केरवृक्षः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Coconut palm
Cocos nucifera
Coconut palm (Cocos nucifera)
Coconut palm (Cocos nucifera)
जैविकवर्गीकरणम्
जगत् (जीवविज्ञानम्) Plantae
(अश्रेणिकृतः) Angiosperms
(अश्रेणिकृतः) Monocots[१]
गणः Arecales
कुलम् Arecaceae
उपकुलम् Arecoideae
ट्राइबस् Cocoeae
वंशः Cocos
जातिः C. nucifera
द्विपदनाम
Cocos nucifera
L.
प्रौढः नारिकेरवृक्षः

परिचयः[सम्पादयतु]

कल्पवृक्षः भारतीयभाषासु कथ्यमानः अयं वृक्षः बहुवर्षीयं सस्यम् अस्ति । नारिकेलः कल्पवृक्षः इति अस्य नामान्तरम् । अस्य सर्वेऽपि अङ्गानि उपयोगाय भवन्ति इति अपि च अयं वृक्षः बहुकालं स्वपालकाय आहारं ददाति । उक्तं च ....

प्रथमवयसि पीतं तोयमल्पं स्मरन्तः ।
शिरसिनिहितभारा नारिकेला नराणाम् ।
ददाति जलमतल्पास्वादमाजीवितान्तं
न हि कृतमुपकारं साधवो विस्मरन्ति ॥

नारिकेरवृक्षे शाखाविशाखाः न भावन्ति स्य पत्रवली दीर्घा भवति । दीर्घे दण्डे कृषाणि पत्राणि समान्तरेण संलग्नानि भवन्ति । अयं वृक्षः समुद्रतीरेषु अथवा लावण्यक्शेत्रेषु सम्यक् प्ररोहति । अस्य फलं भारतीयानां पवित्रतमं भवति । सर्वेषु धार्मिकविधिषु पूर्णफलरूपेण एतत् एव उपयोजयन्ति । नारिकेलवृक्षः भारते अधिकतया संरोहति । केरलराज्ये, पश्चिमबङ्गालराज्ये, ओडिशाराज्ये, अपि च महाराष्ट्रराज्ये, गोवाराज्ये नारिकेलस्य उपचयः अधिकः अस्ति ।

नारिकेरवृक्षशिरः

टिप्पणी[सम्पादयतु]

  1. Hahn, William J. (1997). Arecanae: The palms. Retrieved April 4, 2011 from the Tree of Life Web Project website.

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=केरवृक्षः&oldid=483871" इत्यस्माद् प्रतिप्राप्तम्