) जन्म कर्म च मे दिव्यम्... १०) वीतरागभयक्रोधा... ११) ये यथा मां प्रपद्यन्ते... १२) काङ्क्षन्तः कर्मणां सिद्धिं... १३) चातुर्वर्ण्यं मया सृष्टं... १४) न मां कर्माणि लिम्पन्ति... १५) एवं ज्ञात्वा कृतं कर्म... १६) किं कर्म किमकर्मेति... १७) कर्मणो ह्यपि बोद्धव्यं... १८) कर्मण्यकर्म यः पश्येद्... १९) यस्य सर्वे समारम्भाः... २०) त्यक्त्वा कर्मफलासङ्गं... २१) निराशीर्यतचित्तात्मा... २२) यदृच्छालाभसन्तुष्टो... २३) गतसङ्गस्य मुक्तस्य... २४) ब्रह्मार्पणं ब्रह्म हविः... २५) दैवमेवापरे यज्ञं... २६) श्रोत्रादीनीन्द्रियाण्यन्ये... २७) सर्वाणीन्द्रियकर्माणि... २८) द्रव्ययज्ञास्तपोयज्ञा... २९) अपाने जुह्वति प्राणं... ३०) अपरे नियताहाराः... ३१) यज्ञशिष्टामृतभुजो... ३२) एवं बहुविधा यज्ञा... ३३) श्रेयान्द्रव्यमयाद्यज्ञात्... ३४) तद्विद्धि प्रणिपातेन... ३५) यज्ज्ञात्वा न पुनर्मोहम्... ३६) अपि चेदसि पापेभ्यः... ३७) यथैधांसि समिद्धोऽग्निः... ३८) न हि ज्ञानेन सदृशं... ३९) श्रद्धावॉंल्लभते ज्ञानं... ४०) अज्ञश्चाश्रद्दधानश्च... ४१) योगसंन्यस्तकर्माणं... ४२) तस्मादज्ञानसम्भूतं...


सम्बद्धाः लेखाः[सम्पादयतु]

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

उद्धरणम्[सम्पादयतु]

अधिकवाचनाय[सम्पादयतु]