काङ्क्षन्तः कर्मणां सिद्धिं...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

श्लोकः[सम्पादयतु]

गीतोपदेशः
काङ्क्षन्तः कर्मणां सिद्धिं यजन्त इह देवताः ।
क्षिप्रं हि मानुषे लोके सिद्धिर्भवति कर्मजा ॥ १२ ॥

अयं भगवद्गीतायाः चतुर्थोध्यायस्य ज्ञानकर्मसंन्यासयोगस्य ादशः(१२) श्लोकः ।

पदच्छेदः[सम्पादयतु]

काङ्क्षन्तः कर्मणां सिद्धिं यजन्ते इह देवताः क्षिप्रं हि मानुषे लोके सिद्धिः भवति कर्मजा ॥ १२ ॥

अन्वयः[सम्पादयतु]

कर्मणां सिद्धिं काङ्क्षन्तः इह देवताः यजन्ते । (तेषाम्) हि मानुषे लोके कर्मजा सिद्धिः क्षिप्रं भवति ।

शब्दार्थः[सम्पादयतु]

कर्मणाम् = व्यापाराणाम्
सिद्धिम् = फलप्राप्तिम्
काङ्क्षन्तः = अभिलषन्तः
इह = अस्मिन् लोके
देवताः = देवान्
यजन्ते = पूजयन्ति
मानुषे लोके = मानवानां लोके
हि = यस्मात्
कर्मजा = कर्मसम्भवा
सिद्धिः = फलप्राप्तिः
क्षिप्रम् = शीघ्रम्
भवति = जायते ।

अर्थः[सम्पादयतु]

कर्मप्रधाने अस्मिन् लोके कर्मणां फलमिच्छन्तः मनुष्याः देवान् पूजयन्ति, यतः कर्मणां सिद्धिः शीघ्रं भवति । परन्तु आत्मसिद्धिः न भवति । तदर्थं मामेव भज ।

शाङ्करभाष्यम्[सम्पादयतु]

यदि तवेश्वरस्य रागादिदोषाभावात्सर्वप्राणिष्वनुजिघृक्षायां तुल्यायां सर्वफलप्रदानसमर्थे च त्वयि सति वासुदेवः सर्वमिति ज्ञानेनैव मुमुक्षवः सन्तः कस्मात्त्वामेवसर्वे न प्रतिपद्यन्त इति शृणु तत्र कारणं-काङ्क्षन्तोऽभीप्सन्तः कर्मणां सिद्धिं फलनिष्पत्तिं प्रर्थयन्तो यजन्त इहास्मिँलोके देवता इन्द्राग्नयाद्याः, 'अथयोऽन्यां देवतामुपास्तेऽन्योऽहमस्मीति न स वेद यथा पशुरेवं स देवानाम्' इति श्रुतेः। तेषां हि भिन्नदेवतायाजिनां फलाकाङ्क्षिणां क्षिप्रं शीघ्रं हि यस्मान्मनुषेलोके मनुष्यलोके हि शास्राधिकारः। क्षिप्रं हि मानुषे लोक इति विशेषणादन्येष्वपि कर्मफलसिद्धिं दर्शयति भगवान्। मानुषे लोके वर्णाश्रमादिकर्माणीति शेषः, तेषांनवर्णाश्रमाद्यधिकारिकर्मणां फलसिद्धिः क्षिप्रं भवति। कर्मजा कर्मणो जाता।।12।।


श्रीमद्भगवद्गीतायाः श्लोकाः
Orange animated left arrow.gif पूर्वतनः
ये यथा मां प्रपद्यन्ते...
काङ्क्षन्तः कर्मणां सिद्धिं... अग्रिमः
चातुर्वर्ण्यं मया सृष्टं...
Orange animated right arrow.gif
ज्ञानकर्मसंन्यासयोगः

१) इमं विवस्वते योगं... २) एवं परम्पराप्राप्तम्... ३) स एवायं मया तेऽद्य... ४) अपरं भवतो जन्म... ५) बहूनि मे व्यतीतानि... ६) अजोऽपि सन्नव्ययात्मा... ७) यदा यदा हि धर्मस्य... ८) परित्राणाय साधूनां... ९) जन्म कर्म च मे दिव्यम्... १०) वीतरागभयक्रोधा... ११) ये यथा मां प्रपद्यन्ते... १२) काङ्क्षन्तः कर्मणां सिद्धिं... १३) चातुर्वर्ण्यं मया सृष्टं... १४) न मां कर्माणि लिम्पन्ति... १५) एवं ज्ञात्वा कृतं कर्म... १६) किं कर्म किमकर्मेति... १७) कर्मणो ह्यपि बोद्धव्यं... १८) कर्मण्यकर्म यः पश्येद्... १९) यस्य सर्वे समारम्भाः... २०) त्यक्त्वा कर्मफलासङ्गं... २१) निराशीर्यतचित्तात्मा... २२) यदृच्छालाभसन्तुष्टो... २३) गतसङ्गस्य मुक्तस्य... २४) ब्रह्मार्पणं ब्रह्म हविः... २५) दैवमेवापरे यज्ञं... २६) श्रोत्रादीनीन्द्रियाण्यन्ये... २७) सर्वाणीन्द्रियकर्माणि... २८) द्रव्ययज्ञास्तपोयज्ञा... २९) अपाने जुह्वति प्राणं... ३०) अपरे नियताहाराः... ३१) यज्ञशिष्टामृतभुजो... ३२) एवं बहुविधा यज्ञा... ३३) श्रेयान्द्रव्यमयाद्यज्ञात्... ३४) तद्विद्धि प्रणिपातेन... ३५) यज्ज्ञात्वा न पुनर्मोहम्... ३६) अपि चेदसि पापेभ्यः... ३७) यथैधांसि समिद्धोऽग्निः... ३८) न हि ज्ञानेन सदृशं... ३९) श्रद्धावॉंल्लभते ज्ञानं... ४०) अज्ञश्चाश्रद्दधानश्च... ४१) योगसंन्यस्तकर्माणं... ४२) तस्मादज्ञानसम्भूतं...


सम्बद्धाः लेखाः[सम्पादयतु]

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

उद्धरणम्[सम्पादयतु]

अधिकवाचनाय[सम्पादयतु]