घ्
|

अस्य उच्चारणस्थानंकण्ठःअस्ति । व्यञ्जनवर्णेषु कवर्गस्य चतुर्थः वर्णः ।” कादयो मावसानाः स्पर्शाः ।स्पृष्टं प्रयतनं स्पर्शानाम्”। सि० कौ० । एषः महाप्राणवर्णः अस्ति ।
नानार्थाः[सम्पादयतु]
“घो घर्घरे च घण्टायां काञ्चिकाघातयोरपि” – मेदिनीकोशः
|
अस्य उच्चारणस्थानंकण्ठःअस्ति । व्यञ्जनवर्णेषु कवर्गस्य चतुर्थः वर्णः ।” कादयो मावसानाः स्पर्शाः ।स्पृष्टं प्रयतनं स्पर्शानाम्”। सि० कौ० । एषः महाप्राणवर्णः अस्ति ।
“घो घर्घरे च घण्टायां काञ्चिकाघातयोरपि” – मेदिनीकोशः