अम्बरीषवृक्षः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
अम्बरीषवृक्षः
अम्बरीषवृक्षः
अम्बरीषवृक्षः

अस्य सस्यशास्त्रीयं नाम स्पोण्डियास् मङ्गिफेरा वैल्ड् (Spondias mangifere Wild) इति । विविधाभाषासु अस्य नामानि एवं भवन्ति ।

आङ्ग्लम् - हाग् प्लम्, वैल्डम्यङ्गो, ब्रैल् ट्री, । Hag plam, Wild mango, brail tree.
कन्नडम् - अमटे, अम्बटे, पोण्डि, अमसोल् । ಅಮಟೆ, ಅಂಬಟೆ, ಪೊಂಡಿ, ಅಮಸೋಲ್ ।
हिन्दी - अमरा, जङ्ग्ली आम ।
तमिळु - कोटमर, अम्बलम्। கோடமர, அம்பலம், புல்லிபுல்லவ ।
तेलुगु - कोण्डमामिडि, अडविमामिडि । కొండమామిడి, అడవిమామిడి ।
मराठि - रण अंबा, आंब ।
मलयाळम् - कटाम्, बोलम्, पुलिमन्, अम्बाजाम् । കടാമ്, ബോലമ്, പുലിമന്, അമ്ഭാജാമ് ॥
अयम् अनार्काडि कुटुम्बस्य वृक्षः ।

सस्यगुणलक्षणानि[सम्पादयतु]

अस्य अम्बरीशवृक्षस्य औन्नत्यं ११मी. पर्यन्तं भावति । अस्य वृक्षस्य त्वक् स्फीता सुगन्धयुक्ता मसृणा भस्मवर्णिता च भवति । पिच्छानि इव बहूनि पत्राणि दण्डैकलग्नानि ३०तः ३५सें.मी.दीर्गाणि च भवन्ति । पत्राणां गन्धः आम्रपत्राणि इव भवति ।०.५से.मी.व्यासीयानि श्वेतानि अथवा हरिद्मिश्रश्वेतवर्णीयानि पुष्पाणि बहुलिङ्गिकेसरयुक्तानि च भवन्ति । एतानि मार्चमासे वृक्षेषु शोभन्ते । अस्य फलानि ५से.मी पर्यन्तं दीर्घाणि भवन्ति । एकबीजफलस्य अस्य वर्णः हरिद्मिश्रपीतवर्णः । अस्य वंशप्रसारः बीजैः एव भवति ।

उपयोगाः[सम्पादयतु]

फलरस्य कर्णवेदनयाः उपशमनार्थं क्षयरोगनिवारणार्थं च उपयोगः भवति । आमातिसारस्य प्रतिबन्धकत्वेन अस्य फपरस्य उपयुज्यते । सन्धिवेदना निवारकेषु औषधेषु अस्य उपयोगः भवति । त्वचः रसः गनोरिया रोगपरिहाराय भवति । किशोरिनां ऋतुचक्रसमस्यापरिहारार्थं म्बरीशवृक्षस्य मूलानाम् उपयोगः भवति । अस्य दारु मृदु भवति अतः अग्निपेटिकानिर्माणे उपयोजयन्ति । अस्य फलानाम् अवलेहः रुचिरः भवति । पक्वफलानाम् उपयोगः पाकशालायाम् अधिकं भवति । पशुपक्षिणः अपि प्रीत्या फलानि खादन्ति ।

"https://sa.wikipedia.org/w/index.php?title=अम्बरीषवृक्षः&oldid=391746" इत्यस्माद् प्रतिप्राप्तम्