थ्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
संस्कृतवर्णमाला
स्वराः
योगवाहौ
अं अः
व्यञ्जनानि
क् ख् ग् घ् ङ्
च् छ् ज् झ् ञ्
ट् ठ् ड् ढ् ण्
त् थ् द् ध् न्
प् फ् ब् भ् म्
य् र् ल् व्
श् ष् स् ह् ज्ञ् क्ष्
थ् कारः
उच्चारणम्

अस्य उच्चारणस्थानं दन्ताः सन्ति । एषः व्यञ्जनवर्णः। तवर्गस्य द्वितीयः वर्णः | महाप्राणवर्णः अयम् ।"कादयो मावसानाः स्पर्शाः" । लृतुलसानां दन्ताः -सि० कौ०

नानार्थाः[सम्पादयतु]

“थं रक्षणे मङ्गले च साध्वसे च नपुंसकम्। शिलोच्चये पुमानेव क्वचित्तु भयरक्षणे॥“ – मेदिनीकोशः

  1. पर्वतः
  2. रक्षणा
  3. मङ्गलम्
  4. भयरक्षकः
"https://sa.wikipedia.org/w/index.php?title=थ्&oldid=367776" इत्यस्माद् प्रतिप्राप्तम्