सदस्यः:Sharmadahs/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

1.

अल्जीरिय
Flag of Algeria
अल्जीरिय

अल्जीरिया अफ्रीका महाद्वीपे उत्तरभागे स्थित: ।

External links[सम्पादयतु]

can't use in sandboxआफ्रिकाखण्डस्य राष्ट्राणि]] can't use in sandboxचित्रं योजनीयम्]] can't use in sandboxविभिन्नदेशसम्बद्धाः स्टब्स्]] can't use in sandboxसर्वे अपूर्णलेखाः]]




2.

अल्तामुरा
अल्तामुरा
अल्तामुरा


अल्तामूरा इटली देशस्य एकः नगरं अस्ति ।

can't use in sandboxभूगोलसम्बद्धाः स्टब्स्]] can't use in sandboxइटली देशस्य नगराणि]] can't use in sandboxसर्वे अपूर्णलेखाः]] can't use in sandboxचित्रं योजनीयम्]]




3.

अल्बर्ट् ऐन्स्टायिन्
अल्बर्ट् ऐन्स्टायिन्
जननम् (१८७९-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम ३-१४)१४ १८७९
Ulm, Kingdom of Württemberg, German Empire
मरणम् १८ १९५५(१९५५-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम ४-१८) (आयुः ७६)
Princeton, New Jersey, U.S.
वासस्थानम् Germany, Italy, Switzerland, Austria, Belgium, United States
नागरीकता
  • Kingdom of Württemberg (1879–1896)
  • Statelessness
कार्यक्षेत्राणि Physics
संस्थाः
  • Swiss Patent Office (Bern)
  • University of Zurich
  • Charles University in Prague
  • ETH Zurich
  • Caltech
  • Prussian Academy of Sciences
  • Kaiser Wilhelm Institute
  • Leiden University
मातृसंस्थाः
  • ETH Zurich
  • University of Zurich
शोधविषयः Folgerungen aus den Capillaritatserscheinungen (1901)
संशोधनमार्गदर्शी Alfred Kleiner
Other academic advisors Heinrich Friedrich Weber
Notable students
  • Ernst G. Straus
  • Nathan Rosen
  • Leó Szilárd
  • Raziuddin Siddiqui[१]
विषयेषु प्रसिद्धः
  • General relativity and special relativity
  • Photoelectric effect
  • Mass-energy equivalence
  • Brownian motion
प्रमुखाः प्रशस्तयः
  • Nobel Prize in Physics (1921)
  • Matteucci Medal (1921)
  • Copley Medal (1925)
  • Max Planck Medal (1929)
  • Time 100: Time Person of the Century (1999)
पतिः/पत्नी Mileva Marić (1903–1919)
Elsa Löwentha (1919–1936)
हस्ताक्षरम्


अल्बर्ट ऐन्स्टायिन् (Albert Einstein) जर्मनीदेशस्य विश्वविख्यातः वैज्ञानिकः आसीत् । भौतविज्ञानस्य लोके स्वसंशोधनैः प्रसिद्धः । भौतशास्त्रस्य जनकः इति प्रसिद्धिः अस्य । द्युतिविद्युत्परिणामस्य नियमं निरूपितवान् । एषः सुप्रसिद्धः नियमः भवति । 'बनेश् हाफ्’ अस्य शिष्यः अस्य जीवनस्य साधनस्य च विषये 'दि स्ट्रेञ्ज् स्टोरि आफ् दि क्वाण्टम्' इत्यस्मिन् पुस्तके विस्तृततया लिखितवान् अस्ति ।

जननम्, बाल्यञ्च[सम्पादयतु]

ऐन्स्टायिन् मार्चमासस्य १४ दिनाङ्के १८७९ तमे संवत्सरे जर्मनीदेशस्य वुर्टेन् बर्गप्रान्तस्य उल्म्-नगरे अजायत । अस्य पिता 'हर्मन्' । मता 'पौलीन्' । हर्मन् एकस्य आपणस्य स्वामी आसीत् । पौलीन् सङ्गीतप्रिया आसीत् । बाल्ये अध्ययने अभिरुचिः न आसीत् । शालां गन्तुं मनः न आसीत् ।

