गुरुवासरः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
गुरुः

सप्ताहे पञ्चमः वासरः गुरुवासरः भवति । बुधशुक्रवासरयोः मध्यदेने अयं वासरः भवति । गुरुग्रहस्य नाम्नि एषः वासरः भवति । गुरुजननां दर्शनं पूजनार्थं च अयं वासरः प्रशस्तः इति हैन्दवानां भावः । बृहस्पतिवासरः इत्यपि अस्य नाम अस्ति ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=गुरुवासरः&oldid=481531" इत्यस्माद् प्रतिप्राप्तम्