सामग्री पर जाएँ
मुख्य मेन्यू
मुख्य मेन्यू
साइडबार पर जाएँ
छुपाएँ
सञ्चरणम्
मुख्यपृष्ठम्
सभा
नूतनपरिवर्तनानि
अविशिष्टपृष्ठम्
विचारसभा
अर्थदानम्
दूतावासः
साहाय्यम्
प्रयोगपृष्ठम्
स्वशिक्षा
देवनागरीलेखनसाहाय्यम्
सामान्यजिज्ञासाः
नवागतेभ्यः परिचयः
वि-पत्रपञ्जीकरणं करोतु
भाषाएँ
इस विकिपीडिया पर भाषा की कड़ियाँ पृष्ठ के ऊपर की तरफ लेख के शीर्षक के पास हैं।
ऊपर जाएँ
।
अन्विष्यताम्
सदस्यता प्राप्यताम्
प्रविश्यताम्
वैयक्तिकोपकरणानि
सदस्यता प्राप्यताम्
प्रविश्यताम्
लॉग-आउट किए गए संपादकों के लिए पृष्ठ
अधिक जानें
अंशदाता
सम्भाषणम्
भाद्रपदमासः
२० भाषाएँ
Afrikaans
भोजपुरी
डोटेली
English
ગુજરાતી
हिन्दी
ភាសាខ្មែរ
ಕನ್ನಡ
मैथिली
മലയാളം
मराठी
नेपाली
नेपाल भाषा
Nederlands
ଓଡ଼ିଆ
پنجابی
Русский
தமிழ்
తెలుగు
მარგალური
भाषापरिसन्धिः सम्पाद्यताम्
पृष्ठम्
चर्चा
संस्कृतम्
पठ्यताम्
सम्पाद्यताम्
इतिहासः दृश्यताम्
उपकरणानि
उपकरण
साइडबार पर जाएँ
छुपाएँ
क्रियाएँ
पठ्यताम्
सम्पाद्यताम्
इतिहासः दृश्यताम्
सामान्य
केभ्यः पृष्ठेभ्यः सम्बद्धम्
पृष्ठसम्बद्धानि परिवर्तनानि
सञ्चिका उपारोप्यताम्
विशेषपृष्ठानि
स्थायिपरिसन्धिः
पृष्ठसूचनाः
लघुसार्वसङ्केतः
सन्दर्भरूपेण पृष्ठस्योल्लेखः
विकिडेटा वस्तु
मुद्रणम्/निर्यातः
मम सङ्ग्रहः
PDF रूपेण अवारोप्यताम्
मुद्रणयोग्यं संस्करणम्
विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
अयं भारतीयकालमने षष्टः मासः । विश्वप्रसिद्धः गणेशोत्सवः अस्मिन् मासे आचर्यते।
v
t
e
भारतीयकालमानः
भारतीयकालगणनस्य प्रणाली - १
तृसरेणुः
·
त्रुटिः
·
वेधः
·
लावा
·
निमेषः
·
क्षणम्
·
काष्ठा
·
लघु
·
दण्डः
·
मुहूर्तम्
·
यामः
·
प्रहरः
·
दिवसः
·
अहोरात्रः
·
भारतीयकालगणनस्य प्रणाली - २
सप्ताहः
·
पक्षौ
·
मासाः
·
ऋतवः
·
अयने
·
वर्षः
भारतीयकालगणनस्य प्रणाली - ३
दिव्यवर्षम्
·
युगम्
(
सत्ययुगम्/कृतयुगम्
·
त्रेतायुगम्
·
द्वापरयुगम्
·
कलियुगम्
)
·
महायुगम्
·
मन्वन्तरम्
·
कल्पः
·
ब्रह्मणः आयुः
सप्त वासराः
रविवासरः
·
सोमवासरः
·
मङ्गलवासरः
·
बुधवासरः
·
गुरुवासरः
·
शुक्रवासरः
·
शनिवासरः
तिथयः
प्रतिपत्
·
द्वितीया
·
तृतीया
·
चतुर्थी
·
पञ्चमी
·
षष्ठी
·
सप्तमी
·
अष्टमी
·
नवमी
·
दशमी
·
एकादशी
·
द्वादशी
·
त्रयोदशी
·
चतुर्दशी
·
पूर्णिमा
·
अमावस्या
मासाः
चैत्रमासः
·
वैशाखमासः
·
ज्येष्ठमासः
·
आषाढमासः
·
श्रावणमासः
·
भाद्रपदमासः
·
आश्विनमासः
·
कार्त्तिकमासः
·
मार्गशीर्षमासः
·
पौषमासः
·
माघमासः
·
फाल्गुनमासः
वर्गः
:
भारतीयमासाः
गोपिताः वर्गाः:
संचित्रसारमञ्जूषे योजनीये
बाह्यानुबन्धः योजनीयः
श्टब्स् संस्कृतसम्बद्धाः
सर्वे अपूर्णलेखाः