सदस्यः:Aishwarya arjun/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

प्रस्तावना[सम्पादयतु]

स्वतन्त्रयप्राप्त्यनन्तरं पण्चाशत्वर्षत्मकविकासयात्रावां भरतेन अनेकाः सिद्भ्यः समवाप्ताः । तासु समस्यासु साम्प्रतं दरिद्रता, निर्व्यवसार्यताविषये विचारः क्रियते । तदूभे समस्ये भारतस्यात्यन्तमहत्तवपरिपूर्ण विद्येते । तथा तु समाजे प्राथमिकानिवार्यरूपेण प्रापणीयत्वेन भोजनभूषारोग्यावासशिक्षादि वर्तन्ते । एभिर्वण्चतदारूनव्यापकस्थितौ संस्थिताः जनाः दरिद्रता समस्याग्रस्ताः इति कथ्यन्ते ।

दरिद्रार्थः[सम्पादयतु]

परिपूर्णारोग्यप्रद-संतोषप्रद-रुच्यनुसाराअ अहारप्राप्तावसमर्थता, अल्पक्किसितविस्तारे निवासः विविधैः रोगैः प्रताडितायस्था दरिद्रता इति कथ्यते । गुजरातराज्ये दरिद्रताक्रान्तानां जनानां प्रमणं 14.07 अस्ति । अर्थात् 67.89 लक्षपरिमिता; जनास्सन्तिः दरिद्रताग्रस्ताः गुर्जरराज्ये ।

दरिद्रतामापनम्[सम्पादयतु]

अतः एताद्रूशानां यः जनः प्रतिदिनं पोषणक्षमाहारप्राप्तासमधौ भवति सः दरिद्रः । दरिद्रताक्रान्तानां जनानां यथार्थ गणना यथा स्यात् तथाविधम् आयोजनं काले-काले कर्त्त्व्याम् । तत्रैकः केनाप्येकेन कुटुम्बेन विविधवस्तुनां क्रयणार्थक्रुतव्ययेन । द्वितीयन्तुप्रकारः कौटुम्बिकायेन । 

निरपेक्षत्वं दरिद्रत्वम्[सम्पादयतु]

लक्ष्मिनरसिम्हः चरिः
— Wikipedian —
मम छायाचित्रः
मम छायाचित्रः
नाम ऐष्वर्य
जन्म ऐष्वर्य
१७।१२।१९९७
तुम्कुरु, कर्नतक
वास्तविकं नाम ऐष्वर्य अनन्द्
राष्ट्रियत्वम् भारतीयः
देशः  भारतः
निवासः तुम्कुरु
भाषा कन्नद, एङ्लिष्, हिन्दि, तेल्गुए, तमिल्
देशजातिः भारतीयः
विद्या उद्योगः च
जीविका छात्रि
विद्या बि.कोम्(रेगुलर्)
प्राथमिक विद्यालयः परिमलम् मत्रिक् हिघेर् सेकोन्दर्य् स्चोओल्
विद्यालयः परिमलम् मत्रिक् हिघेर् सेकोन्दर्य् स्चोओल्
महाविद्यालयः महरिषि विध्या मन्धिर्
विश्वविद्यालयः क्राइस्ट वर्श्विद्यालये, बेंगलुरू
रुचयः, इष्टत्मानि, विश्वासः
रुचयः संगीत श्रवणम्, पुस्तक पठनम्
धर्मः हिन्धु
राजनीतिः स्वतंत्र
चलच्चित्राणि मनोरंजनाय (तेलुगु-खलेज, बिल्ल, बाहुबलि)
पुस्तकानि बहवः (नूतनवाचन पुस्तकानि - सॅपियन्स, द ट्विस्टेड् (आंग्लम्) केएनवाइ पतंजलि साहित्य (तेलुगु))
सम्पर्क समाचारम्
वि-पत्रसङ्केतः (ई-मेइल्) aishwaryaa97@yahoo.in

मम नाम ऐष्वर्यः । मम जन्म दिनाङ्क १७ १२ १९९७ । मम जन्म स्तलम् तुमकुरु नगरम् इति । मम पित्रुः नाम आनन्द् कुमर् इति । मम मत्रु नाम नन्द प्रिय इति । मम अग्रज नाम अर्जुन् इति ।

मम शालाभ्यासम् होसुरु नगरमेव अकरोत् । मम पदवीपूर्व शिक्षणम् महरिषि विद्या मन्दिर् अपतत् । अहम् क्रिस्त् कालेज् १ बिकाम् ई विभाग पतामि ।

मम शिक्षाभासम् क्रिस्त् कालेज् से अधिकम् प्रियाकरम् अस्ति । अत्र मे बहु मित्रः अस्ति ।

