गोविन्दवल्लभ पन्त

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(गोविन्दवल्लभः पन्तः इत्यस्मात् पुनर्निर्दिष्टम्)
गोविन्दवलभः पन्तः
गोविन्दवलभः पन्तः
जन्म क्रि.श.१८८७तमवर्षस्य सेप्टम्बर् मासस्य दशमदिनम् ।
खोतग्रामः,अल्मोडामण्डलम् उत्तरप्रदेशराज्यम्
मृत्युः क्रि.श.१९६१तमवर्षस्य मेमासस्य सप्तदिनम् ।
उत्तरप्रदेशराज्यम्
देशीयता भारतीयः
शिक्षणस्य स्थितिः इलाहाबाद विश्वविद्यालय, म्योर सेन्ट्रल कॉलेज Edit this on Wikidata
वृत्तिः लुआ त्रुटि पटलम्:String2 में पंक्ति 32 पर: attempt to perform arithmetic on local 'c' (a nil value)।
धर्मः हिन्दुधर्मः
पितरौ (माता)
(पिता)

गोविन्दवल्लभः पन्तः (जीवितकालः क्रि.श.१८८७तमवर्षस्य सेप्टम्बर्मासस्य दशमदिनात् क्रि.श. १९६१तमवर्षस्य मार्चमासस्य सप्तमदिनपर्यन्तम्) पसिद्धः कश्चित् भारतस्वातन्त्र्यसङ्ग्रामस्य योद्धा, उत्तरप्रदेशराज्यस्य प्रथममुख्यमन्त्री असीत् । अस्य जन्म उत्तरप्रदेशराज्यस्य अलोडामण्डलस्य खोत इति स्थाने अभवत् । एषः स्वभावशः बद्धसङ्कल्पः, साहसी चासीत् । हिन्दीभाषा राष्ट्रभाषा भवतु इति अस्य आग्रहः आसीत् । भारतरत्नप्रशस्तिः अस्य गृहमन्त्रित्वस्य काले एव आरब्धः अभवत् । गोविन्दवलभः पन्तः क्रि.श. १९५७तमे वर्षे भारतरत्नप्रशस्या भूषितः ।

बाह्यानुबन्धाः[सम्पादयतु]


"https://sa.wikipedia.org/w/index.php?title=गोविन्दवल्लभ_पन्त&oldid=481535" इत्यस्माद् प्रतिप्राप्तम्