ग्
|

अस्य उच्चारणस्थानंकण्ठःअस्ति । व्यञ्जनवर्णेषु कवर्गस्य तृतीयः वर्णः ।” कादयो मावसानाः स्पर्शाः ।स्पृष्टं प्रयतनं स्पर्शानाम्”। सि० कौ० । एषः अल्पप्राणवर्णः अस्ति ।
नानार्थाः[सम्पादयतु]
“गो गणेशः समुद्दिष्टः गन्धर्वो गः प्रकीर्तितः। गं गीतं गा च गाथा” – एकाक्षरकोशः