ऋतुः |
---|
 वषे ऋतुः |
ऋतुः वर्षस्य कश्चित् कालखण्डः यस्मिन् वातावरणं निश्चितप्रकारकं भवति । समग्रवर्षस्य कालः षट्सु ऋतुषु विभक्तः । मासद्वयस्य कालः एकस्य ऋतुसमयः भवति । ऋतवः षट्सङ्ख्यकाः । यथा- ग्रीष्मः, वर्षाः, शरत्, हेमन्तः, शिशिरः, वसन्तः । ऋतुः पुंल्लिङ्गशब्दः वर्तते ।
- ग्रीष्मर्तुः । सूर्यः तीव्रं तपति । नद्यादिषु जलं शुष्यति । दिवावर्धते । जनाः तापमनुभवन्ति ।
- वर्षर्तुः । मेघाः वर्षन्ति । पर्वताः शितलाः भवन्ति । नद्यादयः जलपूरिताः भवन्ति । भूमिः सस्यश्यामला जायते । कर्षकाः नन्दन्ति । आश्वयुजकार्तिकयोः
- शरदृतुः । आकाशः निर्मलःभवति मेघाः निर्जलाः सञ्चरन्ति । चन्द्रिका विशदा भवति । मार्गाः पङ्करहिताः भवन्ति । मार्गशीर्षपुष्ययोः
- हेमन्तर्तुः । रात्रिः वर्धते । सूर्यः मन्दं तपति । विस्तारेण हिमं पतति । सलिलं शीतलतरं भवति वायुः अतिशितः वाति । माघफाल्गुणयोः
- शिशिरर्तुः । वृक्षेभ्यः पर्णानि पतन्ति । सस्यानि फलन्ति । शीतं अधिकतरं भवति ।
- वसन्तर्तुः । वृक्षाः कुसुमिताः भवन्ति । कोकिलाः कूजन्ति । मधुपाः मधु पिबन्ति । उपवनानि शोभन्ते ।
ऋतवः
|
seasons
|
मासाः (दक्षिणभारते)
|
ग्रेगरियन् मासाः (दक्षिणभारते)
|
मासाः (मध्यभारते)
|
ग्रेगरियन् मासाः (मध्यभारते)
|
मासाः (उत्तरभारते)
|
ग्रेगरियन् मासाः (उत्तरभारते)
|
ग्रीष्मर्तुः
|
Summer
|
चैत्रमासः(१/२) - वैशाखमासः - ज्येष्ठमासः(१/२)
|
एप्रिल् - मे
|
वैशाखमासः - ज्येष्ठमासः
|
एप्रिल्(१/२) - मे - जून्(१/२)
|
ज्येष्ठमासतः आषाढमासपर्यन्तम्
|
मे - जून्
|
वर्षतुः
|
Rainy
|
ज्येष्ठमासः(१/२) - आषाढमासः - श्रावणमासः(१/२)
|
जून् - जूलै
|
आषाढमासः - श्रावणमासः
|
जून्(१/२) - जूलै - आगस्त्(१/२)
|
श्रावणमासतः भाद्रपदमासपर्यन्तम्
|
जुलै - सप्टम्बर्
|
शरदृतुः
|
Autumn
|
श्रावणमासः(१/२) - भाद्रपदमासः - आश्विनमासः(१/२)
|
आगस्त् - सप्तम्बर्
|
भाद्रपदमासः - आश्विनमासः
|
आगस्त्(१/२) - सप्तम्बर् - अष्टोबर्(१/२)
|
आश्वीजमासतः कार्तिकमासपर्यन्तम्
|
अक्टोबर् - नवेम्बर्
|
हेमन्तर्तुः
|
Pre-winter
|
आश्विनमासः(१/२) - कार्तिकमासः - मार्गशीर्षमासः(१/२)
|
अष्टोबर् - नवम्बर्
|
कार्तिकमासः - मार्गशीर्षमासः
|
अष्टोबर्(१/२) - नवम्बर् - दशम्बर्(१/२)
|
मार्गशीर्षमासतः पुष्यमासपर्यन्तम्
|
डिसेम्बर -जनवरी १५
|
शिशिर्तुः
|
Winter
|
मार्गशीर्षमासः(१/२) - पुष्यमासः - माघमासः(१/२)
|
दशम्बर् - जनुवरी
|
पुष्यमासः - माघमासः
|
दशम्बर्(१/२) - जनुवरी - फेब्रुवरी(१/२)
|
माघमासतः फाल्गुणमासपर्यन्तम्
|
जनवरी १६ - फेब्रवरी
|
वसन्तर्तुः
|
Spring
|
माघमासः(१/२) - फाल्गुनमासः - चैत्रमासः(१/२)
|
फेब्रुवरी - मार्च्
|
फाल्गुनमासः - चैत्रमासः
|
फेब्रुवरी(१/२) - मार्च् - एप्रिल्(१/२)
|
चैत्रमासतः वैशाखमासपर्यन्तम्
|
मार्च् - एप्रिल्
|
इमान्यपि दृश्यताम्[सम्पादयतु]