चन्दनम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
चन्दनम्
Santalum album
Santalum album
संरक्षणस्थितिः
जैविकवर्गीकरणम्
जगत् (जीवविज्ञानम्) Plantae
(अश्रेणिकृतः) Angiosperms
(अश्रेणिकृतः) Eudicots
(अश्रेणिकृतः) Core eudicots
गणः Santalales
कुलम् Santalaceae
वंशः Santalum
जातिः S. album
द्विपदनाम
Santalum album
L.
Santalum ellipticum इति जातीयः चन्दनतरुः

श्रीखण्डः इत्यपि नाम्ना ख्यातः अयं वृक्षः अप्रतिम स्वसुगन्धार्थं वर्णार्थं च प्रसिद्धः । Sandal wood इति आङ्गलभाषया अस्य ख्यातिः । अस्मिन् विभिन्नसुगन्धानां वर्णानां च जातयः सन्ति । भारतदेशस्य मलयपर्वतश्रेणिषु चन्दनवनराजी यथेष्ठं आसीदिति इतिहासपुराणेषु वर्णितम् । अयं श्रीगन्धवृक्षः भारते वर्धमानः कश्चन विशिष्टः वृक्षः । अयं सर्वेषु प्रदेशेषु न वर्धते । भारतदेशस्य कर्णाटकराज्यस्य दक्षिणभागेषु तथा च केरलराज्ये च अधिकतया वर्धते श्रीगन्धवृक्षः । अयं न महान् वृक्षः । सामान्यम् औन्नत्यं भवति अस्य । अस्य वृक्षस्य काष्ठम् औषधत्वेन उपयुज्यते । फेनकानां सुगन्धद्रव्याणां च निर्माणे अपि अयं वृक्षः उपयुज्यते । अनेन एव निर्मितं “मैसूरु स्याण्डल्” नामकं फेनकं सुगन्धद्रव्यादिकं च विश्वे एव प्रसिद्धम् अस्ति । अस्य काष्ठम् अन्येन द्रव्येण सह उद्घर्ष्य तथा च कषायं निर्माय औषधं सज्जीकर्तुं शक्यते । संस्कृते अस्य श्रीगन्धस्य “चन्दनम्” इति अपरं नाम अपि अस्ति । अस्मिन् “साण्टिलाल्” नामकः तैलांशः भवति । तस्मात् एव कारणात् अस्य वृक्षस्य विशिष्टः कश्चन गन्धः भवति । अयं श्रीगन्धः देवमूर्तिनां निर्माणे, देवपूजायाः वस्तूनां, पीठानां च निर्माणे अपि उपयुज्यते ।

चन्दनदारुनिर्मितः गणेशमूर्तिः

इतरभाषासु अस्य श्रीगन्धस्य नामानि[सम्पादयतु]

अयं श्रीगन्धवृक्षः आङ्ग्लभाषयाWhite Sandal wood इति उच्यते । अस्य श्रीगन्धवृक्षस्य सस्यशास्त्रीयं नाम अस्ति Santalum Album इति । हिन्दीभाषया“सफेद् साण्डल्” इति, तेलुगुभाषया“गन्धवु चक्क” इति, तमिळभाषया“चन्दन कट्टै” इति, मलयाळभाषया“चन्देन मरम्” इति, मराठीभाषया“सफेद् चन्दन्” इति, कन्नडभाषया“चन्दन मर” अथवा “गन्धद मर” इति च उच्यते ।

आयुर्वेदस्य अनुसारम् अस्य श्रीगन्धस्य प्रयोजनानि[सम्पादयतु]

अस्य श्रीगन्धस्य रसः तिक्तः । अयं शीतवीर्यः अपि । अस्य मूलं लघु, रूक्षं चापि । १. अस्य श्रीगन्धस्य मूलं पित्तशामकम् ।
२. ज्वरबाधायाम् अस्य श्रीगन्धस्य उद्घर्षणं कृत्वा ललाटस्य उपरि लेपनेन शरीरस्य औष्ण्यम् अपगच्छति ।
३. पित्तविकारान्, पित्तजन्यं ज्वरं चापि निवारयति श्रीगन्धस्य कषायम् ।
४. चर्मरोगेषु अपि श्रीगन्धस्य उपयोगः हितकरः ।
५. चर्मणि पिटकानां वा व्रणानां वा कालकाः सन्ति चेत् श्रीगन्धम् उद्घर्ष्य लेपयन्ति ।
६. महती पिपासा बाधते चेत् नारिकेलजलेन सह अस्य चूर्णं सेवनीयम् ।
७. अस्य श्रीगन्धस्य तैलं पिटकान्, ज्वलनं चापि निवारयति ।
८. मूत्रस्य विसर्जनस्य अवसरे ज्वलनं जायते चेत् अस्य श्रीगन्धस्य कषायं पातव्यम् ।
९. अतीव स्वेदः जायते चेत्, स्वेदः दुर्गन्धयुक्तः चेत् च अस्य चूर्णं शरीरे लेपनीयम् ।
१०. अतिसारेण पीडिताः अस्य श्रीगन्धस्य उपयोगेन शमनं प्राप्नुवन्ति ।
११. शरीरे यत्र कुत्रापि शोथः जातः अस्य श्रीगन्धस्य लेपः करणीयः ।
१२. श्रीगन्धस्य चूर्णं, तेनैव प्रमाणेन तण्डुलानां क्षालनजलं, खण्डशर्करां, मधु च योजयित्वा कषायं निर्मातुं शक्यते ।
१३. अनेन श्रीगन्धेन निर्मितं चन्दनतैलं, चन्दनासवः च आपणेषु उपलभ्यते । तत्र चन्दनतैलं चर्मरोगान्, चर्मणः ज्वलनं च शमयति । चन्दनासवः पित्तं, औष्ण्यं चापि निवारयति ।

