सामग्री पर जाएँ
मुख्य मेन्यू
मुख्य मेन्यू
साइडबार पर जाएँ
छुपाएँ
सञ्चरणम्
मुख्यपृष्ठम्
सभा
नूतनपरिवर्तनानि
अविशिष्टपृष्ठम्
विचारसभा
अर्थदानम्
दूतावासः
साहाय्यम्
प्रयोगपृष्ठम्
स्वशिक्षा
देवनागरीलेखनसाहाय्यम्
सामान्यजिज्ञासाः
नवागतेभ्यः परिचयः
वि-पत्रपञ्जीकरणं करोतु
भाषाएँ
इस विकिपीडिया पर भाषा की कड़ियाँ पृष्ठ के ऊपर की तरफ लेख के शीर्षक के पास हैं।
ऊपर जाएँ
।
अन्विष्यताम्
सदस्यता प्राप्यताम्
प्रविश्यताम्
वैयक्तिकोपकरणानि
सदस्यता प्राप्यताम्
प्रविश्यताम्
लॉग-आउट किए गए संपादकों के लिए पृष्ठ
अधिक जानें
अंशदाता
सम्भाषणम्
फलकम्
:
भारतीयकालमानः
३ भाषाएँ
हिन्दी
मराठी
नेपाली
भाषापरिसन्धिः सम्पाद्यताम्
फलकम्
चर्चा
संस्कृतम्
पठ्यताम्
स्रोतः सम्पाद्यताम्
इतिहासः दृश्यताम्
उपकरणानि
उपकरण
साइडबार पर जाएँ
छुपाएँ
क्रियाएँ
पठ्यताम्
स्रोतः सम्पाद्यताम्
इतिहासः दृश्यताम्
सामान्य
केभ्यः पृष्ठेभ्यः सम्बद्धम्
पृष्ठसम्बद्धानि परिवर्तनानि
सञ्चिका उपारोप्यताम्
विशेषपृष्ठानि
स्थायिपरिसन्धिः
पृष्ठसूचनाः
लघुसार्वसङ्केतः
विकिडेटा वस्तु
प्रिंट/निर्यात
पीडीएफ़ के रूप में डाउनलोड करें
मुद्रणयोग्यं संस्करणम्
विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
v
t
e
भारतीयकालमानः
भारतीयकालगणनस्य प्रणाली - १
तृसरेणुः
·
त्रुटिः
·
वेधः
·
लावा
·
निमेषः
·
क्षणम्
·
काष्ठा
·
लघु
·
दण्डः
·
मुहूर्तम्
·
यामः
·
प्रहरः
·
दिवसः
·
अहोरात्रः
·
भारतीयकालगणनस्य प्रणाली - २
सप्ताहः
·
पक्षौ
·
मासाः
·
ऋतवः
·
अयने
·
वर्षः
भारतीयकालगणनस्य प्रणाली - ३
दिव्यवर्षम्
·
युगम्
(
सत्ययुगम्/कृतयुगम्
·
त्रेतायुगम्
·
द्वापरयुगम्
·
कलियुगम्
)
·
महायुगम्
·
मन्वन्तरम्
·
कल्पः
·
ब्रह्मणः आयुः
सप्त वासराः
रविवासरः
·
सोमवासरः
·
मङ्गलवासरः
·
बुधवासरः
·
गुरुवासरः
·
शुक्रवासरः
·
शनिवासरः
तिथयः
प्रतिपत्
·
द्वितीया
·
तृतीया
·
चतुर्थी
·
पञ्चमी
·
षष्ठी
·
सप्तमी
·
अष्टमी
·
नवमी
·
दशमी
·
एकादशी
·
द्वादशी
·
त्रयोदशी
·
चतुर्दशी
·
पूर्णिमा
·
अमावस्या
मासाः
चैत्रमासः
·
वैशाखमासः
·
ज्येष्ठमासः
·
आषाढमासः
·
श्रावणमासः
·
भाद्रपदमासः
·
आश्विनमासः
·
कार्त्तिकमासः
·
मार्गशीर्षमासः
·
पौषमासः
·
माघमासः
·
फाल्गुनमासः
वर्गाः
:
Navigational boxes without horizontal lists
Navboxes using background colours
खगोलविज्ञानम्