अध्ययनम् , उध्योगञ्च[सम्पादयतु]

अस्य पिता कालान्तरे म्यूनिक् नगरे यन्त्रागारं स्थापितवान् । अस्मिन् समये पुत्रं क्याथोलिक् शालायाम् अध्ययनार्थं प्रेशितवान् । अत्रत्यनां कठिणनियमपालने अनासक्तः। अतः शालां गन्तुम् इच्छा एव न भवति स्म । पुत्राय विद्यायाः महत्त्वम् एवं अस्याः आवश्यकताञ्च बोधितवान् । पितृव्यस्य प्रोत्साहः अस्य अध्ययने बहुमुख्यम् आसीत् । एतेन अध्ययने अभिरुचिरागतः । अस्य माता 'पिटिलु’ वाद्यं पाठितवती । शालासु भाषाविषयेषु अनासक्तः, विज्ञाने, गणीते च आसक्तिः आसीत् । तत्रापि यूक्लिडस्य रेखागणीते अतीवासक्तिः आसीत् । अस्य प्रश्नाः शालासु अध्यापकान् पीडयन्ति स्म । अतीव सूक्ष्माः कठिणाश्च प्रश्नाः भवन्ति स्म । अस्मै अत्रत्य पाठनव्यवस्था न रोचते स्म । अतः स्विट्झर्ल्याण्ड्देशस्य आकानगरस्य प्रसिद्धां शालां प्रविष्टवान् । अत्रत्या पाठनशैली आकर्शिता । उत्तमशिक्षणं प्राप्य, जूरिच्नगरस्य पालिटेक्निक् कलाशालां प्रविष्टवान् । अस्मिन् समये भौतविज्ञानस्यैव अध्ययनं कर्तव्यमिति निर्धारं स्वीकृतवान् । अपेक्षितान् गणीतशास्त्रनियमान् अधीतवान् । अध्ययनानन्तरं उद्योगावकाशाः न प्राप्ताः । एषु दिनेषु बालेभ्यः पाठयति स्म । जूरच् विश्वविद्यालयस्य डाक्टरेट् पदवीं प्राप्तवान् । अस्मिन्नेव विश्वविद्यालये एव १९०९ तमे संवत्सरे प्राध्यापकपदवीं प्राप्तवान् । १९१२ तमे संवत्सरे जूरिच् पालिटेक्निक् विद्यालये सहप्राध्यापकत्वेन कार्यं कृतवान् । १९१३ तमे संवत्सरे बर्लिन् विश्वविद्यालये प्राध्यापकत्वेन कार्यं कृतवान् । कैसर् विल् हेल्म् इन्स्टिट्यूट संस्थायाः विंशतिवर्षाणि यावत् निदेशकः आसीत् ।

वैय्यक्तिकजीवनम्[सम्पादयतु]

अस्य बहुसरलजीवनम् आसीत् । यहूदिसम्प्रदायस्थः आसीत् । १९०३ तमे संवत्सरे विद्याभ्यासस्य कालीनां मिलेवा मारिस् सखीं परिणीतवान् । १९०४ तमे संवत्सरे "ह्यान्स् अल्बर्ट्” नाम प्रथमः पुत्रः अजायत् । द्वितीयस्य पुत्रस्य नाम एड्वर्ड इति । १९१४ तमे संवत्सरे परिवारेण सह बर्लिन्-प्रदेशम् आगतवान् । अत्र नूतन उद्योगं प्राप्तवान् । किञ्चित् कालानन्तरं दाम्पत्ये क्लेशाः उत्पन्नाः। १९१९ तमे संवत्सरे विच्छेदनम् अपि प्राप्तवान् । पुत्राभ्यां गृहात् निर्गता मिलेवा । अनेन दुःखितः ऋग्णश्च सञ्जातः । अस्मिन् समये अस्य पालनम् 'एल्सा’ कृतवती । एनाम् एव अल्बर्ट परिणीतवान् । अस्य प्रसिद्धौ एषा अपि कारणीभूता । उपन्यासेन युरोपदेशेषु , अमेरिकादेशेषु च प्रसिद्धिः आसीत् । १९३३ तमे संवत्सरे अडाल्फ् हिट्लर स्वशासनकाले अस्य गृहादिकं स्वायत्तीकृतवान् । अस्य पौरत्वमपि स्वीकृतवान् । अतः एषः अमेरिकादेशे एव वासं कृतवान् । स्वान्त्यकालपर्यन्तं न्यूजेर्सिया प्रिन्स्-टन् विश्वविद्यालये कार्यं कृतवान् ।