तानि बहु बाषम् भाशसे ।

मम अभ्यासम् संगीत श्रवनम् , पुस्तकम् पतनम् इति । मम प्रियस्य पुस्तकम् भगवद् गीत इति ।

ये हिन्दु धर्म श्रेष्ठ पुस्तकं इति । अस्मिन् अष्टा दश अद्यायाः सन्ति । अस्मिन् ७०० स्लोकः सन्ति ।

महाभारतस्य भीष्मपर्वे स्थिता इथं गीता भगवान् नारयणेन पार्थाय प्रतिबोधिता ।

भगवद् गीत समस्त उपनिषदानि सारम्षम् इति । मनुष्याः जीवने येण केन प्रहारेण कथं स्थातव्यं इति ते कथयन्ति ।

भगवद् गीत समस्त प्रष्नेन उत्तरम् ददति ।

मम प्रियस्य व्यक्ति नरेन्द्र मोदी ।



आकाशगङ्गा
आकाशगङ्गा
आकाशगङ्गा
आकाशगङ्गा

वियद्गङ्गा अस्माकम् तारासङ्घः अस्ति। अस्याम् द्विशतार्बुदनक्षत्राणि सन्ति।ववियद्गङ्गा चक्राकारा अस्ति। नक्षत्राणां जननस्य, विकासस्य तथा अवसानस्य च अवधिः दीर्घकालिकः भवति। अतः इदृशीक्रियाः अस्माकं जीवितकाले ज्ञात्वा, स्वसिद्धान्तानां यथार्थायथार्थयोः परिशीलनन्तु दुष्करं भवति इति । तन्त्राज्ञानानां यन्त्राणाञ्च साहाय्यम् आसीत् तथापि २-३ शतमानेषु सूपर् नोवा एकमपि वीक्षणार्थं न प्राप्तम् चेत् अवधिः अल्पः इति ज्ञायते एव । क्रि.श.१९८७तमे संवत्सरे सूपर् नोवा स्फोटितः । अस्माकम् आकाशगङ्गायाः समीपस्था लार्जम्याजलानिक् क्लौड् आकाशगङ्गायाः दूरं १,८६,००० प्रकाशवर्षाणि इति उद्घुष्टवान् । अस्य अवकाशस्य उपयोगं सर्वे खगोलज्ञाः स्वीकृतवन्तः। अस्य केन्द्रस्य द्रव्यराशिः विस्फोट्य बहिरागतः। बहिरागतशक्तेः गणनां कृतवन्तः। ईदृशगणनानि परिशीलयितुं प्रकृतिः विस्मयरीत्या प्रयोगशालाः दत्ता । एताः एव आकाशगङ्गाः इति । एतासु द्वौ विभागौ भवतः। प्रथमं मुक्तः, द्वितीयं गोलाकारस्य गुच्छाः इति । नक्षत्राणां प्रसरणाधारेण विभागः कृतः। एतासां दर्शनं दूरदर्शकादिभिः साहाय्यैः कर्तुं शक्यते। अस्माकम् आकाशगङ्गायै अत्यन्तगतनां नक्षत्राणां प्रतिनक्षत्रं कान्तिमन्तं वर्णसूचकञ्च मापयित्वा तेषां हेच् आर् नक्षत्रमानचित्रम् उत्पादयितुं शक्यते। अनेन केचन गुच्छेषु नीलनक्षत्राणाम् अभावः दृश्यते। केषुचित् गुच्छेषु नीलनक्षत्रैः विना रक्तदैत्याः दृश्यन्ते । अनेन क्रमेण एतासां आकाशगङ्गानां वैविध्येन दूरम्, वयः, अत्र प्रसरितविन्यासञ्च अभिज्ञापयितुं शक्यते। ईदृशाध्ययनेन शाप्ले नामकविज्ञाने सौरमण्डलं आकाशगङ्गायाः केन्द्रे नास्तीति अंशः ज्ञातुं सुलभमासीदिति।

दीर्घवृत्ताकारस्य आकाशगङ्गा[सम्पादयतु]

आकाशगङ्गानां विशेषतया अध्ययनं कृत्वा, एड्विन् हबल् इत्यनेन विभागः कृतः। ते विभागाः क्रमशः एवं भवन्ति, गोलाकारः(स्पैरल्), तिर्यक्पट्टः (बार्ड स्पैरल्),दीर्घवृत्ताकारः(एलिप्टिकल्), अनिर्दिष्टाकारः (इर्यग्युलर्) इति।

गोलाकारस्य आकाशगङ्गा[सम्पादयतु]

