खोरठाभाषा

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
खोरठा
खोरठा
विस्तारः भारतम्
स्थानीय वक्तारः वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम २
भाषाकुटुम्बः
लिपिः देवनागरी
आधिकारिकस्थितिः
व्यावहारिकभाषा

 भारतम्

नियन्त्रणम् राजकीयनियन्त्रणं नास्ति।
भाषा कोड्
ISO 639-3

खोरठा अथवा वैकल्पिकरूपेण प्राच्यमगही इति वर्गीकृतभाषा अस्ति या भारतस्य झारखण्डराज्ये (मुख्यतः विभागद्वयोः १६ मण्डलेषु – उतरछोटानागपुरं, सन्थालपरगना च) भाष्यमाणायाः मगहीभाषायाः उपभाषा इति मन्यते । १३ मण्डलानि सन्ति – हजारीबाग, कोडर्मा, गिरिडीह, बोकारो, धनबाद, चत्रा, रामगढ, देवघर, डुम्का, साहिबगञ्ज, पाकुर, गोड्डा, जामताडा । खोरठा न केवलं सादानैः भाष्यते अपितु आदिवासीभिः सम्पर्कभाषारूपेण अपि उपयुज्यते । झारखण्डराज्यस्य सर्वाधिकभाषितभाषा अस्ति ।

सम्बद्धाः लेखाः[सम्पादयतु]

सन्दर्भाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=खोरठाभाषा&oldid=469464" इत्यस्माद् प्रतिप्राप्तम्