अल्बर्ट् सिद्धान्तः[सम्पादयतु]

अस्य सापेक्षतासिद्धान्तः सुप्रसिद्धः भवति । एन्स्टैन् प्लाङ्कनस्य शकलसिद्धान्तस्य सारं स्वीकृत्य प्रकाशस्य गुणधर्मान् ज्ञातुं संशोधनं कृतवान् । अनेन स्वसिद्धान्तं निरूपितवान् । "यन्यू डेफिनिशन् आफ् मालिक्टूलर् डैमेन्षन्" इति प्रबन्धमेकं रचितवान् । एन्स्टैन् प्रकाशस्य सञ्चारस्य, वेगस्य च विषये स्व नूतनं सिद्धान्तं निरूपितवान् । "प्रकाशस्य सञ्चाराय माध्यमम् अनपेक्षितम्, सः प्रकाशः निर्वाते सञ्चारसामर्थ्यसहितः शक्तिरूपः भवति । प्रकाशस्य वेगस्य समानः वेगः कस्यापि न भवति। प्रकाशः स्वमूलात् बहिरागत्य समानवेगे प्रसरति ।" इति अस्य निरूपणं भवति। प्रकाशस्य वेगः गरिष्ठः भवति । अतः स्थिरवेगं 'C" इति आङ्ग्लाक्षरेण सूचितवान् । एन्स्टैन् निरूपितं समीकरणम् E = mc2 इति । जडवस्तु त्रिषु रूपेषु घन, द्रव, अनिलादि भेदेन विद्यते । वस्तुने द्रव्यराशिः अस्ति । द्रव्यराशिं m इति सङ्केतेन निरूपितवान् अस्ति । प्रकाशम्, उष्णञ्च भारपरिमाणेन मापयितुं न शक्यते । ईदृशां शक्तीं E इति सङ्केतितवान् । वैज्ञानिकाः शक्तिराशी पृथक् इति चिन्तयन्तः आसन् । उभयोर्मध्ये एन्स्टैन् सम्बन्धं कल्पयित्वा, उभयोः समत्वं च कल्पयित्वा E=mc2 इति सरलं समीकरणं निरूपितवान् । अनेन समीकरणेन परमाणुगोलस्य तत्वं निरूपितम् ।

कृतयः[सम्पादयतु]

एन्स्टैन् न केवलं वैज्ञानिकः, किन्तु प्रसिद्धः लेखकोऽपि । अनेन बहवः ग्रन्थाः रचिताः । अस्य कृतयः जर्मनीभाषायां विद्यन्ते । कालन्तरे आङ्ग्लभाषायाम् अपि प्रकटिताः। "दि यवुल्यूषन् आफ् फिसिक्स्” इति लीफाल्ड् इन्फेल्डवर्येण सह लिखितः प्रसिद्धकृतिः ।

  • दिफैट् एगेन्स्ट् वार्
  • इन्वेस्टिगेषन्स् आफ् दि थियरि आफ् दि ब्रौनियन् मूव्मेण्ट्
  • दि थियरि आफ् दि रिलेटिविटि
  • दि वर्ल्ड् आस् ऐ सी इट्

पुरस्काराः[सम्पादयतु]

