खदिरवृक्षः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(खदिरः इत्यस्मात् पुनर्निर्दिष्टम्)
खदिरवृक्षः
Senegalia greggii (Acacia)
Acacia greggii
जैविकवर्गीकरणम्
जगत् (जीवविज्ञानम्) Plantae
विभागः Magnoliophyta
वर्गः Magnoliopsida
गणः Fabales
कुलम् Fabaceae
उपकुलम् Mimosoideae
ट्राइबस् Acacieae
वंशः Acacia
Mill.[१]
उपविभागीयस्तरः

About 1,300; see List of Acacia species

खदिरवृक्षः

खदिरवृक्षः कश्चन वृक्षविशेषः । आङ्ग्लभाषायां Acacia इति उच्यते । खदिरवृक्षः “प्याबसिये” कुटुम्बस्य “मिमोसोय्डि” इति उपप्रभेदे अन्तर्भवति । एते खदिरवृक्षाः गुल्मस्य अथवा भाररहितानां वृक्षाणं कुले सन्ति । एतेषां वृक्षाणाम् अस्तित्वं १७७३ तमे वर्षे आफ्रिकादेशे स्पीडिश्-देशस्य सस्यविज्ञानी कार्ल् लिन्नययुस् अभिज्ञातवान् । एतेषां खदिरवृक्षाणां बहवः प्रभेदाः सन्ति । तत्र आस्ट्रेलियाप्रभेदस्य वृक्षेषु कण्टकानि न भवन्ति । अन्ये प्रभेदाः कण्टकयुक्ताः भवन्ति । एते वृक्षाः बीजकोशेभ्यः जन्म प्राप्नुवन्ति । अस्य सस्यरसे तथा पर्णेषु च महता प्रमाणेन “ट्यानिन्” भवति । ट्यानिन् नाम मसीनिर्माणार्थं चर्मणः समीकरणार्थं च वृक्षस्य त्वक्-तः निष्कासितं किञ्चित् बन्धकवस्तु । अस्य खदिरवृक्षस्य कुलनाम अस्ति “अकाकिय” इति । अतः एव आङ्ग्लभाषायाम् अस्य नाम “अकेशिया” इति उच्यते । ग्रीक्-सस्यविज्ञानी वैद्यः च पेडनिस् डियोस्कोरैडस् स्वीये “मटेरिया मेडिका” इति पुस्तके खदिरवृक्षस्य तत् नाम दत्तवान् । अस्य सस्यशास्त्रीयं नाम अकेशिया काटेचु वैल्ड इति । अस्य कुटुम्बः फ्याबेसि मिमोसे । अरुणः, सर्वमङ्गला, बहुशाल्यः, रक्तसरः, यूपद्रुः इति अस्य वृक्षस्य नामान्तरम् । अस्य गायत्रीवृक्षः, पथिद्रुमः, खदिरापादपः इत्यपि कथयन्ति । अन्यभाषासु अस्य वृक्षस्य नामानि यथा...

आङ्ग्लम् - काच् ट्री, ब्लाक् कचेटु । Kach Tree, Black kachtu
कन्नडम् - कग्गलिमर, तारा, कदरु, काचु । ಖೈರೆ, ಕಗ್ಗಲಿಮರ, ತಾರಾ, ಕದರು, ಕಾಚು, ಕಾಚಿನ ಮರ |
हिन्दी - कात्था, खैर ।
तमिळु - करङ्गल्लि, कोडम् । கரம்கல்லி, கோடம் |
तेलुगु - कासु, सुन्द्रा । కాసు, సుంద్రా।
मराठि - कदेरि, खैर, खेरा ।
मलयाळम् - कदरम्, करिन्नलि । കദരമ, കരിഅന്നലി |

लक्षणानि[सम्पादयतु]

