"काष्ठा" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
→‎top: संसारमञ्जूषा योजनीया using AWB
No edit summary
पङ्क्तिः २०: पङ्क्तिः २०:
[[वर्गः:न प्राप्तः भाषानुबन्धः]]
[[वर्गः:न प्राप्तः भाषानुबन्धः]]
[[वर्गः:सर्वे न प्राप्ताः भाषानुबन्धाः]]
[[वर्गः:सर्वे न प्राप्ताः भाषानुबन्धाः]]

{{ Infobox settlement
| name = काष्ठा
| image_skyline =Situla Bearing the names of Kashta and Amenirdis - Walters 543077 - Detail A.jpg
| image_caption = काष्ठा
}}

१५:१०, ३ जुलै २०१६ इत्यस्य संस्करणं


अयं भारतीयकालमानस्य लाघुबिन्दुः अस्ति । पञ्चक्षणानां समूहस्य काष्ठा इति वदामः ।

  • एकः तृसरेणुः = ६ ब्रह्माण्डीयः अणुः ।
  • एका त्रुटिः = ३ तृसरेणवः, यः सैकिण्ड् इत्यस्य १/१६८७.५ भागः ।
  • एका वेधा =१०० त्रुटयः।
  • एका लावा = ३ वेधाः।
  • एकः निमेषः = ३ लावाः, अक्षिपटलस्य सहजनिमीलनोन्मूलनकालः ।
  • एकं क्षणम् = ३ निमेषाः।
  • एका काष्ठा = ५ क्षणानि = ८ सैकिण्ड्स् ।
काष्ठा
काष्ठा
काष्ठा
"https://sa.wikipedia.org/w/index.php?title=काष्ठा&oldid=393199" इत्यस्माद् प्रतिप्राप्तम्