आम्रवृक्षः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
वृक्षे लम्बमानानि आम्रफलानि
पुष्पिताः आम्रवृक्षाः

परिचयः[सम्पादयतु]

आम्रः भारते अपि वर्धमानः कश्चन वृक्षविशेषः । आम्रस्य आङ्ग्लभाषया Mango इति पदेन व्यवहारः। आम्रजातिषु नैके विधाः सन्ति । च्यूतम् इत्यपि अस्य अपरं नाम । सर्वभाषानां काव्येषु आम्रवृक्षस्य उल्लेखः कृतः । माम्रवृक्षेण सह कोकिलस्य सम्बन्धः बहुत्र काव्येषु उल्लिखितः ।

आम्रवैविध्यम्[सम्पादयतु]

सामान्यः आम्रवृक्षः
आम्रस्य कुब्जवृक्षः
"https://sa.wikipedia.org/w/index.php?title=आम्रवृक्षः&oldid=341033" इत्यस्माद् प्रतिप्राप्तम्