विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


संस्कृतवर्णमाला
स्वराः
योगवाहौ
अं अः
व्यञ्जनानि
क् ख् ग् घ् ङ्
च् छ् ज् झ् ञ्
ट् ठ् ड् ढ् ण्
त् थ् द् ध् न्
प् फ् ब् भ् म्
य् र् ल् व्
श् ष् स् ह् ज्ञ् क्ष्
उच्चारणम्

संस्कृतवर्णमालायां (वर्णसमाम्नाये) द्वितीयः वर्णः अस्ति । एषः दीर्घस्वरः अस्ति ।उदात्तः अनुदात्तः, स्वरितः इति अस्य भेदत्रयम् ।पुनः अनुनासिकः अननुनासिकः इति भेदद्वयमस्ति अस्य । आहत्य षड्विधम् अस्ति । अस्य उच्चारणस्थानं कण्ठः। ईषदर्थे “आ” कारस्य उपयोगं कुर्वन्ति।

नानार्थाः[सम्पादयतु]

  1. स्मृतिः
  2. स्मरणम्
  3. अङ्गीकारः

"आ" प्रगृह्यं स्मृतौ वाक्येऽनुकम्पायां समुच्चये - मेदिनि

  1. अनुकम्पा
  2. दया
  3. समुच्चयः
"https://sa.wikipedia.org/w/index.php?title=आ&oldid=461674" इत्यस्माद् प्रतिप्राप्तम्