सामग्री पर जाएँ

साइहामण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(साइहा मण्डलः इत्यस्मात् पुनर्निर्दिष्टम्)

Saiha district
मण्डलम्
मिझोरामराज्ये साइहामण्डलम्
मिझोरामराज्ये साइहामण्डलम्
देशः  India
मण्डलम् साइहामण्डलम्
विस्तारः १,४२१.६० च.कि.मी.
जनसङ्ख्या(२०११) ६४,९३७
Time zone UTC+५:३० (भारतीयमानसमयः(IST))
Website http://www.saiha.nic.in/
पाला तिपो (Pala Tipo(Lake)) सरोवरः
माउण्ट् मोमा(Mt.Mawma)


साइहामण्डलं(आङ्ग्ल: Saiha District) मिजोरामराज्ये स्थितं मण्डलम् । अस्य मण्डलस्य केन्द्रं साइहा इत्येतन्नगरम् । मिजोरामराज्ये दक्षिणविभागे विद्यमानमिदं मण्डलम् । 'मार्-लेण्ड' इति नाम्ना प्रदेशोऽयं प्रसिद्धः ।

भौगोलिकम्[सम्पादयतु]

साइहामण्डलस्य विस्तारः १,८९९ चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य उत्तर-वायव्यदिशोः लुङ्गलैमण्डलं, पूर्व-दक्षिणदिशोः म्यान्मारदेशः अस्ति । पश्चिमदिशि लौङ्गत्लायमण्डलम् अस्ति । अत्र २७८ से.मी.मितः वार्षिकवृष्टिपातः भवति । वनेषु वंशवृक्षाः अधिकाः सन्ति ।

जनसङ्ख्या[सम्पादयतु]

साइहामण्डलस्य जनसङ्ख्या(२०११) ५६,५७४ अस्ति । अस्मिन् २८,५९४ पुरुषा:, २७,९८० महिला: च सन्ति । अस्मिन् मण्डले चतुरस्रकिलोमीटर्मिते क्षेत्रे ४० जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ४० जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः -७.३४% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९७९ अस्ति । अत्र साक्षरता ९०.०१ % अस्ति । मण्डलेऽस्मिन् ४४.३८% जना: ग्रामेषु निवसन्ति ।

ऐतिहसिकं किञ्चित्[सम्पादयतु]

१९४७ वर्षे स्वातन्त्र्यप्राप्तिपूर्वमेव अस्य प्रदेशस्य मारजातीयाः राजकीयाः नेतारः "'लुशाइ हिल्स' इति नाम्ना अस्मभ्यम् एकं स्वयंशासितप्रदेशं ददातु" इति याचिकां तदानींतन प्रशासकाय दत्तवन्तः । प्रदेशोऽयं बर्मा-प्रशासने, आङ्ग्लप्रशासने वा भवतु इत्यपि तेषाम् आवेदनमासीत् । 'लाखेर'जनानां स्वतन्त्रं मण्डलं - 'लुशाइ हिल्स' भवतु इति तेषां आवेदनस्य भूमिका आसीत् । परम् आङ्ग्लप्रशासनेन अस्य आवेदनस्य स्वीकरणं न कृतम् । स्वातन्त्र्यप्राप्तिकाले अस्य मारप्रदेशस्य अधिकांशभागः म्यान्मारदेशे, अवशिष्टः भागः तदानीन्तने अस्सामप्रान्ते समाविष्टः । तथा अस्सामराज्ये समाविष्टः प्रदेशः इदानीं मिजोरामराज्यस्य किञ्चन मण्डलत्वेन संस्थापितः ।

कृषि:[सम्पादयतु]

कृषिः एव बहुसङ्ख्यजनानाम् उपजीविकां कल्पयति । साइहामण्डलस्य अर्थव्यवस्था कृषिसम्बद्धकार्यैः अग्रे नीयते । कृषिः पारम्परिकपद्धत्या एव क्रियते । चायं, रबर, काफीबीजानि, द्विदलसस्यानि, फलानि च प्रमुखसस्योत्पादनानि सन्ति ।

उपमण्डलानि[सम्पादयतु]

अस्मिन् मण्डले उपमण्डलद्वयम् अस्ति -

  • साइहा (SDO-S)
  • तुइपाङ्ग (SDO-S)

लोकजीवनम्[सम्पादयतु]

जनाः पारम्परिकजीवनपद्धतिम् अनुसरन्ति । अत्रस्थजनैः मारा, आङ्ग्लं, मिजो, हिन्दी इत्येताभिः भाषाभिः व्यवह्रियन्ते । कृषिसम्बद्धव्यवसायाः, हस्तोद्यमाः च जनानाम् उपजीविकां कल्पयन्ति ।

वीक्षणीयस्थलानि[सम्पादयतु]

अस्मिन् मण्डले कानिचन वीक्षणीयस्थलानि सन्ति । तानि -

  • साइहानगरम्
  • पाला तिपो (Pala Tipo(Lake)) सरोवरः मिजोरामराज्यस्य बृहत्तम-सरोवरः ।
  • साइको इत्यत्र मिशनरीकार्यस्य केन्द्रं, क्रैस्त प्रार्थना मन्दिरम्, ऐतिहासिकस्थलम् अतः मण्डलपरम्परास्थानत्वेन घोषितं, पुरातत्वविभागेन रक्षितं च ।
  • माउण्ट् मोमा(Mt.Mawma)- मिशनरी कार्यकर्तॄणां निवासस्थानं, केन्द्रं च । केन्द्रत्वेन स्थापितस्य वास्तोः निर्माणमपि वैशिष्ट्यपूर्णं । १९२० तमे वर्षे सम्पूर्णतया काष्ठैः निर्मापितम् इदं वास्तुः ।
साइहाप्रदेशस्य विहङ्गमदृश्यम्

बाह्यानुबन्धाः[सम्पादयतु]



"https://sa.wikipedia.org/w/index.php?title=साइहामण्डलम्&oldid=481071" इत्यस्माद् प्रतिप्राप्तम्