व्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
व् कारः
उच्चारणम्
संस्कृतवर्णमाला
स्वराः
योगवाहौ
अं अः
व्यञ्जनानि
क् ख् ग् घ् ङ्
च् छ् ज् झ् ञ्
ट् ठ् ड् ढ् ण्
त् थ् द् ध् न्
प् फ् ब् भ् म्
य् र् ल् व्
श् ष् स् ह् ज्ञ् क्ष्

अस्य उच्चारणस्थानं दन्तोष्ठं अस्ति । एषः अवर्गीयव्यञ्जनस्य चतुर्थः वर्णः । वर्णमालायां एकविंशः व्यञ्जनवर्णः।एषः अल्पप्राणवर्णः।”यरलवा अन्तस्थाः"।"वकारस्य दन्तोष्ठम्""वर्गाणां प्रथमतृतीययमौ यरलावाश्चाल्पप्राणाः-सि० कौ

नानार्थाः[सम्पादयतु]

"वः सान्त्वने च वाते च वरुणे च निगद्यते" - मेदिनीकोशः

  1. वायुः
  2. वरुणः
  3. सान्त्वनम्
  4. संयमः
  5. मन्मथः,वा(गतिगन्धनयोः)"घञ्" (३-३-१८)।
  6. कल्याणम्
  7. वरुणस्य गृहम्
  8. सरोजम्
  9. वरुणः
"https://sa.wikipedia.org/w/index.php?title=व्&oldid=422652" इत्यस्माद् प्रतिप्राप्तम्