गोलाकाशगङ्गासु निरन्तरतया नक्षत्राणां रचना भवती । तिर्यक्पट्टे अपि नक्षत्राणां रचना भवति। दीर्घवृत्ताकारस्य आकाशगङ्गासु अन्तर्नाक्षत्रिक अनिलस्य धूलेः च अभावः भवति।

आकाशगङ्गाः[सम्पादयतु]

आकाशगङ्गायाः नैके समूहाः सन्ति । समृद्धगुच्छे (रिच्च् क्लट्टर्) सहस्रसङ्ख्याकाः अकाशगङ्गाः सन्ति । विरलगुच्छेषु (पूर् क्लिस्टर्) २० अकाशगङ्गाः सन्तीति ऊहा। समृद्धगुच्छेषु दीर्घवृत्ताकाशगङ्गाः, गोलाकाराकाशगङ्गाः भवन्ति । समृद्धगुच्छानाम् आभोगात् क्षकिरणान् अभिज्ञापितम्। अतः प्रायः सर्वासाम् आकाशगङ्गाणाम् आभोगे क्षीणनक्षत्राणि सन्तीति ऊहा। आकाशगङ्गयोः मध्ये परस्पराघट्टनया नक्षत्राणि विचलितानि नभवन्ति चेत् अन्तर्नाक्षत्रिकमाध्यमे अनिलेषु च संघट्टनेन नक्षत्राणि उत्पत्स्यन्ते। एवं आभोगेषु विद्यमानानि नक्षत्राणि दूरे अपसारितानि भवेयुः। बृहदाकाशगङ्गा लघ्वाकाशगङ्गां कवलयति। अनेन बृहद्दीर्घवृत्ताकारस्य आकाशगङ्गानां रचना जाता इति कल्पना। दश,पञ्चदश वर्षेभ्यः पूर्वं हैड्रोजन् तथा हीलियं मेघेभ्यः आकाशगङ्गानां राचना जाता। एताः एव दीर्घवृत्ताकाशगङ्गाः सञ्जाताः इति केशाञ्चन विज्ञानिनां तर्कः। पुनः पुनः घर्षणं न जायते चेत् आभोगस्य अनिलः तथैव अवशिष्टश्चेत् गोलाकाराकाशगङ्गाः भवन्ति इति।

क्रियाशीलाः आकाशगङ्गाः[सम्पादयतु]

कासाञ्चन आकाशगङ्गानां सामान्याकाशगङ्गानम् अमपेक्षया प्रकाशस्याधिक्यमस्ति। केन्द्रभागः नक्षत्रमिव बिन्दुसदृशः भवति । रोहिते व्यत्यासो भवति । मध्यभागात् तदा तदा वस्तु बहिरागच्छति । क्रियाशीलाकाशगङ्गाः इति एतासां विभागः कृतः। एतासु सैफर्ट आकाशगङ्गा, रेडियो आकाशगङ्गा, एन् आकाशगङ्गा इत्याद्यः भवन्ति।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]


can't use in sandboxखगोलविज्ञानम्]]


आगस्टस कैसर
The statue known as the Augustus of Prima Porta, 1st century
1st Emperor of the Roman Empire
शासनकालम् 16 January 27 BC –
19 August AD 14 (40 years)
पूर्ववर्ती Julius Caesar (as dictator), great-uncle, adoptive father
उत्तराधिकारी Tiberius
पति/पत्नी
Full name
Imperator Caesar Divi Filius Augustus
House Julio-Claudian Dynasty
पिता
माता Atia Balba Caesonia
जन्म 23 September 63 BC
Rome, Roman Republic
मृत्युः 19 August AD 14 (aged 75)
Nola, Italia, Roman Empire
Burial Mausoleum of Augustus, Rome
मतम् Traditional ancient Roman religion

एकः विख्यात राजनीतिज्ञः अस्ति।

can't use in sandboxविदेशीयव्यक्तिसम्बद्धाः स्टब्स्]] can't use in sandboxसर्वे अपूर्णलेखाः]] can't use in sandboxचित्रं योजनीयम्]] can't use in sandboxअन्यभाषायां सारमञ्जूषा]] can't use in sandboxविदेशीयाः]]


आग्रा district

आगरा ज़िला
آگرہ ضلع
Location of आग्रा district in उत्तरप्रदेशराज्यम्
Location of आग्रा district in उत्तरप्रदेशराज्यम्
Country India
State [[उत्तरप्रदेशराज्यम्]]
Administrative division आग्रा
Headquarters आग्रा
Tehsils 6
Government
 • Lok Sabha constituencies Agra, Fatehpur Sikri
 • Assembly seats 9
Area
 • Total ४,०२७ km
Population
 (2011)
 • Total ४,३८०,७९३
 • Density १,१००/km
Demographics
 • Literacy 69.44%.
Major highways NH 2
Website Official website

