दिव्यवर्षम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
दिव्यवर्षम्
हिधु दिव्यवर्षम्
हिधु दिव्यवर्षम्
दिव्यवर्षम्
हिधु दिव्यवर्षम्
काल गणना वेधशाला, उज्जयिनी
काल गणना वेधशाला
काल गणना वेधशाला
काल गणना नायक ब्रम्ह
ब्रम्ह देवा
ब्रम्ह देवा

अयं भारतीयकालमानस्य कश्चित् विराट्श्रेण्याः घटकः अस्ति । एकस्य दिव्यवर्षस्य ३६००० मानववर्षाणि ।

देवानां कालमानम् (दिव्यकालः)।[सम्पादयतु]

  • १ मानववर्षम् = एकः दिव्यदिवसः ।
  • ३० दिव्यदिवसाः = १ दिव्यमासः ।
  • १२ दिव्यमासः = १ दिव्यवर्षम् ।
  • दिव्यजीवनकालः = १०० दिव्यवर्षम्= ३६००००मानववर्षम् ।
  • २ अयने (षण्मासानां भागद्वयम्) = १ मानववर्षम् = एकः दिव्यदिवसः।
  • ४००० +४०० +४०० = ४८०० दिव्यवर्षाणि = १ कॄतयुगम् = १७२८००० (४८०० दिव्यवर्षाणि X ३६०दिवसाः) मानववर्षम् ।
  • ३००० + ३०० + ३०० = ३६०० दिव्यवर्षाणि = १ त्रेतायुगम् = १२९६००० ( ३६०० दिव्यवर्षाणि X ३६०दिवसाः) मानववर्षम् ।
  • २००० + २०० + २०० = २४०० दिव्यवर्षाणि = १ द्वापरयुगम् = ८६४०००(२४०० दिव्यवर्षाणि X ३६०दिवसाः) मानववर्षम् ।
  • १००० + १०० + १०० = १२००दिव्यवर्षाणि = १ कलियुगम् = ४३२०००(१२००दिव्यवर्षाणि X ३६०दिवसाः) मानववर्षम् ।
  • १२००० दिव्यवर्षाणि = ४ युगानि = १ महायुगम् (दिव्ययुगम् अपि वदामः ।)

सहस्रचतुर्युगं वै अहर्यद्ब्रह्मणो विदु:। तथैव ब्रह्मण:रात्रिश्च। एवं द्विसहस्रचतुर्युगं ब्रह्मण:एक: दिवस:(कल्प:)। इत्थं 100 वर्षाणि ब्रह्मण: आयु:प्रमाणम्। इदानीं श्वेतवराहकल्प: प्रवर्तते। तत्रापि 14 मन्वन्तराणि सन्ति। इदानीं सप्तम: वैवस्वतमन्वन्तर: प्रचलन् अस्ति। तस्मिन् 28तमकलियुगे 5,115वर्षाणि अतीतानि। ब्रह्मण: 51तमवर्षस्य प्रथमदिवसस्य मध्याह्नकाल: इदानीम्। इन्द्रादिदेवानां अवधि: 1 मन्वन्तरमात्र:। पूर्वद्वापरस्य अश्वत्थाम: भावीद्वापरस्य वेदव्यास: भविष्यति। अद्यतनवायुदेव: भावीब्रह्मा। वैरोचनि: बलिमहाराज: भावी इन्द्र:।

बाह्यानुबन्धाः[सम्पादयतु]

[http://www.sacred-texts.com/hin/vp/vp037[नष्टसम्पर्कः]

"https://sa.wikipedia.org/w/index.php?title=दिव्यवर्षम्&oldid=481607" इत्यस्माद् प्रतिप्राप्तम्