नाशिकमण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
नाशिकमण्डलम्

Nashik District

नाशिक जिल्हा
मण्डलम्
' महाराष्ट्रराज्ये नाशिकमण्डलम्
' महाराष्ट्रराज्ये नाशिकमण्डलम्
देशः  भारतम्
जिल्हा नाशिकमण्डलम्
उपमण्डलानि सटाणा, सुरगणा, मालेगाव, देवळा, पेठ, दिण्डोरी, चान्दवड, नान्दगाव, नाशिक, निफाड, येवला, इगतपुरी, सिन्नर, कळवण, त्र्यम्बकेश्वरः
विस्तारः १५,५३० च.कि.मी.
जनसङ्ख्या(२०११) ६१,०७,१८७
Time zone UTC+५:३० (भारतीयमानसमयः(IST))
Website http://nashik.nic.in

नाशिकमण्डलं(मराठी: नाशिक जिल्हा, आङ्ग्ल: Nashik District) महाराष्ट्रराज्ये स्थितं मण्डलम् । अस्य मण्डलस्य केन्द्रं नाशिक इत्येतन्नगरम् | मण्डलमिदम् ऐतिहासिकदृष्ट्या महत्त्वपूर्णं यतो हि राम-सीता-लक्ष्मणानाम् १४ वर्षीयवनवासस्य मुख्यस्थानं नाशिक आसीत् इति मन्यते ।

जैनमन्दिरम्
जैनमन्दिरम्

भौगोलिकम्[सम्पादयतु]

नाशिकमण्डलस्य विस्तारः १५,५३० च.कि.मी. अस्ति । अस्य मण्डलस्य पूर्वदिशि जळगावमण्डलं, पश्चिमदिशि गुजरातराज्यम्, उत्तरदिशि धुळेमण्डलं, दक्षिणदिशि अहमदनगरमण्डलम् अस्ति । अस्मिन् मण्डले २,६०० मि.मी. वार्षिकवृष्टिपातः भवति । अस्य मण्डलस्य प्रमुखा नदी गोदावरी नदी । नाशिकमण्डलं परितः नव-पर्वतानां आवलिः अस्ति ।

कृष्युत्पादनम्[सम्पादयतु]

'बाजरी', गोधूमः च उत्पाद्यते सर्वाधिकम् । हरितशाकानि, पलाण्डुः, इक्षुः, द्राक्षाफलम् अपि कृष्युत्पादनानि सन्ति अत्र । अत्रस्थाः कृषकाः पशुपालन-पुष्पनिर्मिति-कुक्कुटपालनव्यवसायेषु अपि रताः ।

जनसङ्ख्या[सम्पादयतु]

नाशिकमण्डलस्य जनसङ्ख्या(२०११) ६१,०७,१८७ अस्ति । अस्मिन् ३१,५७,१८६ पुरुषाः, २९,५०,००१ महिलाः च सन्ति । अस्मिन् मण्डले प्रति च.कि.मी. ३९३ जनाः निवसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रति च.कि.मी. ३९३ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः २२.३०% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९३४ अस्ति । अत्र साक्षरता ८२.३१% अस्ति ।

इतिहासः[सम्पादयतु]

मण्डलविषये नैकाः पुराणकथाः सन्ति । अस्य मण्डलस्य नामविषयेऽपि तथैव । रामायणे लक्ष्मणः शूर्पणखायाः नासिकां यस्मिन् स्थाने अच्छिनत् तत् स्थानमिदम् । एनां कथाम् अनुसृत्य एव मण्डलस्य नाम 'नाशिक' अभवत् इति जनाः मन्यन्ते । संस्कृतसाहित्यकारेषु वाल्मीकिः, कालिदासः, भवभूतिः इत्यादयः नाशिकमण्डले स्थित्वा लेखनम् अकुर्वन् । मोघलाधिपत्यकाले स्थानस्य नाम 'गुल्शनाबाद्' इति कृतमासीत् । पेशवे-आधिपत्यकाले राघोबादादा इत्यनेन पुनः 'नाशिक' इति नामपरिवर्तनं कृतम् । पेशवे-आङ्ग्ल-आधिपत्यकाले मण्डलेऽस्मिन् बहुस्थापत्यनिर्मितिः कृता । १८६९ तमे वर्षे एषः प्रभागः मण्डलत्वेन स्थापितः । तदानीमेव अस्य मण्डलस्य व्यापारकेन्द्रत्वेन अपि प्रतिष्ठापना जाता । रेलमार्गः निर्मितः । ततः नाशिकमण्डलस्य समृद्धिः वर्धमाना एव अस्ति ।

उपमण्डलानि[सम्पादयतु]

माङ्गी-तुङ्गी-पर्वतशिखरौ
माङ्गी-तुङ्गी-पर्वतशिखरौ

अस्मिन् मण्डले पञ्चदश उपमण्डलानि सन्ति । तानि-

प्रसिद्धा येवलापैठणी शाटिकायाः निर्माणकार्यम् ।

लोकजीवनम्[सम्पादयतु]

मण्डलेऽस्मिन् जनाः कृषि-उद्यमेषु रताः सन्ति । कृषिसम्बन्धिताः व्यवसायाः, शर्करा-निर्मिति-उद्यमाः च सन्ति अत्र । मण्डलेऽस्मिन् १७४ मध्यम-बृहदुद्यमाः सन्ति । मण्डलेऽस्मिन् बहूनि धार्मिकस्थलानि सन्ति , जनाः धार्मिककार्येषु अपि रताः सन्ति । कस्मिंश्चित् ग्रामीण-स्थाने जनाः पटनिर्माणोद्योगेन उपजीविकां प्राप्नुवन्ति । इदानीं तु एतैः जनैः निर्मिताः पटाः आन्तर्राष्ट्रियव्यापारेऽपि विक्रीयन्ते । मण्डलेऽस्मिन् 'येवले' इति 'पैठणी'-शाटिकानिर्माणस्थानम् आमहाराष्ट्रं प्रसिद्धम् ।

व्यक्तिविशेषाः[सम्पादयतु]

बहूनां व्यक्तिविशेषाणां जन्मस्थलं, कार्यस्थलं च इदं मण्डलम् । यथा पं.विष्णु दिगम्बर पलुस्कर-येन सङ्गीतक्षेत्रे बहुकार्यं कृतम् ; दादासाहेब फाळके - भारतीय चित्रपट-व्यवसायस्य संस्थापकः अयम् । वि.वा. शिरवाडकर-मराठी-साहित्यक्षेत्रे ख्यातानाम लेखकः ।

वीक्षणीयस्थलानि[सम्पादयतु]

श्री गोण्डेश्वरमन्दिरम् ।
श्री गोण्डेश्वरमन्दिरम् ।

अस्मिन् मण्डले बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति ।

  • त्र्यम्बकेश्वर-ज्योतिर्लिङ्गम् - कुम्भमेला (प्रति १२ वर्षे)
  • सप्तशृङ्गिदुर्गः, वणी
  • श्रीकाळाराम-मन्दिरम्
  • मुक्तिधाम
  • सोमेश्वरमन्दिरम्
  • धम्मगिरिः, इगतपुरी
  • भण्डारदरा, कळसुबाई पर्वतशिखरः
  • वीर-सावरकर-स्मारकम्
  • नरोशङ्कर-मन्दिरम्
  • श्रीसुन्दरनारायणमन्दिरम्
  • मुक्तिधाम
  • सीतागह्वरः
  • पाण्डवलयनानि
  • समर्थ रामदासांची टाकळी

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=नाशिकमण्डलम्&oldid=464015" इत्यस्माद् प्रतिप्राप्तम्