भारतदेशे किञ्चन राज्यम् अस्ति उत्तरप्रदेशराज्यम्। अस्य राज्यस्थं किञ्चन मण्डलम् अस्ति आग्रामण्डलम् । अस्य मण्डलस्य केन्द्रम् अस्ति आग्रानगरम्

भौगोलिकता[सम्पादयतु]

उत्तरप्रदेशस्य ७५मण्डलेषु अन्यतमम् अस्ति एतत् मण्डलम् । अस्य मण्डलस्य उत्तरभागे मथुरामण्डलं, दक्षिणे राजास्थानस्य धौलपुरमण्डलं, पूर्वभागे फिरोझाबादमण्डलं, पश्चिमे राजास्थानस्य भरतपुरमण्डलं च सन्ति।

विभागाः[सम्पादयतु]

उपमण्डलानि[सम्पादयतु]

आग्रामण्डले ६ उपमण्डलानि सन्ति । तानि-

  • एतमादपुरम्
  • आग्रा
  • किरौली
  • खेरगढ
  • फतेहाबाद्
  • बाह

अत्र १५ उपविभागाः अपि सन्ति ।

लोकसभाक्षेत्राणि[सम्पादयतु]

अस्मिन् मण्डले त्रीणि लोकसभाक्षेत्राणि सन्ति । तानि-

  • जलेसर
  • फिरोझाबाद्
  • आग्रा

विधानसभाक्षेत्राणि[सम्पादयतु]

अत्र नव विधानसभाक्षेत्राणि सन्ति। तानि-

  • १) बाह
  • २) फतेहाबाद्
  • ३) एतमादपुरम्
  • ४) दयालबाग्
  • ५) आग्राकण्टोन्मेण्ट्
  • ६) आग्रापूर्वम्
  • ७) आग्रापश्चिमम्
  • ८) खेरगढ
  • ९) फतेहपुरसीकरी

नद्यः[सम्पादयतु]

यमुना

प्राकृतिकविशेषाः[सम्पादयतु]

भाषाः[सम्पादयतु]

आहारपद्धतिः[सम्पादयतु]

वेशभूषणानि[सम्पादयतु]

प्रेक्षणीयस्थानानि[सम्पादयतु]

ऐतिहासिकस्थानानि[सम्पादयतु]

तीर्थक्षेत्राणि[सम्पादयतु]

कृषि[सम्पादयतु]

उद्यमाः[सम्पादयतु]

शैक्षणिकसंस्थाः[सम्पादयतु]

प्रसिद्धाः व्यक्तयः[सम्पादयतु]

सांस्कृतिकम्[सम्पादयतु]

can't use in sandboxउत्तरप्रदेशराज्यस्य मण्डलानि]] can't use in sandboxउत्तरप्रदेशराज्यसम्बद्धाः स्टब्स्]] can't use in sandboxसर्वे अपूर्णलेखाः]]

can't use in sandboxसारमञ्जूषा योजनीया‎]]

आचार्य देवव्रत
आचार्य देवव्रत
आचार्य देवव्रत
आचार्य देवव्रत
Governor of Himachal Pradesh
Assumed office
12 August 2015
Preceded by Kalyan Singh
व्यैय्यक्तिकसूचना
Born (१९५९-२-२) १८ १९५९ (आयुः ६५)
Samalkha, Punjab, India
(now in Haryana)
Spouse(s) Drshana Devi
Children 2

आचार्य देवव्रतः सम्प्रति भारते हिमाचल प्रदेशस्य राज्यपालः अस्ति। पूर्वे सः हरियाणा राज्यस्य कुरुक्षेत्रे एकस्य गुरुकुलस्य आचार्यः आसीत।

सन्दर्भे[सम्पादयतु]

can't use in sandboxहिमाचलप्रदेशस्य राज्यपालाः]] can't use in sandboxहिमाचलप्रदेशराज्यसम्बद्धाः स्टब्स्]] can't use in sandboxचित्रं योजनीयम्]] can't use in sandboxअन्यभाषायां सारमञ्जूषा]]

आचार्यज्ञानसागरः
आचार्यज्ञानसागरः
जन्म Bhooramal chadda
मृत्युः Ajmer, Rajasthan
देशीयता indian

कविपरिचयः[सम्पादयतु]

