ध्
|

अस्य उच्चारणस्थानंदन्ताः सन्ति । एषः व्यञ्जनवर्णः। तवर्गस्य चतुर्थः वर्णः | महाप्राणवर्णः अयम् ।"कादयो मावसानाः स्पर्शाः" । लृतुलसानां दन्ताः -सि० कौ०
नानार्थाः[सम्पादयतु]
“धो ना धर्मे कुबेरे च क्लीबं तु वसुनि स्मृतम्”- मेदिनीकोशः
“धःपुंसीन्द्रे ध्वनौ ध्याने श्रीदे धन्वन्तरौ घटे। धं वेश्मनि ”