कार्त्तिकमासः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
कार्त्तिकमासः
१८७१-७२
१८७१-७२

भारतीयकालगणनानुगुणं वर्षस्य १२ मासेषु अयम् अष्टमः मासः । कृत्तिकानक्षत्रसम्बद्धः अयं मासः । आश्विनमासस्य अनन्तरं मार्गशीर्षमासात् पूर्वम् अयं मासः तिष्ठति । भारतीयानाम् अयं मासविशेषः यतः अमिन् मासे दीपाराधनस्य उत्सवः आयाति । अस्य मासस्य प्रथमं दिनम् एव बलिप्रतिपत् इति पर्वदिनम् । एनं मासं प्रकाशमानमासः इति कथयन्ति यतः दीपाराधनं दीपोत्सवाः अस्मिन् एव मासे मठमन्दिरेषु ग्रामजनपदेषु च प्रचलन्ति ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=कार्त्तिकमासः&oldid=480122" इत्यस्माद् प्रतिप्राप्तम्