आचार्यज्ञानसागरः १८९१ तमे ईशवीयाब्दे राजस्थानस्य सिकरमण्डलस्थे राणैलीग्रामे जैनवैश्यपरिवारे जनी लेभे । जनकोऽस्य चतुर्भुजो जननी च धृतवारीदेवी । कविरयं १९५९ तमे ई०वर्षे जैनमुनिदीक्षां प्राप्तवान् । ततः पूर्वम् अस्य भूरामलशास्त्रीति नाम आसीत् । अयं १९७३ ई०वर्षे पार्थिवदेहं त्यक्तवान्।

रचनापरिचयः[सम्पादयतु]

आचार्यज्ञानसागरो जयोदयं वीरोदयं सुदर्शनोदयं समुद्रदत्तचरितं चेति महाकाव्यचतुष्टयं प्रणीतवान् ।

जयोदयम्[सम्पादयतु]

अस्मिन् महाकाव्ये अष्टाविंशतिसर्गेषु हस्तिनापुरनरेशस्य जयकुमारस्य जीवनचरितं वर्णितम् । जयकुमारस्य विवाहः काशीराजकन्यया सुलोचनया सह बभूव । जयकुमारो धीरोदात्तनायकः । जिनेन्द्रोपासकः सच्चरित्रोऽयं राजा लोकस्यासारतामनुभुय पत्न्या सह तपश्चकार । शरीरत्यागानन्तरं ताभ्याम् उत्तमगतिर्लब्धा ।

विरोदयम्[सम्पादयतु]

अस्मिन् महाकाव्ये २२ सर्गाः सन्ति । अत्र तीर्थङ्करस्य महावीरस्य जीवनचरितम् उपदेशाश्च वर्णिताः । तेन सह इन्द्रभूत्यादीनां चरितान्यपि वर्णितानि । कविरत्र जैनधर्मस्य तदनुयायिनाञ्च वर्तमानदशाया अपि यथार्थंचित्रणं कृतवान् ।

सुदर्शनोदयम्[सम्पादयतु]

अस्मिन् महाकाव्ये महावीरस्वामिनः समकालिकस्य वैश्यपुत्रस्य सुदर्शनस्य चरितमुपनिबद्धम् अत्र सुदर्शनस्य जितेन्द्रियतायाः वैराग्यादीनां विशेषतानाञ्च हृद्यं वर्णनमस्ति । केवलज्ञानमवाप्य स कर्मक्षयानन्तरम् मोक्षमाप्नोति ।

समुद्रदत्तचरितम्[सम्पादयतु]

नवसर्गात्मके समुद्रदत्तचरिते नायकस्य समुद्रदत्तस्य विविधजन्मनां चरितानि वर्णितानि । अन्तिमजन्मनि केवलज्ञानमवाप्य स मुक्तिं लभते ।

काव्यकला[सम्पादयतु]

आचार्यज्ञानसगर उद्भटो जैन दार्शनिकः रससिद्धः कविश्च । उत्कृष्टमस्य कवित्वम् । अनेन यद्यपि जैनसिद्धान्तानां प्रचाराय काव्यरचना कृता तथापि उपदेशबाहुल्येन काव्यत्वस्य अपकर्षो न जातः । अनेन सरलया शैल्या जैनदर्शनसिध्दान्ताः काव्यरोपे प्रस्तुताः ।
ज्ञानसागरस्य भाषाविलासः परमरमणीयः । अस्य भाषा सरसा परिष्कृता, प्राञ्जला, प्रौढा, पाण्डित्यपूर्णा हृद्यानवद्या च । भाषायां लावण्यं माधुर्यं गाम्भीर्यं च सर्वत्र राजन्ते ।
ज्ञानसागरस्य महाकाव्येषु शान्तिरसस्यैव प्राधान्यम् । सर्वे नायकाः धीरप्रशान्ताः । जीवनस्य असारताम् अनुभूय ते विरक्ता भवन्ति । श्रृङ्गारकरुणादीनां रसानामङ्गत्वेन पारिपाको जातः ।
ज्ञानसागराय श्रीहर्षस्य अलंकृतकाव्यशैली रोचते । अयं विभन्नानाम् अलङ्काराणां विन्यासे परमनिपुणः । अनेन स्वकाव्ये प्रायशः सर्वत्रैव अलङ्कार प्रयोगः कृतः । कलापक्षस्य प्राधान्यादस्य अल्ङ्कारप्रयोगे न स्वाभाविकः । स कलाप्रदर्शनहेतुकः प्रतीयते । श्लेषोऽस्य प्रियोऽलङ्कारः । कविरयं स्वस्य काव्यविष्यकमान्यतां श्लेशोपमया व्यनक्ति -