  • १९२१ तमे संवत्सरे नोबेल् पुरस्कारं प्राप्तवान् ।
  • १९२९ तमे संवत्सरे जर्मन् शारीरकसंस्थायाः 'म्याक्स् प्लाङ्क्’ पदकं प्राप्तवान् ।
  • १९३६ तमे संवत्सरे फ्राङ्क्लिन् संस्थायाः फ्राङ्क्लिन् पदकं प्राप्तवान् ।

मरणम्[सम्पादयतु]

एन्स्टैन् प्रिन्सटन् वैद्यालये एप्रिल्मासस्य १८ तम दिनाङ्कस्य १९५५ तमे वर्षे मृतवान् । एन्स्टैनवर्यस्य मरणानन्तरम् अस्य मस्तिष्कं प्रिन्स्-टन् वैद्यालये स्थापितवन्तः । अस्य प्रतिभायाः रहस्यं ज्ञातुं अत्रत्य वैज्ञानिकाः कुतूहलीनः आसन् । एवम् अस्योपरि अध्ययनम् अपि कृतवन्तः

टिप्पणी[सम्पादयतु]

  1. "Mohammad Raziuddin Siddiqui". Ias.ac.in. 2 January 1998. Archived from the original on 1 June 2004. आह्रियत 3 April 2011. 

बाह्यानुबन्धः[सम्पादयतु]

can't use in sandboxअन्यदेशीयवैज्ञानिकाः]]





4.

युरोप्
युरोप्
युरोप्

अल्बसेते स्पेन् देश्स्य एकः नगरं अस्ति । स्पेन् यूरोपमहाद्वीपे दक्षिणपश्‍चिमे विद्यमानः देश: ।

can't use in sandboxभूगोलसम्बद्धाः स्टब्स्]] can't use in sandboxस्पेन् देशस्य नगराणि]] can't use in sandboxसर्वे अपूर्णलेखाः]] can't use in sandboxचित्रं योजनीयम्]]





5.

अल्बेनिया
Albania-map
अल्बेनिया

"अल्बानिया" यूरोपमहाद्वीपे दक्षिणपूर्वदिशि विद्यमानः कश्चन देशः ।

बाह्‍यसम्पर्कतन्तुः[सम्पादयतु]

can't use in sandboxभूगोलसम्बद्धाः स्टब्स्]] can't use in sandboxयूरोपखण्डस्य देशाः]] can't use in sandboxसर्वे अपूर्णलेखाः]]

can't use in sandboxसारमञ्जूषा योजनीया‎]]





6.

अल्मेरिया
अल्मेरिया
अल्मेरिया

अल्मेरिया स्पेन् देश्स्य एकः नगरं अस्ति । स्पेन् यूरोपमहाद्वीपे दक्षिणपश्‍चिमे विद्यमानः देश: ।

can't use in sandboxभूगोलसम्बद्धाः स्टब्स्]] can't use in sandboxस्पेन् देशस्य नगराणि]] can't use in sandboxसर्वे अपूर्णलेखाः]] can't use in sandboxचित्रं योजनीयम्]]






7.

कर्नटक
कर्नटक
कर्नटक

भारतीयेतिहासे द्वादशशतककाले कर्णाटकप्रदेशे महत्वपूर्णपरिवर्तनं शरणक्रान्तिरुपं प्रसिध्दम् अभवत् । अल्लमप्रभुः, अक्कमहादेवी, बसवेश्वरः, सिध्दरामः, हरणय्यः चेन्नय्यः इत्यादयः सहस्रशः शिवशरणाः वचन रचनया सदाचारेण च प्रसिध्दाः आसन्। तेषु महामहिमः अल्लमप्रभुः साक्षात्परशिवस्वरुपः आसीत् । बसवेश्वरेण स्थापिते अनुभवमण्डपे अल्लमप्रभुः अध्यक्षः आसीत् ।अल्लमप्रभुजयन्तीं युगादिसमये सर्वत्र आचरन्ति ।

चरितम्[सम्पादयतु]