संस्कृतादिषु अनेकभाषाकाव्येषु चन्दनवृक्षस्य प्रस्तावः दृश्यते । विशेषतः चन्दनवृक्षः सज्जनानां दृष्टान्तरूपेण प्रस्तूयते । यथा..

मूलं भुजङ्गैः शिखरं प्लवङ्गैः
शाखा विहङ्गैः कुसुमं च भृङ्गैः
श्रितं सदा चन्दनपादपस्य
परोपकाराय सतां विभूतयः

सस्यशास्त्रीयं वर्गीकरणम्[सम्पादयतु]

स्याण्टलम् इति सस्यकुलान्तर्गतः अयं वृक्षः मध्यमप्रमाणेन प्ररोहति । स्याण्टलम् आस्बम् (Santalum Album) इति अस्य सस्यशास्त्रीयं नाम । स्याण्टालम् एपिप्टिकम् (Santalum ellipticum), स्याण्टालं फ्रेयसिनेटियनम्(S. freycinetianum), स्याण्टालं प्यानिक्युलेटम् (S. paniculatum) इति जातीयाः वृक्षाः अधिकमौल्ययुताः भवन्ति । भारते, आस्ट्रेलियायां इण्डोनेशियायां, प्रशान्तसागरद्विपे, च चन्दनस्य वृक्षाः अशिकाः भवन्ति । कर्णाटकस्य श्रीखण्डः अत्युत्तमः इति प्रसिद्धिः अस्ति ।

प्रयोजनानि[सम्पादयतु]

चन्दनतरोः काष्ठानि पुष्पाणि पत्राणि बीजानानि इत्यादीनि सर्वाङ्गानि बहूपयोगाय भवन्ति । चन्दनकाष्ठात् उत्पाद्यमानस्य तैलस्य बहुमौल्यम् अस्ति । सुगन्धवस्तूनां निर्माणार्थं शिल्पानां पुत्तलीनां च उत्कीर्णार्थं च चन्दनस्य दारूणि बहूपयुक्तानि भवन्ति । विश्वे सर्वत्र अत्युपयोगात् चन्दनस्य अभावनः सञ्जातः । अतः इदानी सर्वाकारीयप्रोत्साहनेन सर्वत्र अस्य कृषिकर्म दृश्यते ।

वीथिका[सम्पादयतु]

विविधजातीयाः चन्दनपादपाः

टिप्पणी[सम्पादयतु]

  1. Asian Regional Workshop (1998). Santalum album. 2006. IUCN Red List of Threatened Species. IUCN 2006. www.iucnredlist.org. Retrieved on 2007-02-08.

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

  • Tennakoon, Kushan U.; Cameron, Duncan D. (2006). The anatomy of Santalum album (Sandalwood). 
  • Scoop. It ! On Indian Sandalwood Tree, India, highlighting all major 'recent' research activities and achievements involving Sandalwood [१] Archived २०१३-१२-०३ at the Wayback Machine
  • Homepage of Professor Satyahari Dey, at Department of Biotechnology, IIT Kharagpur, India: Working on Indian Sandalwood since 20 years [२] Archived २०१३-१२-०३ at the Wayback Machine
  • Caldecott, Todd (2006). Ayurveda: The Divine Science of Life. Elsevier/Mosby. ISBN 0-7234-3410-7.  Contains a detailed monograph on Santalum album (Chandana) as well as a discussion of health benefits and usage in clinical practice. Available online at http://www.toddcaldecott.com/index.php/herbs/learning-herbs/379-chandana Archived २०११-०६-१६ at the Wayback Machine
"https://sa.wikipedia.org/w/index.php?title=चन्दनम्&oldid=480284" इत्यस्माद् प्रतिप्राप्तम्