खदिरदुमस्य औन्नत्यं ९-१२मी. पर्यन्तं वर्धते । अतिपरुषस्य अस्य त्वचः वर्णः गाढपिङ्गलः । नारिकेल पत्रानि इव एकस्मिन् दण्डे बहूनि पत्राणि संलग्नानि भवन्ति । १०-१५सें.मी.दीर्घाणि युगललघुपत्राणि वृन्तपर्णानि कण्टकानि इव सन्ति । अस्य पुष्पगुच्छं तु ५-१०दीर्घं मन्दपीतवर्णस्य पुष्पाणि च भवन्ति । जून्-जुलैमासयोः वृक्षाः कुसुमिताः भावन्ति । फलानि ५-७सें.मी.दीर्घाणि पिङ्गलवर्णितानि च भवन्ति । फले ५मि.मी.व्यासस्य ५-१० सङ्ख्यया बीजानि भवन्ति । अस्य वृक्षस्य वंशप्रसारः बीजैः एव भवति ।

उपयोगाः[सम्पादयतु]

खदिरवृक्षः शीतकरः अस्ति । अजीर्णं कासः शुष्ककण्ठः इत्यदिषु रोगेषु अस्य फलानि औषधत्वेन उपयोगाय भवन्ति । अतिसारनियन्त्रणार्थमपि अस्य उपयोगः बहुलः । अस्य फलसारस्य लेपनेन क्षताः व्रणाः च उपशान्ताः भवन्ति । अस्य दारु दृढं भवति अतः कृष्युपकरणानां निर्माणम् एतेन कुर्वन्ति । आयुधानां दण्डकान् वाहननां चक्रनेमीः, पारञ्जानभागान् निर्मातुम् अस्य वृक्षदारुखण्डानाम् उपयोगः भवति । लाक्षानिर्माणस्य कीटाः अस्य पत्राणि खादन्ति । एतैः निर्मिता लाक्षा उत्तमा इति विश्वासः ।

अयं खदिरवृक्षः स्वस्य विशिष्टानां कण्टकानां कारणतः एव “अकेशिया” इति नाम प्राप्नोत् । (“अकिस्” इत्युक्ते कण्टकम् इति अर्थः) । “नैल्” नद्याः तीरे महता प्रमाणेन वर्धिताः इति कारणतः “निलोटिका” इत्यपि नाम प्राप्नोत् । एतेषां वृक्षाणां कण्टकवृक्षः, सीटिकारववृक्षाः, वाटल्, पीत-ज्वरवृक्षाः, छत्रखदिराः इत्यादीनि नामानि अपि सन्ति । २००५ वर्षे कृतेन समीक्षणेन विश्वाद्यन्तं अस्य खदिरवृक्षाणां १३०० प्रभेदाः सन्ति इति ज्ञातम् । तेषु ९६० प्रभेदाः आस्ट्रेलियामूलीयाः । अवशिष्टाः प्रभेदाः उष्णवलयस्य समशीतोष्णवलयस्य च यूरोप्, आफ्रिका, दक्षिण-एष्या, अमेरिका इत्यादिषु देशेषु प्रसृताः सन्ति । आहत्य तेषां खदिरवृक्षाणां सर्वे प्रभेदाः पञ्चधा विभक्ताः सन्ति । “अकेशिया” इति नाम आस्ट्रेलियाप्रभेदस्य, अन्येषां प्रभेदानां च “वचेल्लिया” तथा “सेनेगलिया” इति नाम प्रदत्तम् अस्ति ।

वर्गीकरणम्[सम्पादयतु]

अस्य खदिरवृक्षस्य कुलम् एकजैविककुलस्य न । अतः एव नूतनानि पञ्च कुलानि अपि अद्भूतानि अभवन् । सामान्यभाषायां “अकेशिया” इति पदं “रोबिनिय”-कुलस्य सस्यस्य प्रभेदानां कृते उपयुज्यते । तदपि हरेणुजातीयं सस्यम् । अमेरिकाप्रभेदः “रोबिनिय-स्युडोअकेशिया” इति परिचितम् अस्ति ।

चित्रवीथिका[सम्पादयतु]

टिप्पणी[सम्पादयतु]

  1. Genus: Acacia Mill. - Germplasm Resources Information Network (GRIN)

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=खदिरवृक्षः&oldid=482421" इत्यस्माद् प्रतिप्राप्तम्