जाती

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
जातीवृक्षः
Myristica fragrans
Myristica fragrans
जैविकवर्गीकरणम्
जगत् (जीवविज्ञानम्) Plantae
(अश्रेणिकृतः) Angiosperms
(अश्रेणिकृतः) Magnoliids
गणः Magnoliales
कुलम् Myristicaceae
वंशः Myristica
Gronov.

परिचयः[सम्पादयतु]

जातीवृक्षः

जाती इति सस्यं कथ्यमानम् एतत् उष्णप्रदेशस्य कश्चित् वाणिज्यफलचयः । भारतीयाहारक्रमे अनिवार्यः सम्बारः जातिफलम् । आङ्ग्लभषया Nutmeg इति कथयन्ति । कर्णाटके अन्यदेशेभ्यः अयातं कृत्वा प्ररोहणम् आरब्दम् ।

सस्यशास्त्रीयवर्गीकरणम्[सम्पादयतु]

जातीसस्यं मैरिस्टिकासि (Myristicaceae) इति कुटुम्बसम्बद्धं मैरिस्टिक फ्राग्रन्स (Myristica Fragrans) इति सस्यशास्त्रीयनामयुक्तम् ।

सस्यस्य गुणलक्षणानि[सम्पादयतु]

एषः मध्यमप्रमाणस्य नित्यहरिद्वर्णः वृक्षः । पत्राणि सामान्यतः आम्रपत्राणि इव लम्बानि भवन्ति । अतिलघुपुष्पाणि फलानि मन्दपीतवर्णितानि च भवन्ति ।

पक्वं जातीफलम्

फलम्[सम्पादयतु]

मुख्यलेखः : जातीफलम्

एतत् जातीफलम् अपि सस्यजन्यः आहारपसार्थः । एतत् जातीफलम् आङ्ग्लभाषायां Nutmeg इति उच्यते । एतत् जातीफलम् आहारत्वेन तथा औषधत्वेन अपि उपयुज्यते । आहारत्वेन उपयोगस्य समये मितिम् अतिक्रम्य न उपयोक्तव्यम् । मधुराणां भक्ष्याणां निर्माणे अस्य जातीफलस्य उपयोगः क्रियते ।

“जातीफलं सशब्दं च स्निग्धं गुरु च शस्यते । लघुकं शब्दहीनं च रूक्षाङ्गमतिनिन्दितम् ॥“

पत्रम्[सम्पादयतु]

मुख्यलेखः : जातीपत्रम्
“जातीपत्री कटूष्णा स्यात् सुरभिः कफनाशिनी ।
वक्त्रदौर्गन्ध्यहृद्वर्णा विषहृत् कायकान्तिका ॥“

एतत् जातीपत्रम् आङ्ग्लभाषायां Nutmeg Leaves इति उच्यते । एतत् जातीपत्रम् आहारत्वेन तथा औषधत्वेन अपि उपयुज्यते । आहारत्वेन उपयोगस्य समये मितिम् अतिक्रम्य न उपयोक्तव्यम् । मधुराणां भक्ष्याणां निर्माणे अस्य जातीपत्रस्य उपयोगः क्रियते ।

प्रयोजनानि[सम्पादयतु]

अस्य फलस्य भागद्वयं भवति । अन्ततः विद्यमानं बीजं बहिस्थं फलम् । फलभागस्य विपणिषु विशेषमौल्यं नास्ति । किन्तु बीजस्य तदावृतस्य गदायाः च अधिकं मौल्यं भवति । सुगन्धद्रव्यनिर्माणे आयुर्वेदीयौषधक्रमे च एतेषाम् उपयोगः अतीव भवति । अस्य फलबीजं सुगन्धितं उत्तेजकं वातहरं च भवति ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=जाती&oldid=436285" इत्यस्माद् प्रतिप्राप्तम्