अल्लमप्रभोः चरितस्य चामरसकवेः प्रभुलिङ्गलीलामहाकव्ये, हरिहरकवेः प्रभुदेवररगळॆ काव्ये च विवरणानि मिलन्ति । अल्लमप्रभुः बनवासीसमीपे "बळ्ळिगावेग्रामे" जन्म प्राप्तवान् । अस्य पिता "निरहङ्कारः" माता च "सुज्ञानि" । बाल्ये एव अल्लमः अतीव विशिष्ट चमत्कारं कृतवान् । एकदा परशिवस्य सभायां पार्वतीदेवी लोके सर्वे मायावशे सन्ति इत्यवदत् । तदा शिवः अल्लमः इति मायातीतः अस्ति इत्युक्तवान् सः ज्ञानी महामहिमः इति च उक्तवान् । तदा पार्वतीदेवी तामसीशक्तिं भूमिं प्रेषयित्वा अल्लमप्रभुं जित्वा प्रदर्शयामि इति अवदत् । पार्वत्याः तामसी शक्तिः मायारुपेण भूमौ जन्म प्राप्तवती । ममकार मोहिनी दम्पत्योः सुता माया नर्तनकलां ज्ञातवती । अल्लमः मृदङ्गवादको भूत्वा तद्देशम् आगतवान् । मायादेव्याः नर्तनस्य अल्लमप्रभोः मृदङ्गवादनं योजितम् । अन्ते अल्लमः मृदङ्गं स्फोटयित्वा गतवान् । मायादेवी तम् अन्विष्यन्ती सर्वत्र गता अल्लमप्रभुः कुत्रापि नासीत् । अन्ते माया पराजिता भूत्वा कैलासम् आगच्छति । शिवः अहमेव भूमौ अल्लमरुपेण वसन्नस्मि इत्युक्तवान् । अल्लमप्रभुः शिवशरणानां परीक्षां कुर्वन् सर्वत्र गतवान् । दाने अहं सर्वश्रेष्ठ इति ज्ञातवन्तं बसवेश्वरं भोजनकार्येणा अहङ्काररहितमकरोत् । सिध्दरामः शरणः देवालयनिर्माणे रतः अभिमानी च आसीत् । तम् ओडु इति कथयन् निराकारः सन् अभिमानं दूरिकृतवान् । अक्कमहादेवी अपि शून्यसिंहासनाधीश्वरं अल्लमप्रभुं दृष्टुं अनुभवमण्डपं आगतवती । अल्लमप्रभुः परीक्षां कृत्वा तस्याः विशेष भक्तिं स्पष्टं कारितवान् । एवमेव भारतयात्रां कृत्वा अल्लमप्रभुः सत्यदर्शनं कृतवान् । अन्ते च कदलीवने अहभ्यः अभवत् । अल्लमप्रभुः ‘गुहेश्वर’ अङ्कितेन अनेकानि सुन्दराणि महत्वपूर्णानि वचनानि रचितवान् वचनानि ज्ञानविषयकानि उपदेशवचनानि अतीव मनोज्ञानि तत्त्वयुक्तानि सन्तिं । उदाहरणार्थं “ होन्नुमाये येम्बरु होन्नु मायेयल्ल । हेण्णु मायेयेम्बरु हेण्णुमायेयल्ल मण्णुमायेयेम्बरु मण्णुमायेयल्ल । मनद मुन्दण आशेये माये काणा गुहेश्वर । (स्वर्णं मायेति वदति, स्वर्णं न माया वनिता मायेति वदति, वनिता न माया मृत्तिका मायति वदति मृत्तिका न माया । मनसि स्थितैकाशा मायावलोक गुहेश्वर ।

काचनकानिवचनानि[सम्पादयतु]

