चित्रदुर्गमण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(चित्रदुर्गा इत्यस्मात् पुनर्निर्दिष्टम्)
चित्रदुर्गमण्डलम्
—  मण्डलम्  —


Location of चित्रदुर्गमण्डलम्
in कर्णाटकराज्यम्
निर्देशाङ्काः

१४°००′उत्तरदिक् ७६°३०′पूर्वदिक् / 14.00°उत्तरदिक् 76.50°पूर्वदिक् / १४.००; ७६.५०

देशः भारतम्
राज्यम् कर्णाटकराज्यम्
[[कर्णाटकराज्यम् राज्यस्य विभागाः|विभागः]] बेङ्गलूरु विभागः
उपमण्डलम् चित्रदुर्गमण्डलम्, हिरियूरु, होसदुर्ग, मोळकाल्मूरु, चळ्ळकेरे, होळल्केरे
केन्द्रप्रदेशः चित्रदुर्गनगरम्
जनसङ्ख्या

• सान्द्रता
• नगरम्

१५,१७,८९६[१] (2001)

180 /किमी2 (466 /वर्ग मील)
18.1

लिङ्गानुपातः 1.047 /
साक्षरता

• Male
• Female

64.5% 

• 74.7%
• 53.8%

व्यावहारिकभाषा(ः) कन्नडभाषा
समयवलयः IST (UTC+05:30)
विस्तीर्णम् 8,440 वर्ग किलोमीटर (3,260 वर्ग मील)[१]
वायुमण्डलम्

तलस्पर्षी


     522 मिमी (20.6 इंच)

ISO 3166-2 IN-KA-CT
स्क्रिप्ट त्रुटि: "Icon" ऐसा कोई मॉड्यूल नहीं है। पोर्टल्: कर्णाटकराज्यम्  
जालस्थानम् chitradurga.nic.in

चित्रदुर्गमण्डलम् (Chitradurga district) (विस्तीर्णता –८३८८ च.कि.मी) । चित्रदुर्गमण्डलं कर्णाटकस्य प्रसिद्धम् ऐतिहासिकं स्थानम् अस्ति । अस्मिन् प्रदेशे विद्यमानस्य विचित्रं प्राकृतिकं दुर्गं दृष्ट्वा जनाः विचित्रदुर्गम् इति कथयन्ति स्म । कालान्तरेण चित्रदुर्गम् इति सञ्जातम् । चित्रदुर्गं, चळ्ळकेरे, हिरियूरु, मोळकाल्मूरु, होसदुर्गं, होळल्केरे इति षट् ताल्लूकुकेन्द्राणि अस्मिन् सन्ति ।

इतिहासः[सम्पादयतु]

मण्डलमेतत् ऐतिहासिकमहत्वम् आप्नोति । त्यागे , शौर्ये , परम्परायां च एतत् प्रसिद्धिम् आप्नोत् । अत्र विद्यमानः सप्तावर्तं दुर्गं पर्यटकान् आकर्षयति । विजयनगरसाम्राज्यस्य काले तिम्मण्णनायकः इति सेनापतिः आसीत् । तस्य शौर्यपराक्रमं च प्रशंस्य राजा तस्मै एतत् स्थानं पारितोषिकरूपेण प्रदत्तवान् । तिम्मण्णनायकस्य पुत्रः ”’ओबण्णः” अथवा ”’मदकरिनायकः”’ । तस्य पुत्रः कस्तूरी- रङ्गप्पः । अस्य काले प्रदेशः शान्तः समृद्धः चासीत् । इसिल इति प्रदेशः चित्रदुर्गस्य ईशान्यप्रान्ते ब्रह्मगिरेः समीपे अस्ति । चक्रवर्तिनः अशोकस्य काले एतत् स्थलम् अस्य राज्यस्य राजधानी आसीत् । तस्य काले निर्मितः चैत्यालयः इदानीमपि अत्र दृश्यते । आशोकस्य शिलाशासनमपि अत्र प्राप्तम् । चित्रदुर्गस्य नाम्ना सह संपृक्तं नाम ”’ओनके ओबव्वायाः”’ नाम । कन्नडदेशस्य शौर्यगाथासु अस्याः गाथा अपि अन्यतमा । पत्युः मदकरिनायकस्य प्रशासनकाले, दुर्गं प्रविशतः महम्मदीय नृपस्य हैदरालेः सैनिकान् मारयित्वा शौर्यं प्रदर्शितवती । दुर्गं वैरिहस्तात् रक्षितवती च । मण्डलमेतत् ऐतिहासिकमहत्वम् आप्नोति । त्यागे , शौर्ये , परम्परायां च एतत् प्रसिद्धिम् आप्नोत् । अत्र विद्यमानं सप्तावर्तं दुर्गं पर्यटकान् आकर्षयति । विजयनगरसाम्राज्यस्य काले तिम्मण्णनायकः इति सेनापतिः आसीत् । तस्य शौर्यपराक्रमं च प्रशंस्य राजा तस्मै एतत् स्थानं पारितोषिकरूपेण प्रदत्तवान् । तिम्मण्णनायकस्य पुत्रः ”’ओबण्णः” अथवा ”’मदकरिनायकः”’ । तस्य पुत्रः कस्तूरी- रङ्गप्पः । अस्य काले प्रदेशः शान्तः समृद्धः चासीत् । इसिल इति प्रदेशः चित्रदुर्गस्य ईशान्यप्रान्ते ब्रह्मगिरेः समीपे अस्ति । चक्रवर्तिनः अशोकस्य काले एतत् स्थलम् अस्य राज्यस्य राजधानी आसीत् । तस्य काले निर्मितः चैत्यालयः इदानीमपि अत्र दृश्यते । आशोकस्य शिलाशासनमपि अत्र प्राप्तम् । चित्रदुर्गस्य नाम्ना सह संपृक्तं नाम ”’ओनके ओबव्वायाः”’ नाम । कन्नडदेशस्य शौर्यगाथासु अस्याः गाथा अपि अन्यतमा । मदकरिनायकस्य प्रशासनकाले, दुर्गं प्रविशतः महम्मदीय नृपस्य हैदरालेः सैनिकान् मारयित्वा शौर्यं प्रदर्शितवती । दुर्गं वैरिहस्तात् रक्षितवती च ।

