मङ्गलवासरः
Jump to navigation
Jump to search
सप्ताहस्य तृतीयः वासरः मङ्गलवासरः । सोमवासरात्परं बुधवासरात्पूर्वम् अयं वासरः तिष्ठति । कुजवासरः अङ्गारकवासरः इत्यपि अस्य नामानि भवतः । मङ्गलग्रहस्य माम्नि अयं वासरः भवति । देवीपूजार्थम् एतत् दिनं प्रशस्तम् इति भारतीयानां विश्वासः ।