वेदवेम्बुदु ओदिनमातु, शास्त्रवेम्बुदु सन्तेय सुद्दि, मातु एम्बुदु ज्योतिर्लिङ्ग तन्न तानरिदोडे तुदियल्लि तत्वनोडा’ पुण्यपाप बेरे एरडु सेरि ओडलायितु, हरनोळगण प्रकृति स्वभावगळु हरभावदिच्छेत्रे तोरुववु ‘विनर्ग नीने गुरुवल्लवे’ ‘मर्त्यलोकद जनरु देगुलदोळगोन्दु देवरमाडिदडे आनु बेरगादेनु ’ (वेद इत्येषा पठनभाषा, शास्त्रमित्येषा विक्रयवार्ता, वचनमित्येतत् ज्योतिर्लिङ्गम्, स्वयमात्मानं वेत्ति चेत् अन्ते तत्त्वमालोक, पुण्यपापयोर्भिन्नयोः सङ्गमेन उदरमापन्नम् हरस्यान्तः प्रकृति स्वभावा हरभावेच्छैव दृश्यते ) (निसर्ण त्वमेव गुरुः खलु तावत्’) ‘मर्त्यलोकजना देवालयन्तः देवं निर्मातीति चकितौऽहमभवम्’ ) आत्मज्ञानबेधकः शरणानां मार्गदर्शकः वचनकर्ता अल्लमप्रभुः अद्वितीयः गुरुणां गुरुः च आसीत् । तस्योपदेशाः अपि मार्गिकाः तत्वयुक्ताः सन्ति ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

can't use in sandboxमध्ययुगीयधार्मिकव्यक्तयः]] can't use in sandboxचित्रं योजनीयम्]]






8.

अल्लाह्
अल्लाह्
अल्लाह्

अल्लाह् (अरबी: ﺍﷲ ) इति इस्लाम्-मतानुयायी एव विश्वस्य अद्वितीयस्रष्टा तथा प्रतिपालकश्च । 'अल्लाह्' इति शब्दः मुस्लिम्-जनैः व्यवहृयते । परन्तु 'बाहाई', अरबीभाषी कैथिलिक-क्रैस्तजनाः, माल्टावासिनः, रोमन्-कैथेलिक्, मिजोराही इहुदी एवं सिक्खजनाः अल्लाह् शब्दः विभिन्नार्थे उच्चार्यन्ते[१][२][३]

शब्दोत्पत्तिः[सम्पादयतु]

अरबीभाषया लिखितः अल्लाह् नाम्नः अंशसमूहः -
१। अलिफ़्
२। हम्जतुल् वसल् (همزة وصل‎‎)
३। लाम्
४। लाम्
५। तश्दीद् (شدة‎)
६। अलिफ़्-स्वरमात्राचिह्नम् (ألف خنجرية‎‎)
७। हा

अल्लाह् अयं शब्दः अरबीअल्+ इलाह् इत्यनयोः पदयोः समन्वये 'अल्लाह्' इति निष्पन्नः । पूर्वपदम् 'अल्' इत्यस्य अर्थः सुनिर्दिष्टः वा एकमेव। परपदं 'इलाह्' अर्थात् ईश्वरः सृष्टिकर्ता वा । तर्हि शब्दद्वयस्य सम्मिलितरूपस्य अर्थः भवति 'एकमेव इश्वरः' 'एकेश्वरः' वा(ὁ θεὸς μόνος, ho theos monos)[४]। समाना व्युत्पात्तिः इतरेष्वपि सेमिटिक्-भाषासु लभ्यते । उदाहरणरूपेण यथा -हीब्रू तथा आरामैक्-भाषा [५]। प्राचीनहीब्रू भाषायां अधिकस्थलेषु बहुवचने अयं शब्दः प्रयुक्तः एलोहिम् אֱלֹהִ֔ים(परन्तु अर्थः एकवचने ) आसीत् । एवञ्च आरामैक् भाषया अस्य शब्दस्य रूपं - ʼĔlāhā ܐܠܗܐ वा ʼAlâhâ ܐܲܠܵܗܵܐ । किन्तु अयं शब्दः सर्वासु भाषासु अपि समार्थकः , एकेश्वरः[६]सिक्खजनानां पवित्रग्रन्थः गुरु ग्रन्थ साहिब् मध्ये अयं शब्दः अल्लाह्(पञ्जाबी: ਅਲਹੁ) ४६ वारम् उल्लिखितः अस्ति ।

