मार्गशीर्षमासः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


भारतीयकालगणनानुगुणं वर्षस्य १२मासेषु अयं नवमः मासः । मृगशिरनक्षत्रसम्बद्धः अयं मासः । कार्तिकमासस्य अनन्तरं पुष्यमासात् पूर्वम् अयं मासः तिष्ठति । भगवान् श्रीकृष्णः गीतायां ”मासानां मार्गशीर्षोऽहम्” इति उक्तवान् अतः साधकानाम् अयं मासः पुण्यतमः । मार्गशीर्षामावास्या तिथौ तिलामावास्या आयाति ।

"https://sa.wikipedia.org/w/index.php?title=मार्गशीर्षमासः&oldid=395726" इत्यस्माद् प्रतिप्राप्तम्