सालंकारा सुवर्णा च सरसा चानुगामिनी ।
कामिनीव कृतिर्लोके कस्य नो कामसिध्दये ॥ (जयोदय २८/८३)

can't use in sandboxआधुनिक-महाकाव्यरचयितारः]] can't use in sandboxचित्रं योजनीयम्‎]] can't use in sandboxबाह्यानुबन्धः योजनीयः]] can't use in sandboxसारमञ्जूषा योजनीया‎]] can't use in sandboxसंस्कृतलेखकसम्बद्धाः स्टब्स्]] can't use in sandboxसर्वे अपूर्णलेखाः]]

रामानुजाचर्य
रामानुजाचर्य
रामानुजाचर्य
Aishwarya arjun/प्रयोगपृष्ठम्
आदि षन्करचर्य

अचार्यत्रयाः नाम

  1. शङ्कराचार्यः
  2. मध्वाचार्यः
  3. रामानुजाचार्य:

एते त्रयः अपि मतत्रयस्थापकाः इत्यपि अभिधीयन्ते ।

" "

can't use in sandboxचित्रं योजनीयम्‎]] can't use in sandboxबाह्यानुबन्धः योजनीयः]] can't use in sandboxसारमञ्जूषा योजनीया‎]] can't use in sandboxन प्राप्तः भाषानुबन्धः]] can't use in sandboxसर्वे अपूर्णलेखाः]] can't use in sandboxसर्वे न प्राप्ताः भाषानुबन्धाः]]

This page is about the Second Indian National Army under Subhas Chandra Bose. For the organisation under Mohan Singh, see First Indian National Army. For the modern Indian military, see Indian Armed Forces. For the army of the British Raj, see British Indian Army.
आजाद हिन्द फौज्
सक्रियः August 1942 – September 1945
देशः फलकम्:Country data Azad Hind
भूमिका Guerrilla, infantry, special operations
सैन्यबलम् 43,000 (approximate)
ध्येयवाक्यम् Ittehad, Itmad aur Qurbani
(Unity, Faith and Sacrifice in Urdu)
अभिषेणनम् Kadam Kadam Badaye Ja
युद्धानि World War II
सेनानायकाः
सेनाधिपतिः Subhas Chandra Bose
आजाद हिन्द फौज इत्यस्य सैन्ययात्रा

आजाद हिन्द फौज् (हिन्दी: आजाद हिन्द फौज् , आङ्ग्ल: aazad hind fauzz )  इत्यस्य नेतृत्वं यदा सुभाषचन्द्र बोस् इत्यस्य हस्ते आसीत्, तदा भारते हिन्दछोडो इति आन्दोलनं चलति स्म । [१] तदानीन्तने काले सुभाषचन्द्र बोस् इत्यनेन भारतस्य स्वतन्त्रतायैै जापान-देशस्य सेनायाः सहाय्येन ब्रिटिश्-शासकैस्सह युद्धस्य सज्जता कृता । १९४३ तमे वर्षे जुलाई-मासे आजाद हिन्द फौज् इत्यस्य नेतृत्वं सुभाषचन्द्र बोस् इत्यनेन स्वीकृतम् । तस्मात् दिनात् आजाद हिन्द फौज् इत्यस्य रचना, भारतस्य स्वातन्त्र्यप्रयासः दृढः अभवत् ।

भारत-देशे आङ्लशासनस्य प्रभावः[सम्पादयतु]

ब्रिटिश्-देशात् पाश्चात्याः वाणिज्यार्थं भारतमागताः ।[२] तैः स्वव्यापाराय 'ईस्य इन्डिया' इत्यस्याः संस्थायाः स्थापना कृता । अस्याः समित्याः वा संस्थायाः माध्यमेन आङ्ग्लजनाः भारत-देशे आधिपत्यं स्थापयामासुः । अपि च 'इस्ट इन्डिया' इत्यस्याः संस्थायाः अधिकारिणः भूमिकरं गृह्णन्ति स्म । सर्वप्रथमं तैः बंङ्गालप्रान्ते भूसत्त्वप्राप्त्यर्थम् अधिकारः प्राप्तः । ते च तत्रस्थैः अधिकारिजनैः सह मिलित्वा भूसत्त्वंं स्वीकुर्वन्ति स्म, तत्रस्थाः नवाब प्रजाः च पालयन्ति स्म । अनेन प्रकारेण तत्र द्वीमुखिशासनपद्धत्याः प्रारम्भः अभवत् । द्विमुखिशासनपद्धत्यनुसारेण समितिसेवकाः कृषकेभ्यः बलात् करं गृह्णन्ति स्म । अतः कृषकाः अपि त्रस्ताः भवन्ति स्म । पुनरियं संस्था करद्रव्येन वाणिज्यं कृत्वा धनम् एकत्रितं करोति स्म, अल्पमूल्यानां वस्तूनाम् उच्चमूल्यैः विक्रयं च करोति स्म । अस्मात् कारणात् देशस्य वस्त्रव्यापारः ध्वस्तः अभवत् । [३] निर्धनकर्मकराः स्वोदरपूर्त्यर्थं महानगराणि च अगच्छन्, अन्ये कर्मकराः अकर्मण्याः च अभवन् । अनेन प्रकारेण अस्माकं भारत-देशस्य वाणिज्यं वैदेशिकानां हस्ते पातितम् ।