इस्लाम् पूर्व-आरबदेशेष्वापि 'अल्लाह पदस्य व्यवहारः आसीत् । परन्तु शक्तिसम्पन्नः पुरुषः इत्यस्मिन् अर्थे प्रयुज्यते स्म[७][८] अल्लाह् (एका देवता इति रूपेण) धारणा विभिन्नधर्मे विभिन्नः । इस्लामे 'अल्लाह्' शब्देन एकः, अद्वितीयः एवम् अविनश्वरः इश्वरः इति सुच्यते । तथा समस्तस्वर्गीयगुणवाचकः एकसत्तायाः नामरूपेण संज्ञायितः 'अल्लाह्' इति शब्दः[९] इस्लामिक् भाषानुसारं 'अल्लाह्' एकः अद्वितीयश्च, समस्तजगतः सृष्टिकर्ता, सर्वत्रविराजमानः ईश्वरः । एतस्मात् वर्तमानयुगस्य अरबदेशीयाः क्रैस्ताः भिन्नत्वं प्रतिपादयितुं Allāh al-ʾAb (الله الأب, "God the Father" (अर्थात्, ईश्वर-पिता) शब्दस्य प्रयोगं कुर्वन्ति[१०]

टिप्पणी[सम्पादयतु]

  1. "Allah." Encyclopædia Britannica. 2007. Encyclopædia Britannica
  2. Encyclopedia of the Modern Middle East and North Africa, Allah
  3. Columbia Encyclopedia, Allah
  4. L. Gardet, Allah, Encyclopaedia of Islam
  5. Columbia Encyclopaedia says: Derived from an old Semitic root referring to the Divine and used in the Canaanite El, the Mesopotamian ilu, and the biblical Elohim and Eloah, the word Allah is used by all Arabic-speaking Muslims, Christians, Jews, and other monotheists.
  6. The Comprehensive Aramaic Lexicon – Entry for ʼlh
  7. L. Gardet, "Allah", Encyclopedia of Islam
  8. Smith, Peter (2000). "prayer". A concise encyclopedia of the Bahá'í Faith. Oxford: Oneworld Publications. pp. 274–275. ISBN 978-1-85168-184-6. 
  9. Murata, Sachiko (1992). The Tao of Islam : a sourcebook on gender relationships in Islamic thought. Albany NY USA: SUNY. ISBN 978-0-7914-0914-5. 
  10. Lewis, Bernard; Holt, P. M.; Holt, Peter R.; Lambton, Ann Katherine Swynford (1977). The Cambridge history of Islam. Cambridge, Eng: University Press. p. 32. ISBN 978-0-521-29135-4. 

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

can't use in sandboxइस्लाममतम्]]

can't use in sandboxसारमञ्जूषा योजनीया‎]]







9.

अवधी भाषा
अवधी भाषा
अवधी भाषा

अवधी भाषा नेपालस्य एवं भारतस्य भाषा अस्ति ।

नेपाल

भूगोल : नेपाल: भूगोल | हिमाल | पहाड | महाभारत क्षृंखला | भित्री मधेश | चुरे | तराई
विकास क्षेत्रा: पूर्वाञ्चल | मध्यमाञ्चल | पश्चिमाञ्चल | मध्यपश्चिमाञ्चल | सुदुरपश्चिमाञ्चल
भाषा: अवधी | नेपाली | नेपाल भाषा | तामाङ | किरांत भाषा | गुरुङ भाषा | मगर भाषा | मैथिली | भोजपुरी | शेर्पा भाषा


can't use in sandboxनेपालदेशसम्बद्धाः स्टब्स्-लेखाः]] can't use in sandboxसर्वे अपूर्णलेखाः]] can't use in sandboxचित्रं योजनीयम्]]







10.

अल्बानी
अल्बानी
अल्बानी

अल्बनी संयुक्त राज्‍य अमेरिका देशस्‍य न्यू यार्क् राज्यस्य राजधानी अस्‍ति।

can't use in sandboxविभिन्नदेशसम्बद्धाः स्टब्स्]] can't use in sandboxसर्वे अपूर्णलेखाः]] can't use in sandboxचित्रं योजनीयम्]]