द्वादशी

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


भारतीयकालगणनानुगुणं मासस्य द्वादशं दिनं भवति । प्रत्येकस्मिन् मासे इयं तिथिः द्विवारम् आगच्छति । शुक्लपक्षस्य कृष्णपक्षस्य च द्वादशं दिनं द्वदशी तिथिः भवति । प्रतिपक्षं साधकानां एकादश्यां उपवासः भवति । अन्येद्युः द्वादश्यां पूजा पारणा च भवतः ।

"https://sa.wikipedia.org/w/index.php?title=द्वादशी&oldid=395458" इत्यस्माद् प्रतिप्राप्तम्