क्षणम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
क्षणम्
क्षणम्
क्षणम्


‘क्षणम्’ भारतस्य कालगणनानुगुणं कलगणनस्य कश्चित् लघुबिन्धुः । लोकव्यवहारे क्षणं नाम केषाञ्चन निमेषानां विश्रान्तिकालः इत्येव अस्ति । किन्तु क्षणं तु आधुनिकलालगणसस्य ६०सेकेण्ड्स् कालः भवति ।

==मूलम्== आलू

==अन्यार्थ== आलु

सम्बद्धशब्दाः[सम्पादयतु]

अन्यभारतीयभाषासु निकटतमशब्दाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=क्षणम्&oldid=445847" इत्यस्माद् प्रतिप्राप्तम्