फलकम्:भारतीयकालमानः
विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
नेविगेशन पर जाएँ
खोज पर जाएँ
v
t
e
भारतीयकालमानः
भारतीयकालगणनस्य प्रणाली - १
तृसरेणुः
·
त्रुटिः
·
वेधः
·
लावा
·
निमेषः
·
क्षणम्
·
काष्ठा
·
लघु
·
दण्डः
·
मुहूर्तम्
·
यामः
·
प्रहरः
·
दिवसः
·
अहोरात्रः
·
भारतीयकालगणनस्य प्रणाली - २
सप्ताहः
·
पक्षौ
·
मासाः
·
ऋतवः
·
अयने
·
वर्षः
भारतीयकालगणनस्य प्रणाली - ३
दिव्यवर्षम्
·
युगम्
(
सत्ययुगम्/कृतयुगम्
·
त्रेतायुगम्
·
द्वापरयुगम्
·
कलियुगम्
)
·
महायुगम्
·
मन्वन्तरम्
·
कल्पः
·
ब्रह्मणः आयुः
सप्त वासराः
रविवासरः
·
सोमवासरः
·
मङ्गलवासरः
·
बुधवासरः
·
गुरुवासरः
·
शुक्रवासरः
·
शनिवासरः
तिथयः
प्रतिपत्
·
द्वितीया
·
तृतीया
·
चतुर्थी
·
पञ्चमी
·
षष्ठी
·
सप्तमी
·
अष्टमी
·
नवमी
·
दशमी
·
एकादशी
·
द्वादशी
·
त्रयोदशी
·
चतुर्दशी
·
पूर्णिमा
·
अमावस्या
मासाः
चैत्रमासः
·
वैशाखमासः
·
ज्येष्ठमासः
·
आषाढमासः
·
श्रावणमासः
·
भाद्रपदमासः
·
आश्विनमासः
·
कार्त्तिकमासः
·
मार्गशीर्षमासः
·
पौषमासः
·
माघमासः
·
फाल्गुनमासः
वर्गाः
:
Navigational boxes without horizontal lists
Navboxes using background colours
खगोलविज्ञानम्
सञ्चरणावलिः
वैयक्तिकोपकरणानि
नैव प्रविष्टः
सम्भाषणम्
अंशदाता
सदस्यता प्राप्यताम्
प्रविश्यताम्
नामावकाशाः
फलकम्
चर्चा
संस्कृतम्
दर्शनानि
पठ्यताम्
स्रोतः सम्पाद्यताम्
इतिहासः दृश्यताम्
अधिक
अन्विष्यताम्
सञ्चरणम्
मुख्यपृष्ठम्
सभा
नूतनपरिवर्तनानि
अविशिष्टपृष्ठम्
विचारसभा
अर्थदानम्
दूतावासः
साहाय्यम्
प्रयोगपृष्ठम्
स्वशिक्षा
देवनागरीलेखनसाहाय्यम्
सामान्यजिज्ञासाः
नवागतेभ्यः परिचयः
वि-पत्रपञ्जीकरणं करोतु
उपकरणानि
केभ्यः पृष्ठेभ्यः सम्बद्धम्
पृष्ठसम्बद्धानि परिवर्तनानि
सञ्चिका उपारोप्यताम्
विशेषपृष्ठानि
स्थायिपरिसन्धिः
पृष्ठसूचनाः
लघुसार्वसङ्केतः
विकिडेटा वस्तु
प्रिंट/निर्यात
पीडीएफ़ के रूप में डाउनलोड करें
मुद्रणयोग्यं संस्करणम्
अन्याभिः भाषाभिः
हिन्दी
मराठी
नेपाली
भाषापरिसन्धिः सम्पाद्यताम्