सामाजिकधार्मिकक्षेत्रे परिवर्तनम्[सम्पादयतु]

आङ्ग्लशासकानां वाणिज्यशासननीतिभिः भूस्वामिनः, व्यापारिवर्गाः, शिक्षितजनाः, मध्यमवर्गीयाः, सर्वकारकर्मचारिवर्गीयाः च जनाः उत्पन्नाः जाताः । तदानीन्तने काले भारतीयप्रजासु स्वतन्त्रतायाः वाणिविकास वर्तमानपत्राणि प्रचलितानि ।[४]

समाजे प्राचीप्रथायाः स्थाने नवीनप्रथायाः उदयः जातः । अस्याः प्रथायाः प्रवर्तकः राजा राम मोहनराय इत्ययम् आसीत् । तेन महाभागेन सह लोर्ड विलियम् बेन्टिक् इतीयमपि समाजे नवीनप्रथायाः प्रसारे सहयोगम् अकरोत् । राजा राममोहनः सतीप्रथायाः विरोधं कृतवान् । पुनर्विवाहप्रथायाः, कन्याभ्रूणहत्यायाः च प्रतिबन्धम् अकरोत् तदर्थं नियमान् च अरचयत् ।[५]

भारतदेशे आङ्ग्लसर्वकारस्य शासनव्यवस्था आङ्ग्लभाषायां प्रचतति स्म । अतः आङ्ग्लभाषायाः आवश्यकता जाता । तस्मात् कारणात् भारते आङ्ग्लशिक्षाप्रारम्भः अभवत् । प्रारम्भे मद्रास (चेन्नई) मुम्बई-कोलकातादि महानगरेषु विश्वविद्यालयानां स्थापना अभवत् ।

भारते धर्मोत्थान इति आन्दोलनाय यवनसमाजः, ब्रह्मसमाजः, प्रार्थनासमाजः, आर्यसमाजः, रामकृष्णमिशन्-थियोसोफिकल् सोसैटि इति एतादृशीनां संस्थानां प्रादुर्भावः जातः ।[६]

सन्दर्भः[सम्पादयतु]

  1. गुजरात राज्य शाला पाठ्यपुस्तक मण्डल (2009). वैदिक इतिहासः. मिलन ओफसेट् अहमदाबाद. p. 48. 
  2. गुजरात राज्य शाला पाठ्यपुस्तक मण्डल (2009). वैदिक इतिहासः. मिलन ओफसेट् अहमदाबाद. p. 48. 
  3. गुजरात राज्य शाला पाठ्यपुस्तक मण्डल (2009). वैदिक इतिहासः. मिलन ओफसेट् अहमदाबाद. p. 48. 
  4. गुजरात राज्य शाला पाठ्यपुस्तक मण्डल (2009). वैदिक इतिहासः. मिलन ओफसेट् अहमदाबाद. p. 49. 
  5. गुजरात राज्य शाला पाठ्यपुस्तक मण्डल (2009). वैदिक इतिहासः. मिलन ओफसेट् अहमदाबाद. p. 49. 
  6. गुजरात राज्य शाला पाठ्यपुस्तक मण्डल (2009). वैदिक इतिहासः. मिलन ओफसेट् अहमदाबाद. p. 49. 


can't use in sandboxभारतस्य आधुनिकयुगः (१५०० क्रै- १९०० क्रैस्ताब्दः)]]

can't use in sandboxअन्यभाषायां सारमञ्जूषा]]

आजीनदी (આજી નદી)
River
View of river basin from railway bridge at Rajkot
Country India
State Gujarat
Region Saurashtra
Districts Rajkot district, Jamnagar district
Tributaries
 - left Nyari River
City Rajkot
Landmark Aji Dam 1 (Aji Dam 2) ( Aji Dam 3)
Source
Mouth Gulf of Kutch, Arabian Sea
Length १६४ km (१०२ mi)
आजी नदि
Skyline of आजी नदि