क्षेत्राणि[सम्पादयतु]

चित्रदुर्गं , गविरङ्गनाथपुरम् , हालुरामेश्वरः, सण्णक्किबागूरु, चिक्केरहळ्ळि , हिरेकोळ दशरथरामेश्वरः, हिरियूरु, नायकनहट्टि ।

प्रेक्षणीयानि स्थलानि[सम्पादयतु]

एळुसुत्तिनकोटे, चन्द्रवळ्ळिय तोट, मुरुघामठः, उप्पारहट्टि, जोगिमट्टि, वाणीविलाससागरः च प्रसिद्धानि यात्रास्थानानि सन्ति ।

चित्रदुर्गम्[सम्पादयतु]

नगरे पर्वतप्रदेशे च अनेके देवालयाः सन्ति । पर्वतप्रदेशे उच्यङ्गम्मादेवालयः शक्तिदेवतायाः स्थानम् । चित्रदुर्गस्य रक्षकाणाम् आराध्या च अस्याः उत्सवाम्बा देवालयः इत्यपि कथयन्ति । बनशङ्करी एकनाथेश्वरी च बृहच्छिलानाम् अधः गुहायां स्तः । भीमेन स्थापिता हिडिम्बेश्वरी च अत्र अस्ति ।

सम्पिगे सिद्धेश्वरी[सम्पादयतु]

देवालयः अपूर्वः अत्र प्रसिद्धः शिवलिङ्गः अस्ति । प्राचीननायकानां राज्याभिषेकः अत्रैव प्रचलति स्म । चन्द्रवल्यां पाण्डवैः अर्चिताः शिवलिङगाः सन्ति । अङ्कलिमठस्य गुहायां ऋषयः तपः आचरितवन्तः । तत्र गमनार्थं सर्पवत् सर्पणम् आवश्यकम् अस्ति । दावणगेरेमार्गे चित्रदुर्गरक्षकानां गुरुपीठः मुरुघामठः अस्ति । चित्रदुर्गतः ६ कि.मी दूरे आडुमल्लेश्वरदेवालयः अस्ति । सिरिगेरेप्रदेशे श्री तरळबाळुमठः अस्ति अत्र विद्यादानं अन्नदानं च प्रासिद्धम् । तरळबाळु हुण्णिमे इति अत्र विशेषपर्व भवति ।

  • मार्गः -बेङ्गळूरुतः २०० कि.मी. दावणगेरेतः ६० कि.मी, । चित्रदुर्गतः ३२ कि.मी. लोकयानस्य सौलभ्यम् अस्ति ।

प्रसिद्धव्यक्तयः[सम्पादयतु]

डा. शिवमूर्तिस्वामिनः सिरिगेरेएस्.निजलिङ्गप्पःशिवमूर्तिशरणःप्रो.बि.राजशेखरप्पःबि.एल्.वेणुजि.दुर्गप्पःश्रीराघवेन्द्रस्वामी मल्लाडिहळ्ळीत.रा.सुब्बराव्पि.आर्.तिप्पेस्वामीबेळगेरे कृष्णशास्त्रीबेळगेरे जानकम्मासिरियज्जिडा. बञ्जगेरे जयप्रकाशःडोटा रामःडा. एच्. आर्. चन्द्रशेखर । इत्यादयः ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

  1. १.० १.१ "District at a Glance". Chitradurga district website. आह्रियत 3 January 2011. 
"https://sa.wikipedia.org/w/index.php?title=चित्रदुर्गमण्डलम्&oldid=484324" इत्यस्माद् प्रतिप्राप्तम्