सामग्री पर जाएँ

केरवृक्षः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(नारिकेरः इत्यस्मात् पुनर्निर्दिष्टम्)
Coconut palm
Cocos nucifera
Coconut palm (Cocos nucifera)
Coconut palm (Cocos nucifera)
जैविकवर्गीकरणम्
जगत् (जीवविज्ञानम्) Plantae
(अश्रेणिकृतः) Angiosperms
(अश्रेणिकृतः) Monocots[१]
गणः Arecales
कुलम् Arecaceae
उपकुलम् Arecoideae
ट्राइबस् Cocoeae
वंशः Cocos
जातिः C. nucifera
द्विपदनाम
Cocos nucifera
L.
प्रौढः नारिकेरवृक्षः

परिचयः

[सम्पादयतु]

कल्पवृक्षः भारतीयभाषासु कथ्यमानः अयं वृक्षः बहुवर्षीयं सस्यम् अस्ति । नारिकेलः कल्पवृक्षः इति अस्य नामान्तरम् । अस्य सर्वेऽपि अङ्गानि उपयोगाय भवन्ति इति अपि च अयं वृक्षः बहुकालं स्वपालकाय आहारं ददाति । उक्तं च ....

प्रथमवयसि पीतं तोयमल्पं स्मरन्तः ।
शिरसिनिहितभारा नारिकेला नराणाम् ।
ददाति जलमतल्पास्वादमाजीवितान्तं
न हि कृतमुपकारं साधवो विस्मरन्ति ॥

नारिकेरवृक्षे शाखाविशाखाः न भावन्ति स्य पत्रवली दीर्घा भवति । दीर्घे दण्डे कृषाणि पत्राणि समान्तरेण संलग्नानि भवन्ति । अयं वृक्षः समुद्रतीरेषु अथवा लावण्यक्शेत्रेषु सम्यक् प्ररोहति । अस्य फलं भारतीयानां पवित्रतमं भवति । सर्वेषु धार्मिकविधिषु पूर्णफलरूपेण एतत् एव उपयोजयन्ति । नारिकेलवृक्षः भारते अधिकतया संरोहति । केरलराज्ये, पश्चिमबङ्गालराज्ये, ओडिशाराज्ये, अपि च महाराष्ट्रराज्ये, गोवाराज्ये नारिकेलस्य उपचयः अधिकः अस्ति ।

नारिकेरवृक्षशिरः

टिप्पणी

[सम्पादयतु]
  1. Hahn, William J. (1997). Arecanae: The palms. Retrieved April 4, 2011 from the Tree of Life Web Project website.

बाह्यसम्पर्कतन्तुः

[सम्पादयतु]
"https://sa.wikipedia.org/w/index.php?title=केरवृक्षः&oldid=483871" इत्यस्माद् प्रतिप्राप्तम्