गुजरातराज्ये प्रवहन्ती काचित् नदी।

can't use in sandboxगुजरातराज्यस्य नद्यः]] can't use in sandboxभारतीयनदीसम्बद्धाः स्टब्स्]] can't use in sandboxसर्वे अपूर्णलेखाः]] can't use in sandboxअन्यभाषायां सारमञ्जूषा]]

आजे एन बोह्र
Bohr in 1955
जननम् (१९२२-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम ६-१९)१९ १९२२
Copenhagen, Denmark
मरणम् ९ २००९(२००९-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम ९-०९) (आयुः ८७)
Copenhagen, Denmark
देशीयता Danish
कार्यक्षेत्राणि Nuclear physics
संस्थाः
मातृसंस्थाः University of Copenhagen
शोधविषयः Rotational States of Atomic Nuclei (1954)
विषयेषु प्रसिद्धः Geometry of atomic nuclei
प्रमुखाः प्रशस्तयः


आजे एन बोह्र्
Skyline of आजे एन बोह्र्

सः विख्यातः वैज्ञानिकः

can't use in sandboxविदेशीयव्यक्तिसम्बद्धाः स्टब्स्]] can't use in sandboxसर्वे अपूर्णलेखाः]] can't use in sandboxअन्यभाषायां सारमञ्जूषा]]

आटो स्टर्न
जननम् (१८८८-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम २-१७)१७ १८८८
Sohrau, Kingdom of Prussia
(today Żory, Poland)
मरणम् १७ १९६९(१९६९-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम ८-१७) (आयुः ८१)
Berkeley, California, United States
देशीयता Germany
कार्यक्षेत्राणि Physics
संस्थाः University of Rostock
University of Hamburg
Carnegie Institute of Technology
University of California, Berkeley
मातृसंस्थाः University of Breslau
University of Frankfurt
विषयेषु प्रसिद्धः Stern–Gerlach experiment
Spin quantization
Molecular ray method
Stern–Volmer relationship
प्रमुखाः प्रशस्तयः Nobel Prize in Physics (1943)


Aishwarya arjun/प्रयोगपृष्ठम्

सः विख्यातः पुरुषः।

can't use in sandboxविदेशीयव्यक्तिसम्बद्धाः स्टब्स्]] can't use in sandboxसर्वे अपूर्णलेखाः]]

can't use in sandboxअन्यभाषायां सारमञ्जूषा]] can't use in sandboxजर्मनी-देशस्य व्यक्तयः]]

प्रस्तावना[सम्पादयतु]

स्वतन्त्रयप्राप्त्यनन्तरं पण्चाशत्वर्षत्मकविकासयात्रावां भरतेन अनेकाः सिद्भ्यः समवाप्ताः । तासु समस्यासु साम्प्रतं दरिद्रता, निर्व्यवसार्यताविषये विचारः क्रियते । तदूभे समस्ये भारतस्यात्यन्तमहत्तवपरिपूर्ण विद्येते । तथा तु समाजे प्राथमिकानिवार्यरूपेण प्रापणीयत्वेन भोजनभूषारोग्यावासशिक्षादि वर्तन्ते । एभिर्वण्चतदारूनव्यापकस्थितौ संस्थिताः जनाः दरिद्रता समस्याग्रस्ताः इति कथ्यन्ते ।

दरिद्रार्थः[सम्पादयतु]

परिपूर्णारोग्यप्रद-संतोषप्रद-रुच्यनुसाराअ अहारप्राप्तावसमर्थता, अल्पक्किसितविस्तारे निवासः विविधैः रोगैः प्रताडितायस्था दरिद्रता इति कथ्यते । गुजरातराज्ये दरिद्रताक्रान्तानां जनानां प्रमणं 14.07 अस्ति । अर्थात् 67.89 लक्षपरिमिता; जनास्सन्तिः दरिद्रताग्रस्ताः गुर्जरराज्ये ।

दरिद्रतामापनम्[सम्पादयतु]

अतः एताद्रूशानां यः जनः प्रतिदिनं पोषणक्षमाहारप्राप्तासमधौ भवति सः दरिद्रः । दरिद्रताक्रान्तानां जनानां यथार्थ गणना यथा स्यात् तथाविधम् आयोजनं काले-काले कर्त्त्व्याम् । तत्रैकः केनाप्येकेन कुटुम्बेन विविधवस्तुनां क्रयणार्थक्रुतव्ययेन । द्वितीयन्तुप्रकारः कौटुम्बिकायेन । 

निरपेक्षत्वं दरिद्रत्वम्[सम्पादयतु]

  1. "Mouth Location", Retrieved on January 14, 2008