"मुहूर्तः" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
No edit summary
(लघु) r2.7.1) (Robot: Adding ne:मुहूर्त
पङ्क्तिः १८७: पङ्क्तिः १८७:
[[en:Muhurta]]
[[en:Muhurta]]
[[hi:मुहूर्त]]
[[hi:मुहूर्त]]
[[ne:मुहूर्त]]
[[pl:Muhurta]]
[[pl:Muhurta]]

०९:३१, १९ मे २०१२ इत्यस्य संस्करणं

मुहूर्तः नाम भारतीयकालगणनस्य कश्चित् बिन्दुः । मुहूर्तकालः नाम अधुनिककालगणनस्य उप४८मिनिट्स् भवन्ति । लोके मुहूर्तः नामः कस्यचिदपि मङ्गलकार्यस्य समयः इत्येव प्रथितः । अमृतमुहूर्तः, ब्रह्मी मुहूर्तः च श्रेष्ठौ भवतः । ब्राह्मीमुहूर्तकालः सूर्योदयात् २५नडिभ्यः प्राक्तनः (घण्टाद्वयात् पूर्वः) कालः । अयं समयः योगसधनां कर्तुं योग्यकालः ।

मुहूर्तानां नामानि

क्र.सं. आधुनिकसमयः नामानि मुहूर्ताः
06:00 - 06:48 RUDRA रुद्रमुहूर्तः
06:48 - 07:36 AHI आहिमुहूर्तः
07:36 - 08:24 MITRA मित्रमुहूर्तः
08:24 - 09:12 PITRU पितृमुहूर्तः
09:12 - 10:00 VASU वसुमुहूर्तः
10:00 - 10:48 VARA वाराहमुहूर्तः
10:48 - 11:36 VISVADEVA विश्वेदेवामुहूर्तः
11:36 - 12:24 VIDHI विधिमुहूर्तः
12:24 - 13:12 SATAMUKHI सतमुखीमुहूर्तः
१० 13:12 - 14:00 PURUHUTA पुरुहूतमुहूर्तः
११ 14:00 - 14:48 VAHINI वाहिनीमुहूर्तः
१२ 14:48 - 15:36 NAKTANCARA नक्तनकरामुहूर्तः
१३ 15:36 - 16:24 VARUNA वरुणमुहूर्तः
१४ 16:24 - 17:12 ARYAMA अर्यमामुहूर्तः
१५ 17:12 - 18:00 BHAGA भगमुहूर्तः
१६ 18:00 - 18:48 GIRISHA गिरीशमुहूर्तः
१७ 18:48 - 19:36 AJAPAD अजपादमुहूर्तः
१९ 19:36 - 20:24 AHIRBUDHNYA अहिर्बुध्न्यमुहूर्तः
१९ 20:24 - 21:12 PUSA पुष्यमुहूर्तः
२० 21:12 - 22:00 ASWINI अश्विनीमुहूर्तः
२१ 22:00 - 22:48 YAMA यममुहूर्तः
२२ 22:48 - 23:36 AGNI अग्निमुहूर्तः
२३ 23:36 - 24:24 VIDHATR विधातृमुहूर्तः
२४ 24:24 - 01:12 KANDA क्ण्डमुहूर्तः
२५ 01:12 - 02:00 ADITI अदितिमुहूर्तः
२६ 02:00 - 02:48 JIVA/AMRITA जीव/अमृतमुहूर्तः
२७ 02:48 - 03:36 VISNU विष्णुमुहूर्तः
२८ 03:36 - 04:24 YUMIGADYUTI युमिगद्युतिमुहूर्तः
२९ 04:24 - 05:12 BRAHMA ब्राह्मीमुहूर्तः
३० 05:12 - 06:00 SAMUDRAM समुद्रमुहूर्तः

ब्राह्म-मुहूर्त:। ब्राह्ममुहूर्तस्य आयुर्वेदे परिभाषा एवम्।– १ रात्रे: चतुर्दशो मुहूर्तो ब्राह्मो मुहूर्त:। - अष्टाङ्गहृदयम् सूत्रस्थानम् 2.1 अरुणदत्तटीका २रात्रेरुपान्त्यो मुहूर्तो ब्राह्म:।- अष्टाङ्गहृदयम् सूत्रस्थानम् 2.1 हेमाद्रिटीका

लघ्वक्षरसमा मात्रा निमेष: परिकीर्तित:।तत: सूक्ष्मतरो कालो नोपलभ्यो भृगूत्तम॥ . . . द्वौ निमेषौ त्रुटिर्ज्ञेय: प्राण: पञ्चत्रुटि: स्मृत:।विनाडिका तु षट् प्राणा:, तत्षष्टिर्नाडिका स्मृता॥ अहोरात्रं तु तत्षष्ट्या नित्यमेतत् प्रकीर्तितम्।त्रिंशन्मुहूर्ताश्च तथा अहोरात्रे प्रकीर्तिता:। यदा मेषं सहस्रांशुस्तुलां चैव प्रपद्यते।समरात्रिदिव: कालो मुहूर्तश्च तदा सम:॥-( विष्णुधर्मोत्तरपुराणम्)

त्रिंशन्मुहूर्ताश्च तथा अहोरात्रे प्रकीर्तिता:। 24 घण्टा: (अहोरात्र:) /30 मुहूर्ता: = 48 मिनिट् ।  1 मुहूर्त: नाम 48 मिनिट् । सूर्योदयात्पूर्वं 48 मिनिट् = रात्रे: अन्त्य: मुहूर्त:। अन्त्यमुहूर्ताद् अपि पूर्वं 48 मिनिट् = सूर्योदयात् पूर्वं 96 मिनिट् = रात्रे: उपान्त्य: मुहूर्त: = ब्राह्ममुहूर्त:।


"https://sa.wikipedia.org/w/index.php?title=मुहूर्तः&oldid=194250" इत्यस्माद् प्रतिप्राप्तम्